శ్రీ గణేశ (గణపతి) సూక్తం (ఋగ్వేద)
ఆ తూ న॑ ఇంద్ర క్షు॒మంతం᳚ చి॒త్రం గ్రా॒భం సం గృ॑భాయ ।
మ॒హా॒హ॒స్తీ దక్షి॑ణేన ॥ 1 ॥
వి॒ద్మా హి త్వా᳚ తువికూ॒ర్మింతు॒విదే᳚ష్ణం తు॒వీమ॑ఘమ్ ।
తు॒వి॒మా॒త్రమవో᳚భిః ॥ 2 ॥
న॒ హి త్వా᳚ శూర దే॒వా న మర్తా᳚సో॒ దిత్సం᳚తమ్ ।
భీ॒మం న గాం-వాఀ॒రయం᳚తే ॥ 3 ॥
ఏతో॒న్వింద్రం॒ స్తవా॒మేశా᳚నం॒-వఀస్వః॑ స్వ॒రాజం᳚ ।
న రాధ॑సా మర్ధిషన్నః ॥ 4 ॥
ప్ర స్తో᳚ష॒దుప॑ గాసిష॒చ్ఛ్రవ॒త్సామ॑ గీ॒యమా᳚నమ్ ।
అ॒భిరాధ॑సాజుగురత్ ॥ 5 ॥
ఆ నో᳚ భర॒ దక్షి॑ణేనా॒భి స॒వ్యేన॒ ప్ర మృ॑శ ।
ఇంద్ర॒ మానో॒ వసో॒ర్నిర్భా᳚క్ ॥ 6 ॥
ఉప॑క్రమ॒స్వా భ॑ర ధృష॒తా ధృ॑ష్ణో॒ జనా᳚నామ్ ।
అదా᳚శూష్టరస్య॒ వేదః॑ ॥ 7 ॥
ఇంద్ర॒ య ఉ॒ ను తే॒ అస్తి॒ వాజో॒ విప్రే᳚భిః॒ సని॑త్వః ।
అ॒స్మాభిః॒ సుతం స॑నుహి ॥ 8 ॥
స॒ద్యో॒జువ॑స్తే॒ వాజా᳚ అ॒స్మభ్యం᳚-విఀ॒శ్వశ్చం᳚ద్రాః ।
వశై᳚శ్చ మ॒క్షూ జ॑రంతే ॥ 9 ॥
గ॒ణానాం᳚ త్వా గ॒ణప॑తిం హవామహే
క॒విం క॑వీ॒నాము॑ప॒మశ్ర॑వస్తమమ్ ।
జ్యే॒ష్ఠ॒రాజం॒ బ్రహ్మ॑ణాం బ్రహ్మణస్పత॒
ఆ నః॑ శృ॒ణ్వన్నూ॒తిభి॑స్సీద॒ సాద॑నమ్ ॥ 10 ॥
ని షు సీ᳚ద గణపతే గ॒ణేషు॒ త్వామా᳚హు॒ర్విప్ర॑తమం కవీ॒నామ్ ।
న ఋ॒తే త్వత్క్రి॑యతే॒ కిం చ॒నారే మ॒హామ॒ర్కం మ॑ఘవంచి॒త్రమ॑ర్చ ॥ 11 ॥
అ॒భి॒ఖ్యానో᳚ మఘవ॒న్నాధ॑మానాం॒త్సఖే᳚ బో॒ధి వ॑సుపతే॒ సఖీ᳚నామ్ ।
రణం᳚ కృధి రణకృత్సత్యశు॒ష్మాభ॑క్తే చి॒దా భ॑జా రా॒యే అ॒స్మాన్ ॥ 12 ॥
श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
This document is in शुद्ध देवनागरी (Devanagiri) with the right anusvaras marked.
आ तू न॑ इन्द्र क्षु॒मन्त᳚-ञ्चि॒त्र-ङ्ग्रा॒भं स-ङ्गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ 1 ॥
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिन्तु॒विदे᳚ष्ण-न्तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ 2 ॥
न॒ हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् ।
भी॒म-न्न गां-वाँ॒रय᳚न्ते ॥ 3 ॥
एतो॒न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒-वँस्वः॑ स्व॒राजम्᳚ ।
न राध॑सा मर्धिषन्नः ॥ 4 ॥
प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भिराध॑साजुगुरत् ॥ 5 ॥
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इन्द्र॒ मानो॒ वसो॒र्निर्भा᳚क् ॥ 6 ॥
उप॑क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः॑ ॥ 7 ॥
इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भि॒-स्सनि॑त्वः ।
अ॒स्माभि॒-स्सुतं स॑नुहि ॥ 8 ॥
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚-विँ॒श्वश्च᳚न्द्राः ।
वशै᳚श्च म॒क्षू ज॑रन्ते ॥ 9 ॥
ग॒णाना᳚-न्त्वा ग॒णप॑तिं हवामहे
क॒वि-ङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ 10 ॥
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तम-ङ्कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ कि-ञ्च॒नारे म॒हाम॒र्क-म्म॑घवञ्चि॒त्रम॑र्च ॥ 11 ॥
अ॒भि॒ख्यानो᳚ मघव॒न्नाध॑माना॒न्त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ 12 ॥
Sri Ganesha (Ganapati) Suktam
This document is in romanized sanskrit (english) according to IAST standard.
ā tū na̍ indra kṣu̠manta̎-ñchi̠tra-ṅgrā̠bhaṃ sa-ṅgṛ̍bhāya ।
ma̠hā̠ha̠stī dakṣi̍ṇēna ॥ 1 ॥
vi̠dmā hi tvā̎ tuvikū̠rmintu̠vidē̎ṣṇa-ntu̠vīma̍gham ।
tu̠vi̠mā̠tramavō̎bhiḥ ॥ 2 ॥
na̠ hi tvā̎ śūra dē̠vā na martā̎sō̠ ditsa̎ntam ।
bhī̠ma-nna gāṃ vā̠raya̎ntē ॥ 3 ॥
ētō̠nvindra̠ṃ stavā̠mēśā̎na̠ṃ vasva̍-ssva̠rājam̎ ।
na rādha̍sā mardhiṣannaḥ ॥ 4 ॥
pra stō̎ṣa̠dupa̍ gāsiṣa̠chChrava̠tsāma̍ gī̠yamā̎nam ।
a̠bhirādha̍sājugurat ॥ 5 ॥
ā nō̎ bhara̠ dakṣi̍ṇēnā̠bhi sa̠vyēna̠ pra mṛ̍śa ।
indra̠ mānō̠ vasō̠rnirbhā̎k ॥ 6 ॥
upa̍krama̠svā bha̍ra dhṛṣa̠tā dhṛ̍ṣṇō̠ janā̎nām ।
adā̎śūṣṭarasya̠ vēda̍ḥ ॥ 7 ॥
indra̠ ya u̠ nu tē̠ asti̠ vājō̠ viprē̎bhi̠-ssani̍tvaḥ ।
a̠smābhi̠-ssutaṃ sa̍nuhi ॥ 8 ॥
sa̠dyō̠juva̍stē̠ vājā̎ a̠smabhya̎ṃ vi̠śvaścha̎ndrāḥ ।
vaśai̎ścha ma̠kṣū ja̍rantē ॥ 9 ॥
ga̠ṇānā̎-ntvā ga̠ṇapa̍tiṃ havāmahē
ka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastamam ।
jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā-mbrahmaṇaspata̠
ā na̍-śśṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥ 10 ॥
ni ṣu sī̎da gaṇapatē ga̠ṇēṣu̠ tvāmā̎hu̠rvipra̍tama-ṅkavī̠nām ।
na ṛ̠tē tvatkri̍yatē̠ ki-ñcha̠nārē ma̠hāma̠rka-mma̍ghavañchi̠trama̍rcha ॥ 11 ॥
a̠bhi̠khyānō̎ maghava̠nnādha̍mānā̠ntsakhē̎ bō̠dhi va̍supatē̠ sakhī̎nām ।
raṇaṃ̎ kṛdhi raṇakṛtsatyaśu̠ṣmābha̍ktē chi̠dā bha̍jā rā̠yē a̠smān ॥ 12 ॥
ஶ்ரீ க³ணேஶ (க³ணபதி) ஸூக்தம் (ருக்³வேத)
This document is in Tamil language.
ஆ தூ ந॑ இந்த்³ர க்ஷு॒மந்தம்᳚ சி॒த்ரம் க்³ரா॒ப⁴ம் ஸம் க்³ரு॑பா⁴ய ।
ம॒ஹா॒ஹ॒ஸ்தீ த³க்ஷி॑ணேன ॥ 1 ॥
வி॒த்³மா ஹி த்வா᳚ துவிகூ॒ர்மிந்து॒விதே᳚³ஷ்ணம் து॒வீம॑க⁴ம் ।
து॒வி॒மா॒த்ரமவோ᳚பி⁴: ॥ 2 ॥
ந॒ ஹி த்வா᳚ ஶூர தே॒³வா ந மர்தா᳚ஸோ॒ தி³த்ஸ᳚ந்தம் ।
பீ॒⁴மம் ந கா³ம் வா॒ரய᳚ந்தே ॥ 3 ॥
ஏதோ॒ன்விந்த்³ரம்॒ ஸ்தவா॒மேஶா᳚னம்॒ வஸ்வ:॑ ஸ்வ॒ராஜம்᳚ ।
ந ராத॑⁴ஸா மர்தி⁴ஷன்ன: ॥ 4 ॥
ப்ர ஸ்தோ᳚ஷ॒து³ப॑ கா³ஸிஷ॒ச்ச்²ரவ॒த்ஸாம॑ கீ॒³யமா᳚னம் ।
அ॒பி⁴ராத॑⁴ஸாஜுகு³ரத் ॥ 5 ॥
ஆ நோ᳚ ப⁴ர॒ த³க்ஷி॑ணேனா॒பி⁴ ஸ॒வ்யேன॒ ப்ர ம்ரு॑ஶ ।
இந்த்³ர॒ மானோ॒ வஸோ॒ர்னிர்பா᳚⁴க் ॥ 6 ॥
உப॑க்ரம॒ஸ்வா ப॑⁴ர த்⁴ருஷ॒தா த்⁴ரு॑ஷ்ணோ॒ ஜனா᳚னாம் ।
அதா᳚³ஶூஷ்டரஸ்ய॒ வேத:॑³ ॥ 7 ॥
இந்த்³ர॒ ய உ॒ நு தே॒ அஸ்தி॒ வாஜோ॒ விப்ரே᳚பி॒⁴: ஸனி॑த்வ: ।
அ॒ஸ்மாபி॒⁴: ஸுதம் ஸ॑னுஹி ॥ 8 ॥
ஸ॒த்³யோ॒ஜுவ॑ஸ்தே॒ வாஜா᳚ அ॒ஸ்மப்⁴யஂ᳚ வி॒ஶ்வஶ்ச᳚ந்த்³ரா: ।
வஶை᳚ஶ்ச ம॒க்ஷூ ஜ॑ரந்தே ॥ 9 ॥
க॒³ணானாம்᳚ த்வா க॒³ணப॑திம் ஹவாமஹே
க॒விம் க॑வீ॒னாமு॑ப॒மஶ்ர॑வஸ்தமம் ।
ஜ்யே॒ஷ்ட॒²ராஜம்॒ ப்³ரஹ்ம॑ணாம் ப்³ரஹ்மணஸ்பத॒
ஆ ந:॑ ஶ்ரு॒ண்வன்னூ॒திபி॑⁴ஸ்ஸீத॒³ ஸாத॑³னம் ॥ 1௦ ॥
நி ஷு ஸீ᳚த³ க³ணபதே க॒³ணேஷு॒ த்வாமா᳚ஹு॒ர்விப்ர॑தமம் கவீ॒னாம் ।
ந ரு॒தே த்வத்க்ரி॑யதே॒ கிம் ச॒னாரே ம॒ஹாம॒ர்கம் ம॑க⁴வஞ்சி॒த்ரம॑ர்ச ॥ 11 ॥
அ॒பி॒⁴க்²யானோ᳚ மக⁴வ॒ன்னாத॑⁴மானா॒ந்த்ஸகே᳚² போ॒³தி⁴ வ॑ஸுபதே॒ ஸகீ᳚²னாம் ।
ரணம்᳚ க்ருதி⁴ ரணக்ருத்ஸத்யஶு॒ஷ்மாப॑⁴க்தே சி॒தா³ ப॑⁴ஜா ரா॒யே அ॒ஸ்மான் ॥ 12 ॥
ಶ್ರೀ ಗಣೇಶ (ಗಣಪತಿ) ಸೂಕ್ತಂ (ಋಗ್ವೇದ)
This document is in ಸರಳ ಕನ್ನಡ (kannada) with simplified anusvaras.
ಆ ತೂ ನ॑ ಇಂದ್ರ ಕ್ಷು॒ಮಂತಂ᳚ ಚಿ॒ತ್ರಂ ಗ್ರಾ॒ಭಂ ಸಂ ಗೃ॑ಭಾಯ ।
ಮ॒ಹಾ॒ಹ॒ಸ್ತೀ ದಕ್ಷಿ॑ಣೇನ ॥ 1 ॥
ವಿ॒ದ್ಮಾ ಹಿ ತ್ವಾ᳚ ತುವಿಕೂ॒ರ್ಮಿಂತು॒ವಿದೇ᳚ಷ್ಣಂ ತು॒ವೀಮ॑ಘಮ್ ।
ತು॒ವಿ॒ಮಾ॒ತ್ರಮವೋ᳚ಭಿಃ ॥ 2 ॥
ನ॒ ಹಿ ತ್ವಾ᳚ ಶೂರ ದೇ॒ವಾ ನ ಮರ್ತಾ᳚ಸೋ॒ ದಿತ್ಸಂ᳚ತಮ್ ।
ಭೀ॒ಮಂ ನ ಗಾಂ-ವಾಁ॒ರಯಂ᳚ತೇ ॥ 3 ॥
ಏತೋ॒ನ್ವಿಂದ್ರಂ॒ ಸ್ತವಾ॒ಮೇಶಾ᳚ನಂ॒-ವಁಸ್ವಃ॑ ಸ್ವ॒ರಾಜಂ᳚ ।
ನ ರಾಧ॑ಸಾ ಮರ್ಧಿಷನ್ನಃ ॥ 4 ॥
ಪ್ರ ಸ್ತೋ᳚ಷ॒ದುಪ॑ ಗಾಸಿಷ॒ಚ್ಛ್ರವ॒ತ್ಸಾಮ॑ ಗೀ॒ಯಮಾ᳚ನಮ್ ।
ಅ॒ಭಿರಾಧ॑ಸಾಜುಗುರತ್ ॥ 5 ॥
ಆ ನೋ᳚ ಭರ॒ ದಕ್ಷಿ॑ಣೇನಾ॒ಭಿ ಸ॒ವ್ಯೇನ॒ ಪ್ರ ಮೃ॑ಶ ।
ಇಂದ್ರ॒ ಮಾನೋ॒ ವಸೋ॒ರ್ನಿರ್ಭಾ᳚ಕ್ ॥ 6 ॥
ಉಪ॑ಕ್ರಮ॒ಸ್ವಾ ಭ॑ರ ಧೃಷ॒ತಾ ಧೃ॑ಷ್ಣೋ॒ ಜನಾ᳚ನಾಮ್ ।
ಅದಾ᳚ಶೂಷ್ಟರಸ್ಯ॒ ವೇದಃ॑ ॥ 7 ॥
ಇಂದ್ರ॒ ಯ ಉ॒ ನು ತೇ॒ ಅಸ್ತಿ॒ ವಾಜೋ॒ ವಿಪ್ರೇ᳚ಭಿಃ॒ ಸನಿ॑ತ್ವಃ ।
ಅ॒ಸ್ಮಾಭಿಃ॒ ಸುತಂ ಸ॑ನುಹಿ ॥ 8 ॥
ಸ॒ದ್ಯೋ॒ಜುವ॑ಸ್ತೇ॒ ವಾಜಾ᳚ ಅ॒ಸ್ಮಭ್ಯಂ᳚-ವಿಁ॒ಶ್ವಶ್ಚಂ᳚ದ್ರಾಃ ।
ವಶೈ᳚ಶ್ಚ ಮ॒ಕ್ಷೂ ಜ॑ರಂತೇ ॥ 9 ॥
ಗ॒ಣಾನಾಂ᳚ ತ್ವಾ ಗ॒ಣಪ॑ತಿಂ ಹವಾಮಹೇ
ಕ॒ವಿಂ ಕ॑ವೀ॒ನಾಮು॑ಪ॒ಮಶ್ರ॑ವಸ್ತಮಮ್ ।
ಜ್ಯೇ॒ಷ್ಠ॒ರಾಜಂ॒ ಬ್ರಹ್ಮ॑ಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ॒
ಆ ನಃ॑ ಶೃ॒ಣ್ವನ್ನೂ॒ತಿಭಿ॑ಸ್ಸೀದ॒ ಸಾದ॑ನಮ್ ॥ 10 ॥
ನಿ ಷು ಸೀ᳚ದ ಗಣಪತೇ ಗ॒ಣೇಷು॒ ತ್ವಾಮಾ᳚ಹು॒ರ್ವಿಪ್ರ॑ತಮಂ ಕವೀ॒ನಾಮ್ ।
ನ ಋ॒ತೇ ತ್ವತ್ಕ್ರಿ॑ಯತೇ॒ ಕಿಂ ಚ॒ನಾರೇ ಮ॒ಹಾಮ॒ರ್ಕಂ ಮ॑ಘವಂಚಿ॒ತ್ರಮ॑ರ್ಚ ॥ 11 ॥
ಅ॒ಭಿ॒ಖ್ಯಾನೋ᳚ ಮಘವ॒ನ್ನಾಧ॑ಮಾನಾಂ॒ತ್ಸಖೇ᳚ ಬೋ॒ಧಿ ವ॑ಸುಪತೇ॒ ಸಖೀ᳚ನಾಮ್ ।
ರಣಂ᳚ ಕೃಧಿ ರಣಕೃತ್ಸತ್ಯಶು॒ಷ್ಮಾಭ॑ಕ್ತೇ ಚಿ॒ದಾ ಭ॑ಜಾ ರಾ॒ಯೇ ಅ॒ಸ್ಮಾನ್ ॥ 12 ॥
ശ്രീ ഗണേശ (ഗണപതി) സൂക്തമ് (ഋഗ്വേദ)
This document is in Malayalam language.
ആ തൂ ന॑ ഇംദ്ര ക്ഷു॒മംതം᳚ ചി॒ത്രം ഗ്രാ॒ഭം സം ഗൃ॑ഭായ ।
മ॒ഹാ॒ഹ॒സ്തീ ദക്ഷി॑ണേന ॥ 1 ॥
വി॒ദ്മാ ഹി ത്വാ᳚ തുവികൂ॒ര്മിംതു॒വിദേ᳚ഷ്ണം തു॒വീമ॑ഘമ് ।
തു॒വി॒മാ॒ത്രമവോ᳚ഭിഃ ॥ 2 ॥
ന॒ ഹി ത്വാ᳚ ശൂര ദേ॒വാ ന മര്താ᳚സോ॒ ദിത്സം᳚തമ് ।
ഭീ॒മം ന ഗാം-വാഁ॒രയം᳚തേ ॥ 3 ॥
ഏതോ॒ന്വിംദ്രം॒ സ്തവാ॒മേശാ᳚നം॒-വഁസ്വഃ॑ സ്വ॒രാജമ്᳚ ।
ന രാധ॑സാ മര്ധിഷന്നഃ ॥ 4 ॥
പ്ര സ്തോ᳚ഷ॒ദുപ॑ ഗാസിഷ॒ച്ഛ്രവ॒ത്സാമ॑ ഗീ॒യമാ᳚നമ് ।
അ॒ഭിരാധ॑സാജുഗുരത് ॥ 5 ॥
ആ നോ᳚ ഭര॒ ദക്ഷി॑ണേനാ॒ഭി സ॒വ്യേന॒ പ്ര മൃ॑ശ ।
ഇംദ്ര॒ മാനോ॒ വസോ॒ര്നിര്ഭാ᳚ക് ॥ 6 ॥
ഉപ॑ക്രമ॒സ്വാ ഭ॑ര ധൃഷ॒താ ധൃ॑ഷ്ണോ॒ ജനാ᳚നാമ് ।
അദാ᳚ശൂഷ്ടരസ്യ॒ വേദഃ॑ ॥ 7 ॥
ഇംദ്ര॒ യ ഉ॒ നു തേ॒ അസ്തി॒ വാജോ॒ വിപ്രേ᳚ഭിഃ॒ സനി॑ത്വഃ ।
അ॒സ്മാഭിഃ॒ സുതം സ॑നുഹി ॥ 8 ॥
സ॒ദ്യോ॒ജുവ॑സ്തേ॒ വാജാ᳚ അ॒സ്മഭ്യം᳚-വിഁ॒ശ്വശ്ചം᳚ദ്രാഃ ।
വശൈ᳚ശ്ച മ॒ക്ഷൂ ജ॑രംതേ ॥ 9 ॥
ഗ॒ണാനാം᳚ ത്വാ ഗ॒ണപ॑തിം ഹവാമഹേ
ക॒വിം ക॑വീ॒നാമു॑പ॒മശ്ര॑വസ്തമമ് ।
ജ്യേ॒ഷ്ഠ॒രാജം॒ ബ്രഹ്മ॑ണാം ബ്രഹ്മണസ്പത॒
ആ നഃ॑ ശൃ॒ണ്വന്നൂ॒തിഭി॑സ്സീദ॒ സാദ॑നമ് ॥ 10 ॥
നി ഷു സീ᳚ദ ഗണപതേ ഗ॒ണേഷു॒ ത്വാമാ᳚ഹു॒ർവിപ്ര॑തമം കവീ॒നാമ് ।
ന ഋ॒തേ ത്വത്ക്രി॑യതേ॒ കിം ച॒നാരേ മ॒ഹാമ॒ര്കം മ॑ഘവംചി॒ത്രമ॑ര്ച ॥ 11 ॥
അ॒ഭി॒ഖ്യാനോ᳚ മഘവ॒ന്നാധ॑മാനാം॒ത്സഖേ᳚ ബോ॒ധി വ॑സുപതേ॒ സഖീ᳚നാമ് ।
രണം᳚ കൃധി രണകൃത്സത്യശു॒ഷ്മാഭ॑ക്തേ ചി॒ദാ ഭ॑ജാ രാ॒യേ അ॒സ്മാന് ॥ 12 ॥
શ્રી ગણેશ (ગણપતિ) સૂક્તમ્ (ઋગ્વેદ)
This document is in Gujarati language.
આ તૂ ન॑ ઇંદ્ર ક્ષુ॒મંતં᳚ ચિ॒ત્રં ગ્રા॒ભં સં ગૃ॑ભાય ।
મ॒હા॒હ॒સ્તી દક્ષિ॑ણેન ॥ 1 ॥
વિ॒દ્મા હિ ત્વા᳚ તુવિકૂ॒ર્મિંતુ॒વિદે᳚ષ્ણં તુ॒વીમ॑ઘમ્ ।
તુ॒વિ॒મા॒ત્રમવો᳚ભિઃ ॥ 2 ॥
ન॒ હિ ત્વા᳚ શૂર દે॒વા ન મર્તા᳚સો॒ દિત્સં᳚તમ્ ।
ભી॒મં ન ગાં-વાઁ॒રયં᳚તે ॥ 3 ॥
એતો॒ન્વિંદ્રં॒ સ્તવા॒મેશા᳚નં॒-વઁસ્વઃ॑ સ્વ॒રાજમ્᳚ ।
ન રાધ॑સા મર્ધિષન્નઃ ॥ 4 ॥
પ્ર સ્તો᳚ષ॒દુપ॑ ગાસિષ॒ચ્છ્રવ॒ત્સામ॑ ગી॒યમા᳚નમ્ ।
અ॒ભિરાધ॑સાજુગુરત્ ॥ 5 ॥
આ નો᳚ ભર॒ દક્ષિ॑ણેના॒ભિ સ॒વ્યેન॒ પ્ર મૃ॑શ ।
ઇંદ્ર॒ માનો॒ વસો॒ર્નિર્ભા᳚ક્ ॥ 6 ॥
ઉપ॑ક્રમ॒સ્વા ભ॑ર ધૃષ॒તા ધૃ॑ષ્ણો॒ જના᳚નામ્ ।
અદા᳚શૂષ્ટરસ્ય॒ વેદઃ॑ ॥ 7 ॥
ઇંદ્ર॒ ય ઉ॒ નુ તે॒ અસ્તિ॒ વાજો॒ વિપ્રે᳚ભિઃ॒ સનિ॑ત્વઃ ।
અ॒સ્માભિઃ॒ સુતં સ॑નુહિ ॥ 8 ॥
સ॒દ્યો॒જુવ॑સ્તે॒ વાજા᳚ અ॒સ્મભ્યં᳚-વિઁ॒શ્વશ્ચં᳚દ્રાઃ ।
વશૈ᳚શ્ચ મ॒ક્ષૂ જ॑રંતે ॥ 9 ॥
ગ॒ણાનાં᳚ ત્વા ગ॒ણપ॑તિં હવામહે
ક॒વિં ક॑વી॒નામુ॑પ॒મશ્ર॑વસ્તમમ્ ।
જ્યે॒ષ્ઠ॒રાજં॒ બ્રહ્મ॑ણાં બ્રહ્મણસ્પત॒
આ નઃ॑ શૃ॒ણ્વન્નૂ॒તિભિ॑સ્સીદ॒ સાદ॑નમ્ ॥ 10 ॥
નિ ષુ સી᳚દ ગણપતે ગ॒ણેષુ॒ ત્વામા᳚હુ॒ર્વિપ્ર॑તમં કવી॒નામ્ ।
ન ઋ॒તે ત્વત્ક્રિ॑યતે॒ કિં ચ॒નારે મ॒હામ॒ર્કં મ॑ઘવંચિ॒ત્રમ॑ર્ચ ॥ 11 ॥
અ॒ભિ॒ખ્યાનો᳚ મઘવ॒ન્નાધ॑માનાં॒ત્સખે᳚ બો॒ધિ વ॑સુપતે॒ સખી᳚નામ્ ।
રણં᳚ કૃધિ રણકૃત્સત્યશુ॒ષ્માભ॑ક્તે ચિ॒દા ભ॑જા રા॒યે અ॒સ્માન્ ॥ 12 ॥
ଶ୍ରୀ ଗଣେଶ (ଗଣପତି) ସୂକ୍ତମ୍ (ଋଗ୍ଵେଦ)
This document is in Odia language.
ଆ ତୂ ନ॑ ଇଂଦ୍ର କ୍ଷୁ॒ମଂତଂ᳚ ଚି॒ତ୍ରଂ ଗ୍ରା॒ଭଂ ସଂ ଗୃ॑ଭାୟ ।
ମ॒ହା॒ହ॒ସ୍ତୀ ଦକ୍ଷି॑ଣେନ ॥ 1 ॥
ଵି॒ଦ୍ମା ହି ତ୍ଵା᳚ ତୁଵିକୂ॒ର୍ମିଂତୁ॒ଵିଦେ᳚ଷ୍ଣଂ ତୁ॒ଵୀମ॑ଘମ୍ ।
ତୁ॒ଵି॒ମା॒ତ୍ରମଵୋ᳚ଭିଃ ॥ 2 ॥
ନ॒ ହି ତ୍ଵା᳚ ଶୂର ଦେ॒ଵା ନ ମର୍ତା᳚ସୋ॒ ଦିତ୍ସଂ᳚ତମ୍ ।
ଭୀ॒ମଂ ନ ଗାଂ-ଵାଁ॒ରୟଂ᳚ତେ ॥ 3 ॥
ଏତୋ॒ନ୍ଵିଂଦ୍ରଂ॒ ସ୍ତଵା॒ମେଶା᳚ନଂ॒-ଵଁସ୍ଵଃ॑ ସ୍ଵ॒ରାଜମ୍᳚ ।
ନ ରାଧ॑ସା ମର୍ଧିଷନ୍ନଃ ॥ 4 ॥
ପ୍ର ସ୍ତୋ᳚ଷ॒ଦୁପ॑ ଗାସିଷ॒ଚ୍ଛ୍ରଵ॒ତ୍ସାମ॑ ଗୀ॒ୟମା᳚ନମ୍ ।
ଅ॒ଭିରାଧ॑ସାଜୁଗୁରତ୍ ॥ 5 ॥
ଆ ନୋ᳚ ଭର॒ ଦକ୍ଷି॑ଣେନା॒ଭି ସ॒ଵ୍ୟେନ॒ ପ୍ର ମୃ॑ଶ ।
ଇଂଦ୍ର॒ ମାନୋ॒ ଵସୋ॒ର୍ନିର୍ଭା᳚କ୍ ॥ 6 ॥
ଉପ॑କ୍ରମ॒ସ୍ଵା ଭ॑ର ଧୃଷ॒ତା ଧୃ॑ଷ୍ଣୋ॒ ଜନା᳚ନାମ୍ ।
ଅଦା᳚ଶୂଷ୍ଟରସ୍ୟ॒ ଵେଦଃ॑ ॥ 7 ॥
ଇଂଦ୍ର॒ ୟ ଉ॒ ନୁ ତେ॒ ଅସ୍ତି॒ ଵାଜୋ॒ ଵିପ୍ରେ᳚ଭିଃ॒ ସନି॑ତ୍ଵଃ ।
ଅ॒ସ୍ମାଭିଃ॒ ସୁତଂ ସ॑ନୁହି ॥ 8 ॥
ସ॒ଦ୍ୟୋ॒ଜୁଵ॑ସ୍ତେ॒ ଵାଜା᳚ ଅ॒ସ୍ମଭ୍ୟଂ᳚-ଵିଁ॒ଶ୍ଵଶ୍ଚଂ᳚ଦ୍ରାଃ ।
ଵଶୈ᳚ଶ୍ଚ ମ॒କ୍ଷୂ ଜ॑ରଂତେ ॥ 9 ॥
ଗ॒ଣାନାଂ᳚ ତ୍ଵା ଗ॒ଣପ॑ତିଂ ହଵାମହେ
କ॒ଵିଂ କ॑ଵୀ॒ନାମୁ॑ପ॒ମଶ୍ର॑ଵସ୍ତମମ୍ ।
ଜ୍ୟେ॒ଷ୍ଠ॒ରାଜଂ॒ ବ୍ରହ୍ମ॑ଣାଂ ବ୍ରହ୍ମଣସ୍ପତ॒
ଆ ନଃ॑ ଶୃ॒ଣ୍ଵନ୍ନୂ॒ତିଭି॑ସ୍ସୀଦ॒ ସାଦ॑ନମ୍ ॥ 10 ॥
ନି ଷୁ ସୀ᳚ଦ ଗଣପତେ ଗ॒ଣେଷୁ॒ ତ୍ଵାମା᳚ହୁ॒ର୍ଵିପ୍ର॑ତମଂ କଵୀ॒ନାମ୍ ।
ନ ଋ॒ତେ ତ୍ଵତ୍କ୍ରି॑ୟତେ॒ କିଂ ଚ॒ନାରେ ମ॒ହାମ॒ର୍କଂ ମ॑ଘଵଂଚି॒ତ୍ରମ॑ର୍ଚ ॥ 11 ॥
ଅ॒ଭି॒ଖ୍ୟାନୋ᳚ ମଘଵ॒ନ୍ନାଧ॑ମାନାଂ॒ତ୍ସଖେ᳚ ବୋ॒ଧି ଵ॑ସୁପତେ॒ ସଖୀ᳚ନାମ୍ ।
ରଣଂ᳚ କୃଧି ରଣକୃତ୍ସତ୍ୟଶୁ॒ଷ୍ମାଭ॑କ୍ତେ ଚି॒ଦା ଭ॑ଜା ରା॒ୟେ ଅ॒ସ୍ମାନ୍ ॥ 12 ॥
শ্রী গণেশ (গণপতি) সূক্তম্ (ঋগ্বেদ)
This document is in Bengali language.
আ তূ ন॑ ইংদ্র ক্ষু॒মংতং᳚ চি॒ত্রং গ্রা॒ভং সং গৃ॑ভায় ।
ম॒হা॒হ॒স্তী দক্ষি॑ণেন ॥ 1 ॥
বি॒দ্মা হি ত্বা᳚ তুবিকূ॒র্মিংতু॒বিদে᳚ষ্ণং তু॒বীম॑ঘম্ ।
তু॒বি॒মা॒ত্রমবো᳚ভিঃ ॥ 2 ॥
ন॒ হি ত্বা᳚ শূর দে॒বা ন মর্তা᳚সো॒ দিত্সং᳚তম্ ।
ভী॒মং ন গাং-বাঁ॒রয়ং᳚তে ॥ 3 ॥
এতো॒ন্বিংদ্রং॒ স্তবা॒মেশা᳚নং॒-বঁস্বঃ॑ স্ব॒রাজম্᳚ ।
ন রাধ॑সা মর্ধিষন্নঃ ॥ 4 ॥
প্র স্তো᳚ষ॒দুপ॑ গাসিষ॒চ্ছ্রব॒ত্সাম॑ গী॒যমা᳚নম্ ।
অ॒ভিরাধ॑সাজুগুরত্ ॥ 5 ॥
আ নো᳚ ভর॒ দক্ষি॑ণেনা॒ভি স॒ব্য়েন॒ প্র মৃ॑শ ।
ইংদ্র॒ মানো॒ বসো॒র্নির্ভা᳚ক্ ॥ 6 ॥
উপ॑ক্রম॒স্বা ভ॑র ধৃষ॒তা ধৃ॑ষ্ণো॒ জনা᳚নাম্ ।
অদা᳚শূষ্টরস্য়॒ বেদঃ॑ ॥ 7 ॥
ইংদ্র॒ য উ॒ নু তে॒ অস্তি॒ বাজো॒ বিপ্রে᳚ভিঃ॒ সনি॑ত্বঃ ।
অ॒স্মাভিঃ॒ সুতং স॑নুহি ॥ 8 ॥
স॒দ্য়ো॒জুব॑স্তে॒ বাজা᳚ অ॒স্মভ্য়ং᳚-বিঁ॒শ্বশ্চং᳚দ্রাঃ ।
বশৈ᳚শ্চ ম॒ক্ষূ জ॑রংতে ॥ 9 ॥
গ॒ণানাং᳚ ত্বা গ॒ণপ॑তিং হবামহে
ক॒বিং ক॑বী॒নামু॑প॒মশ্র॑বস্তমম্ ।
জ্য়ে॒ষ্ঠ॒রাজং॒ ব্রহ্ম॑ণাং ব্রহ্মণস্পত॒
আ নঃ॑ শৃ॒ণ্বন্নূ॒তিভি॑স্সীদ॒ সাদ॑নম্ ॥ 10 ॥
নি ষু সী᳚দ গণপতে গ॒ণেষু॒ ত্বামা᳚হু॒র্বিপ্র॑তমং কবী॒নাম্ ।
ন ঋ॒তে ত্বত্ক্রি॑যতে॒ কিং চ॒নারে ম॒হাম॒র্কং ম॑ঘবংচি॒ত্রম॑র্চ ॥ 11 ॥
অ॒ভি॒খ্য়ানো᳚ মঘব॒ন্নাধ॑মানাং॒ত্সখে᳚ বো॒ধি ব॑সুপতে॒ সখী᳚নাম্ ।
রণং᳚ কৃধি রণকৃত্সত্যশু॒ষ্মাভ॑ক্তে চি॒দা ভ॑জা রা॒য়ে অ॒স্মান্ ॥ 12 ॥
श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.
आ तू न॑ इंद्र क्षु॒मंतं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ 1 ॥
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिंतु॒विदे᳚ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ 2 ॥
न॒ हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्सं᳚तम् ।
भी॒मं न गां-वाँ॒रयं᳚ते ॥ 3 ॥
एतो॒न्विंद्रं॒ स्तवा॒मेशा᳚नं॒-वँस्वः॑ स्व॒राजम्᳚ ।
न राध॑सा मर्धिषन्नः ॥ 4 ॥
प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भिराध॑साजुगुरत् ॥ 5 ॥
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इंद्र॒ मानो॒ वसो॒र्निर्भा᳚क् ॥ 6 ॥
उप॑क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः॑ ॥ 7 ॥
इंद्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः ।
अ॒स्माभिः॒ सुतं स॑नुहि ॥ 8 ॥
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚-विँ॒श्वश्चं᳚द्राः ।
वशै᳚श्च म॒क्षू ज॑रंते ॥ 9 ॥
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ 10 ॥
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥ 11 ॥
अ॒भि॒ख्यानो᳚ मघव॒न्नाध॑मानां॒त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ 12 ॥
শ্রী গণেশ (গণপতি) সূক্তম্ (ঋগ্বেদ)
This document is in Assame language.
আ তূ ন॑ ইংদ্র ক্ষু॒মংতং᳚ চি॒ত্রং গ্রা॒ভং সং গৃ॑ভায ।
ম॒হা॒হ॒স্তী দক্ষি॑ণেন ॥ 1 ॥
বি॒দ্মা হি ত্বা᳚ তুবিকূ॒র্মিংতু॒বিদে᳚ষ্ণং তু॒বীম॑ঘম্ ।
তু॒বি॒মা॒ত্রমবো᳚ভিঃ ॥ 2 ॥
ন॒ হি ত্বা᳚ শূর দে॒বা ন মর্তা᳚সো॒ দিত্সং᳚তম্ ।
ভী॒মং ন গাং-বাঁ॒রযং᳚তে ॥ 3 ॥
এতো॒ন্বিংদ্রং॒ স্তবা॒মেশা᳚নং॒-বঁস্বঃ॑ স্ব॒রাজম্᳚ ।
ন রাধ॑সা মর্ধিষন্নঃ ॥ 4 ॥
প্র স্তো᳚ষ॒দুপ॑ গাসিষ॒চ্ছ্রব॒ত্সাম॑ গী॒যমা᳚নম্ ।
অ॒ভিরাধ॑সাজুগুরত্ ॥ 5 ॥
আ নো᳚ ভর॒ দক্ষি॑ণেনা॒ভি স॒ব্যেন॒ প্র মৃ॑শ ।
ইংদ্র॒ মানো॒ বসো॒র্নির্ভা᳚ক্ ॥ 6 ॥
উপ॑ক্রম॒স্বা ভ॑র ধৃষ॒তা ধৃ॑ষ্ণো॒ জনা᳚নাম্ ।
অদা᳚শূষ্টরস্য॒ বেদঃ॑ ॥ 7 ॥
ইংদ্র॒ য উ॒ নু তে॒ অস্তি॒ বাজো॒ বিপ্রে᳚ভিঃ॒ সনি॑ত্বঃ ।
অ॒স্মাভিঃ॒ সুতং স॑নুহি ॥ 8 ॥
স॒দ্যো॒জুব॑স্তে॒ বাজা᳚ অ॒স্মভ্যং᳚-বিঁ॒শ্বশ্চং᳚দ্রাঃ ।
বশৈ᳚শ্চ ম॒ক্ষূ জ॑রংতে ॥ 9 ॥
গ॒ণানাং᳚ ত্বা গ॒ণপ॑তিং হবামহে
ক॒বিং ক॑বী॒নামু॑প॒মশ্র॑বস্তমম্ ।
জ্যে॒ষ্ঠ॒রাজং॒ ব্রহ্ম॑ণাং ব্রহ্মণস্পত॒
আ নঃ॑ শৃ॒ণ্বন্নূ॒তিভি॑স্সীদ॒ সাদ॑নম্ ॥ 10 ॥
নি ষু সী᳚দ গণপতে গ॒ণেষু॒ ত্বামা᳚হু॒র্বিপ্র॑তমং কবী॒নাম্ ।
ন ঋ॒তে ত্বত্ক্রি॑যতে॒ কিং চ॒নারে ম॒হাম॒র্কং ম॑ঘবংচি॒ত্রম॑র্চ ॥ 11 ॥
অ॒ভি॒খ্যানো᳚ মঘব॒ন্নাধ॑মানাং॒ত্সখে᳚ বো॒ধি ব॑সুপতে॒ সখী᳚নাম্ ।
রণং᳚ কৃধি রণকৃত্সত্যশু॒ষ্মাভ॑ক্তে চি॒দা ভ॑জা রা॒যে অ॒স্মান্ ॥ 12 ॥
ਸ਼੍ਰੀ ਗਣੇਸ਼ (ਗਣਪਤਿ) ਸੂਕ੍ਤਮ੍ (ਰੁਰੁਇਗ੍ਵੇਦ)
This document is in Gurmukhi script, commonly used for Punjabi language.
ਆ ਤੂ ਨ॑ ਇਂਦ੍ਰ ਕ੍ਸ਼ੁ॒ਮਂਤਂ᳚ ਚਿ॒ਤ੍ਰਂ ਗ੍ਰਾ॒ਭਂ ਸਂ ਗ੍ਰੁਰੁਇ॑ਭਾਯ ।
ਮ॒ਹਾ॒ਹ॒ਸ੍ਤੀ ਦਕ੍ਸ਼ਿ॑ਣੇਨ ॥ 1 ॥
ਵਿ॒ਦ੍ਮਾ ਹਿ ਤ੍ਵਾ᳚ ਤੁਵਿਕੂ॒ਰ੍ਮਿਂਤੁ॒ਵਿਦੇ᳚ਸ਼੍ਣਂ ਤੁ॒ਵੀਮ॑ਘਮ੍ ।
ਤੁ॒ਵਿ॒ਮਾ॒ਤ੍ਰਮਵੋ᳚ਭਿਃ ॥ 2 ॥
ਨ॒ ਹਿ ਤ੍ਵਾ᳚ ਸ਼ੂਰ ਦੇ॒ਵਾ ਨ ਮਰ੍ਤਾ᳚ਸੋ॒ ਦਿਤ੍ਸਂ᳚ਤਮ੍ ।
ਭੀ॒ਮਂ ਨ ਗਾਂ-ਵਾਁ॒ਰਯਂ᳚ਤੇ ॥ 3 ॥
ਏਤੋ॒ਨ੍ਵਿਂਦ੍ਰਂ॒ ਸ੍ਤਵਾ॒ਮੇਸ਼ਾ᳚ਨਂ॒-ਵਁਸ੍ਵਃ॑ ਸ੍ਵ॒ਰਾਜਮ੍᳚ ।
ਨ ਰਾਧ॑ਸਾ ਮਰ੍ਧਿਸ਼ਨ੍ਨਃ ॥ 4 ॥
ਪ੍ਰ ਸ੍ਤੋ᳚ਸ਼॒ਦੁਪ॑ ਗਾਸਿਸ਼॒ਚ੍ਛ੍ਰਵ॒ਤ੍ਸਾਮ॑ ਗੀ॒ਯਮਾ᳚ਨਮ੍ ।
ਅ॒ਭਿਰਾਧ॑ਸਾਜੁਗੁਰਤ੍ ॥ 5 ॥
ਆ ਨੋ᳚ ਭਰ॒ ਦਕ੍ਸ਼ਿ॑ਣੇਨਾ॒ਭਿ ਸ॒ਵ੍ਯੇਨ॒ ਪ੍ਰ ਮ੍ਰੁਰੁਇ॑ਸ਼ ।
ਇਂਦ੍ਰ॒ ਮਾਨੋ॒ ਵਸੋ॒ਰ੍ਨਿਰ੍ਭਾ᳚ਕ੍ ॥ 6 ॥
ਉਪ॑ਕ੍ਰਮ॒ਸ੍ਵਾ ਭ॑ਰ ਧ੍ਰੁਰੁਇਸ਼॒ਤਾ ਧ੍ਰੁਰੁਇ॑ਸ਼੍ਣੋ॒ ਜਨਾ᳚ਨਾਮ੍ ।
ਅਦਾ᳚ਸ਼ੂਸ਼੍ਟਰਸ੍ਯ॒ ਵੇਦਃ॑ ॥ 7 ॥
ਇਂਦ੍ਰ॒ ਯ ਉ॒ ਨੁ ਤੇ॒ ਅਸ੍ਤਿ॒ ਵਾਜੋ॒ ਵਿਪ੍ਰੇ᳚ਭਿਃ॒ ਸਨਿ॑ਤ੍ਵਃ ।
ਅ॒ਸ੍ਮਾਭਿਃ॒ ਸੁਤਂ ਸ॑ਨੁਹਿ ॥ 8 ॥
ਸ॒ਦ੍ਯੋ॒ਜੁਵ॑ਸ੍ਤੇ॒ ਵਾਜਾ᳚ ਅ॒ਸ੍ਮਭ੍ਯਂ᳚-ਵਿਁ॒ਸ਼੍ਵਸ਼੍ਚਂ᳚ਦ੍ਰਾਃ ।
ਵਸ਼ੈ᳚ਸ਼੍ਚ ਮ॒ਕ੍ਸ਼ੂ ਜ॑ਰਂਤੇ ॥ 9 ॥
ਗ॒ਣਾਨਾਂ᳚ ਤ੍ਵਾ ਗ॒ਣਪ॑ਤਿਂ ਹਵਾਮਹੇ
ਕ॒ਵਿਂ ਕ॑ਵੀ॒ਨਾਮੁ॑ਪ॒ਮਸ਼੍ਰ॑ਵਸ੍ਤਮਮ੍ ।
ਜ੍ਯੇ॒ਸ਼੍ਠ॒ਰਾਜਂ॒ ਬ੍ਰਹ੍ਮ॑ਣਾਂ ਬ੍ਰਹ੍ਮਣਸ੍ਪਤ॒
ਆ ਨਃ॑ ਸ਼੍ਰੁਰੁਇ॒ਣ੍ਵਨ੍ਨੂ॒ਤਿਭਿ॑ਸ੍ਸੀਦ॒ ਸਾਦ॑ਨਮ੍ ॥ 10 ॥
ਨਿ ਸ਼ੁ ਸੀ᳚ਦ ਗਣਪਤੇ ਗ॒ਣੇਸ਼ੁ॒ ਤ੍ਵਾਮਾ᳚ਹੁ॒ਰ੍ਵਿਪ੍ਰ॑ਤਮਂ ਕਵੀ॒ਨਾਮ੍ ।
ਨ ਰੁਰੁਇ॒ਤੇ ਤ੍ਵਤ੍ਕ੍ਰਿ॑ਯਤੇ॒ ਕਿਂ ਚ॒ਨਾਰੇ ਮ॒ਹਾਮ॒ਰ੍ਕਂ ਮ॑ਘਵਂਚਿ॒ਤ੍ਰਮ॑ਰ੍ਚ ॥ 11 ॥
ਅ॒ਭਿ॒ਖ੍ਯਾਨੋ᳚ ਮਘਵ॒ਨ੍ਨਾਧ॑ਮਾਨਾਂ॒ਤ੍ਸਖੇ᳚ ਬੋ॒ਧਿ ਵ॑ਸੁਪਤੇ॒ ਸਖੀ᳚ਨਾਮ੍ ।
ਰਣਂ᳚ ਕ੍ਰੁਰੁਇਧਿ ਰਣਕ੍ਰੁਰੁਇਤ੍ਸਤ੍ਯਸ਼ੁ॒ਸ਼੍ਮਾਭ॑ਕ੍ਤੇ ਚਿ॒ਦਾ ਭ॑ਜਾ ਰਾ॒ਯੇ ਅ॒ਸ੍ਮਾਨ੍ ॥ 12 ॥
श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
This document is in Hindi language.
आ तू न॑ इंद्र क्षु॒मंतं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ 1 ॥
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिंतु॒विदे᳚ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ 2 ॥
न॒ हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्सं᳚तम् ।
भी॒मं न गां-वाँ॒रयं᳚ते ॥ 3 ॥
एतो॒न्विंद्रं॒ स्तवा॒मेशा᳚नं॒-वँस्वः॑ स्व॒राजम्᳚ ।
न राध॑सा मर्धिषन्नः ॥ 4 ॥
प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भिराध॑साजुगुरत् ॥ 5 ॥
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इंद्र॒ मानो॒ वसो॒र्निर्भा᳚क् ॥ 6 ॥
उप॑क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः॑ ॥ 7 ॥
इंद्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः ।
अ॒स्माभिः॒ सुतं स॑नुहि ॥ 8 ॥
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚-विँ॒श्वश्चं᳚द्राः ।
वशै᳚श्च म॒क्षू ज॑रंते ॥ 9 ॥
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ 10 ॥
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥ 11 ॥
अ॒भि॒ख्यानो᳚ मघव॒न्नाध॑मानां॒त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ 12 ॥
श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
This document is in Samskritam language.
आ तू न॑ इन्द्र क्षु॒मन्त᳚-ञ्चि॒त्र-ङ्ग्रा॒भं स-ङ्गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ 1 ॥
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिन्तु॒विदे᳚ष्ण-न्तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ 2 ॥
न॒ हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् ।
भी॒म-न्न गां-वाँ॒रय᳚न्ते ॥ 3 ॥
एतो॒न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒-वँस्वः॑ स्व॒राजम्᳚ ।
न राध॑सा मर्धिषन्नः ॥ 4 ॥
प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भिराध॑साजुगुरत् ॥ 5 ॥
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इन्द्र॒ मानो॒ वसो॒र्निर्भा᳚क् ॥ 6 ॥
उप॑क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः॑ ॥ 7 ॥
इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भि॒-स्सनि॑त्वः ।
अ॒स्माभि॒-स्सुतं स॑नुहि ॥ 8 ॥
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚-विँ॒श्वश्च᳚न्द्राः ।
वशै᳚श्च म॒क्षू ज॑रन्ते ॥ 9 ॥
ग॒णाना᳚-न्त्वा ग॒णप॑तिं हवामहे
क॒वि-ङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ 10 ॥
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तम-ङ्कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ कि-ञ्च॒नारे म॒हाम॒र्क-म्म॑घवञ्चि॒त्रम॑र्च ॥ 11 ॥
अ॒भि॒ख्यानो᳚ मघव॒न्नाध॑माना॒न्त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ 12 ॥
श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.
आ तू न॑ इंद्र क्षु॒मंतं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ 1 ॥
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिंतु॒विदे᳚ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ 2 ॥
न॒ हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्सं᳚तम् ।
भी॒मं न गां-वाँ॒रयं᳚ते ॥ 3 ॥
एतो॒न्विंद्रं॒ स्तवा॒मेशा᳚नं॒-वँस्वः॑ स्व॒राजम्᳚ ।
न राध॑सा मर्धिषन्नः ॥ 4 ॥
प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भिराध॑साजुगुरत् ॥ 5 ॥
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इंद्र॒ मानो॒ वसो॒र्निर्भा᳚क् ॥ 6 ॥
उप॑क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः॑ ॥ 7 ॥
इंद्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः ।
अ॒स्माभिः॒ सुतं स॑नुहि ॥ 8 ॥
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚-विँ॒श्वश्चं᳚द्राः ।
वशै᳚श्च म॒क्षू ज॑रंते ॥ 9 ॥
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ 10 ॥
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥ 11 ॥
अ॒भि॒ख्यानो᳚ मघव॒न्नाध॑मानां॒त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ 12 ॥
ශ්රී ගණේශ (ගණපති) සූක්තම් (ඍග්වේද)
This document is in Sinhala language.
ආ තූ න॑ ඉංද්ර ක්ෂු॒මංතං᳚ චි॒ත්රං ග්රා॒භං සං ගෘ॑භාය ।
ම॒හා॒හ॒ස්තී දක්ෂි॑ණේන ॥ 1 ॥
වි॒ද්මා හි ත්වා᳚ තුවිකූ॒ර්මිංතු॒විදේ᳚ෂ්ණං තු॒වීම॑ඝම් ।
තු॒වි॒මා॒ත්රමවෝ᳚භිඃ ॥ 2 ॥
න॒ හි ත්වා᳚ ශූර දේ॒වා න මර්තා᳚සෝ॒ දිත්සං᳚තම් ।
භී॒මං න ගාං-වාඁ॒රයං᳚තේ ॥ 3 ॥
ඒතෝ॒න්විංද්රං॒ ස්තවා॒මේශා᳚නං॒-වඁස්වඃ॑ ස්ව॒රාජම්᳚ ।
න රාධ॑සා මර්ධිෂන්නඃ ॥ 4 ॥
ප්ර ස්තෝ᳚ෂ॒දුප॑ ගාසිෂ॒ච්ඡ්රව॒ත්සාම॑ ගී॒යමා᳚නම් ।
අ॒භිරාධ॑සාජුගුරත් ॥ 5 ॥
ආ නෝ᳚ භර॒ දක්ෂි॑ණේනා॒භි ස॒ව්යේන॒ ප්ර මෘ॑ශ ।
ඉංද්ර॒ මානෝ॒ වසෝ॒ර්නිර්භා᳚ක් ॥ 6 ॥
උප॑ක්රම॒ස්වා භ॑ර ධෘෂ॒තා ධෘ॑ෂ්ණෝ॒ ජනා᳚නාම් ।
අදා᳚ශූෂ්ටරස්ය॒ වේදඃ॑ ॥ 7 ॥
ඉංද්ර॒ ය උ॒ නු තේ॒ අස්ති॒ වාජෝ॒ විප්රේ᳚භිඃ॒ සනි॑ත්වඃ ।
අ॒ස්මාභිඃ॒ සුතං ස॑නුහි ॥ 8 ॥
ස॒ද්යෝ॒ජුව॑ස්තේ॒ වාජා᳚ අ॒ස්මභ්යං᳚-විඁ॒ශ්වශ්චං᳚ද්රාඃ ।
වශෛ᳚ශ්ච ම॒ක්ෂූ ජ॑රංතේ ॥ 9 ॥
ග॒ණානාං᳚ ත්වා ග॒ණප॑තිං හවාමහේ
ක॒විං ක॑වී॒නාමු॑ප॒මශ්ර॑වස්තමම් ।
ජ්යේ॒ෂ්ඨ॒රාජං॒ බ්රහ්ම॑ණාං බ්රහ්මණස්පත॒
ආ නඃ॑ ශෘ॒ණ්වන්නූ॒තිභි॑ස්සීද॒ සාද॑නම් ॥ 10 ॥
නි ෂු සී᳚ද ගණපතේ ග॒ණේෂු॒ ත්වාමා᳚හු॒ර්විප්ර॑තමං කවී॒නාම් ।
න ඍ॒තේ ත්වත්ක්රි॑යතේ॒ කිං ච॒නාරේ ම॒හාම॒ර්කං ම॑ඝවංචි॒ත්රම॑ර්ච ॥ 11 ॥
අ॒භි॒ඛ්යානෝ᳚ මඝව॒න්නාධ॑මානාං॒ත්සඛේ᳚ බෝ॒ධි ව॑සුපතේ॒ සඛී᳚නාම් ।
රණං᳚ කෘධි රණකෘත්සත්යශු॒ෂ්මාභ॑ක්තේ චි॒දා භ॑ජා රා॒යේ අ॒ස්මාන් ॥ 12 ॥
𑌶𑍍𑌰𑍀 𑌗𑌣𑍇𑌶 (𑌗𑌣𑌪𑌤𑌿) 𑌸𑍂𑌕𑍍𑌤𑌮𑍍 (𑌋𑌗𑍍𑌵𑍇𑌦)
This document is in Grantha language.
𑌆 𑌤𑍂 𑌨॑ 𑌇𑌂𑌦𑍍𑌰 𑌕𑍍𑌷𑍁॒𑌮𑌂𑌤𑌂᳚ 𑌚𑌿॒𑌤𑍍𑌰𑌂 𑌗𑍍𑌰𑌾॒𑌭𑌂 𑌸𑌂 𑌗𑍃॑𑌭𑌾𑌯 ।
𑌮॒𑌹𑌾॒𑌹॒𑌸𑍍𑌤𑍀 𑌦𑌕𑍍𑌷𑌿॑𑌣𑍇𑌨 ॥ 1 ॥
𑌵𑌿॒𑌦𑍍𑌮𑌾 𑌹𑌿 𑌤𑍍𑌵𑌾᳚ 𑌤𑍁𑌵𑌿𑌕𑍂॒𑌰𑍍𑌮𑌿𑌂𑌤𑍁॒𑌵𑌿𑌦𑍇᳚𑌷𑍍𑌣𑌂 𑌤𑍁॒𑌵𑍀𑌮॑𑌘𑌮𑍍 ।
𑌤𑍁॒𑌵𑌿॒𑌮𑌾॒𑌤𑍍𑌰𑌮𑌵𑍋᳚𑌭𑌿𑌃 ॥ 2 ॥
𑌨॒ 𑌹𑌿 𑌤𑍍𑌵𑌾᳚ 𑌶𑍂𑌰 𑌦𑍇॒𑌵𑌾 𑌨 𑌮𑌰𑍍𑌤𑌾᳚𑌸𑍋॒ 𑌦𑌿𑌤𑍍𑌸𑌂᳚𑌤𑌮𑍍 ।
𑌭𑍀॒𑌮𑌂 𑌨 𑌗𑌾𑌂-𑌵𑌾𑌁॒𑌰𑌯𑌂᳚𑌤𑍇 ॥ 3 ॥
𑌏𑌤𑍋॒𑌨𑍍𑌵𑌿𑌂𑌦𑍍𑌰𑌂॒ 𑌸𑍍𑌤𑌵𑌾॒𑌮𑍇𑌶𑌾᳚𑌨𑌂॒-𑌵𑌁𑌸𑍍𑌵𑌃॑ 𑌸𑍍𑌵॒𑌰𑌾𑌜𑌮𑍍᳚ ।
𑌨 𑌰𑌾𑌧॑𑌸𑌾 𑌮𑌰𑍍𑌧𑌿𑌷𑌨𑍍𑌨𑌃 ॥ 4 ॥
𑌪𑍍𑌰 𑌸𑍍𑌤𑍋᳚𑌷॒𑌦𑍁𑌪॑ 𑌗𑌾𑌸𑌿𑌷॒𑌚𑍍𑌛𑍍𑌰𑌵॒𑌤𑍍𑌸𑌾𑌮॑ 𑌗𑍀॒𑌯𑌮𑌾᳚𑌨𑌮𑍍 ।
𑌅॒𑌭𑌿𑌰𑌾𑌧॑𑌸𑌾𑌜𑍁𑌗𑍁𑌰𑌤𑍍 ॥ 5 ॥
𑌆 𑌨𑍋᳚ 𑌭𑌰॒ 𑌦𑌕𑍍𑌷𑌿॑𑌣𑍇𑌨𑌾॒𑌭𑌿 𑌸॒𑌵𑍍𑌯𑍇𑌨॒ 𑌪𑍍𑌰 𑌮𑍃॑𑌶 ।
𑌇𑌂𑌦𑍍𑌰॒ 𑌮𑌾𑌨𑍋॒ 𑌵𑌸𑍋॒𑌰𑍍𑌨𑌿𑌰𑍍𑌭𑌾᳚𑌕𑍍 ॥ 6 ॥
𑌉𑌪॑𑌕𑍍𑌰𑌮॒𑌸𑍍𑌵𑌾 𑌭॑𑌰 𑌧𑍃𑌷॒𑌤𑌾 𑌧𑍃॑𑌷𑍍𑌣𑍋॒ 𑌜𑌨𑌾᳚𑌨𑌾𑌮𑍍 ।
𑌅𑌦𑌾᳚𑌶𑍂𑌷𑍍𑌟𑌰𑌸𑍍𑌯॒ 𑌵𑍇𑌦𑌃॑ ॥ ॥
𑌇𑌂𑌦𑍍𑌰॒ 𑌯 𑌉॒ 𑌨𑍁 𑌤𑍇॒ 𑌅𑌸𑍍𑌤𑌿॒ 𑌵𑌾𑌜𑍋॒ 𑌵𑌿𑌪𑍍𑌰𑍇᳚𑌭𑌿𑌃॒ 𑌸𑌨𑌿॑𑌤𑍍𑌵𑌃 ।
𑌅॒𑌸𑍍𑌮𑌾𑌭𑌿𑌃॒ 𑌸𑍁𑌤𑌂 𑌸॑𑌨𑍁𑌹𑌿 ॥ ॥
𑌸॒𑌦𑍍𑌯𑍋॒𑌜𑍁𑌵॑𑌸𑍍𑌤𑍇॒ 𑌵𑌾𑌜𑌾᳚ 𑌅॒𑌸𑍍𑌮𑌭𑍍𑌯𑌂᳚-𑌵𑌿𑌁॒𑌶𑍍𑌵𑌶𑍍𑌚𑌂᳚𑌦𑍍𑌰𑌾𑌃 ।
𑌵𑌶𑍈᳚𑌶𑍍𑌚 𑌮॒𑌕𑍍𑌷𑍂 𑌜॑𑌰𑌂𑌤𑍇 ॥ ॥
𑌗॒𑌣𑌾𑌨𑌾𑌂᳚ 𑌤𑍍𑌵𑌾 𑌗॒𑌣𑌪॑𑌤𑌿𑌂 𑌹𑌵𑌾𑌮𑌹𑍇
𑌕॒𑌵𑌿𑌂 𑌕॑𑌵𑍀॒𑌨𑌾𑌮𑍁॑𑌪॒𑌮𑌶𑍍𑌰॑𑌵𑌸𑍍𑌤𑌮𑌮𑍍 ।
𑌜𑍍𑌯𑍇॒𑌷𑍍𑌠॒𑌰𑌾𑌜𑌂॒ 𑌬𑍍𑌰𑌹𑍍𑌮॑𑌣𑌾𑌂 𑌬𑍍𑌰𑌹𑍍𑌮𑌣𑌸𑍍𑌪𑌤॒
𑌆 𑌨𑌃॑ 𑌶𑍃॒𑌣𑍍𑌵𑌨𑍍𑌨𑍂॒𑌤𑌿𑌭𑌿॑𑌸𑍍𑌸𑍀𑌦॒ 𑌸𑌾𑌦॑𑌨𑌮𑍍 ॥ 10 ॥
𑌨𑌿 𑌷𑍁 𑌸𑍀᳚𑌦 𑌗𑌣𑌪𑌤𑍇 𑌗॒𑌣𑍇𑌷𑍁॒ 𑌤𑍍𑌵𑌾𑌮𑌾᳚𑌹𑍁॒𑌰𑍍𑌵𑌿𑌪𑍍𑌰॑𑌤𑌮𑌂 𑌕𑌵𑍀॒𑌨𑌾𑌮𑍍 ।
𑌨 𑌋॒𑌤𑍇 𑌤𑍍𑌵𑌤𑍍𑌕𑍍𑌰𑌿॑𑌯𑌤𑍇॒ 𑌕𑌿𑌂 𑌚॒𑌨𑌾𑌰𑍇 𑌮॒𑌹𑌾𑌮॒𑌰𑍍𑌕𑌂 𑌮॑𑌘𑌵𑌂𑌚𑌿॒𑌤𑍍𑌰𑌮॑𑌰𑍍𑌚 ॥ 11 ॥
𑌅॒𑌭𑌿॒𑌖𑍍𑌯𑌾𑌨𑍋᳚ 𑌮𑌘𑌵॒𑌨𑍍𑌨𑌾𑌧॑𑌮𑌾𑌨𑌾𑌂॒𑌤𑍍𑌸𑌖𑍇᳚ 𑌬𑍋॒𑌧𑌿 𑌵॑𑌸𑍁𑌪𑌤𑍇॒ 𑌸𑌖𑍀᳚𑌨𑌾𑌮𑍍 ।
𑌰𑌣𑌂᳚ 𑌕𑍃𑌧𑌿 𑌰𑌣𑌕𑍃𑌤𑍍𑌸𑌤𑍍𑌯𑌶𑍁॒𑌷𑍍𑌮𑌾𑌭॑𑌕𑍍𑌤𑍇 𑌚𑌿॒𑌦𑌾 𑌭॑𑌜𑌾 𑌰𑌾॒𑌯𑍇 𑌅॒𑌸𑍍𑌮𑌾𑌨𑍍 ॥ 12 ॥
Sponsored by: Srinivas Vadarevu - Principal Applied Scientist Lead, Microsoft Bing, Sunnyvale, CA - USA.