![]() |
हयग्रीव स्तोत्रम् | Sri Hayagriva Stotram |
శ్రీ హయగ్రీవ స్తోత్రం
జ్ఞానానందమయం దేవం నిర్మలస్ఫటికాకృతిం
ఆధారం సర్వవిద్యానాం హయగ్రీవముపాస్మహే ॥1॥
స్వతస్సిద్ధం శుద్ధస్ఫటికమణిభూ భృత్ప్రతిభటం
సుధాసధ్రీచీభిర్ద్యుతిభిరవదాతత్రిభువనం
అనంతైస్త్రయ్యంతైరనువిహిత హేషాహలహలం
హతాశేషావద్యం హయవదనమీడేమహిమహః ॥2॥
సమాహారస్సామ్నాం ప్రతిపదమృచాం ధామ యజుషాం
లయః ప్రత్యూహానాం లహరివితతిర్బోధజలధేః
కథాదర్పక్షుభ్యత్కథకకులకోలాహలభవం
హరత్వంతర్ధ్వాంతం హయవదనహేషాహలహలః ॥3॥
ప్రాచీ సంధ్యా కాచిదంతర్నిశాయాః
ప్రజ్ఞాదృష్టే రంజనశ్రీరపూర్వా
వక్త్రీ వేదాన్ భాతు మే వాజివక్త్రా
వాగీశాఖ్యా వాసుదేవస్య మూర్తిః ॥4॥
విశుద్ధవిజ్ఞానఘనస్వరూపం
విజ్ఞానవిశ్రాణనబద్ధదీక్షం
దయానిధిం దేహభృతాం శరణ్యం
దేవం హయగ్రీవమహం ప్రపద్యే ॥5॥
అపౌరుషేయైరపి వాక్ప్రపంచైః
అద్యాపి తే భూతిమదృష్టపారాం
స్తువన్నహం ముగ్ధ ఇతి త్వయైవ
కారుణ్యతో నాథ కటాక్షణీయః ॥6॥
దాక్షిణ్యరమ్యా గిరిశస్య మూర్తిః-
దేవీ సరోజాసనధర్మపత్నీ
వ్యాసాదయోఽపి వ్యపదేశ్యవాచః
స్ఫురంతి సర్వే తవ శక్తిలేశైః ॥7॥
మందోఽభవిష్యన్నియతం విరించః
వాచాం నిధేర్వాంఛితభాగధేయః
దైత్యాపనీతాన్ దయయైన భూయోఽపి
అధ్యాపయిష్యో నిగమాన్నచేత్త్వమ్ ॥8॥
వితర్కడోలాం వ్యవధూయ సత్త్వే
బృహస్పతిం వర్తయసే యతస్త్వం
తేనైవ దేవ త్రిదేశేశ్వరాణా
అస్పృష్టడోలాయితమాధిరాజ్యమ్ ॥9॥
అగ్నౌ సమిద్ధార్చిషి సప్తతంతోః
ఆతస్థివాన్మంత్రమయం శరీరం
అఖండసారైర్హవిషాం ప్రదానైః
ఆప్యాయనం వ్యోమసదాం విధత్సే ॥10॥
యన్మూల మీదృక్ప్రతిభాతత్త్వం
యా మూలమామ్నాయమహాద్రుమాణాం
తత్త్వేన జానంతి విశుద్ధసత్త్వాః
త్వామక్షరామక్షరమాతృకాం త్వామ్ ॥11॥
అవ్యాకృతాద్వ్యాకృతవానసి త్వం
నామాని రూపాణి చ యాని పూర్వం
శంసంతి తేషాం చరమాం ప్రతిష్ఠాం
వాగీశ్వర త్వాం త్వదుపజ్ఞవాచః ॥12॥
ముగ్ధేందునిష్యందవిలోభనీయాం
మూర్తిం తవానందసుధాప్రసూతిం
విపశ్చితశ్చేతసి భావయంతే
వేలాముదారామివ దుగ్ధ సింధోః ॥13॥
మనోగతం పశ్యతి యస్సదా త్వాం
మనీషిణాం మానసరాజహంసం
స్వయంపురోభావవివాదభాజః
కింకుర్వతే తస్య గిరో యథార్హమ్ ॥14॥
అపి క్షణార్ధం కలయంతి యే త్వాం
ఆప్లావయంతం విశదైర్మయూఖైః
వాచాం ప్రవాహైరనివారితైస్తే
మందాకినీం మందయితుం క్షమంతే ॥15॥
స్వామిన్భవద్ద్యానసుధాభిషేకాత్
వహంతి ధన్యాః పులకానుబందం
అలక్షితే క్వాపి నిరూఢ మూలం
అంగ్వేష్వి వానందథుమంకురంతమ్ ॥16॥
స్వామిన్ప్రతీచా హృదయేన ధన్యాః
త్వద్ధ్యానచంద్రోదయవర్ధమానం
అమాంతమానందపయోధిమంతః
పయోభి రక్ష్ణాం పరివాహయంతి ॥17॥
స్వైరానుభావాస్ త్వదధీనభావాః
సమృద్ధవీర్యాస్త్వదనుగ్రహేణ
విపశ్చితోనాథ తరంతి మాయాం
వైహారికీం మోహనపింఛికాం తే ॥18॥
ప్రాఙ్నిర్మితానాం తపసాం విపాకాః
ప్రత్యగ్రనిశ్శ్రేయససంపదో మే
సమేధిషీరం స్తవ పాదపద్మే
సంకల్పచింతామణయః ప్రణామాః ॥19॥
విలుప్తమూర్ధన్యలిపిక్రమాణా
సురేంద్రచూడాపదలాలితానాం
త్వదంఘ్రి రాజీవరజఃకణానాం
భూయాన్ప్రసాదో మయి నాథ భూయాత్ ॥20॥
పరిస్ఫురన్నూపురచిత్రభాను –
ప్రకాశనిర్ధూతతమోనుషంగా
పదద్వయీం తే పరిచిన్మహేఽంతః
ప్రబోధరాజీవవిభాతసంధ్యామ్ ॥21॥
త్వత్కింకరాలంకరణోచితానాం
త్వయైవ కల్పాంతరపాలితానాం
మంజుప్రణాదం మణినూపురం తే
మంజూషికాం వేదగిరాం ప్రతీమః ॥22॥
సంచింతయామి ప్రతిభాదశాస్థాన్
సంధుక్షయంతం సమయప్రదీపాన్
విజ్ఞానకల్పద్రుమపల్లవాభం
వ్యాఖ్యానముద్రామధురం కరం తే ॥23॥
చిత్తే కరోమి స్ఫురితాక్షమాలం
సవ్యేతరం నాథ కరం త్వదీయం
జ్ఞానామృతోదంచనలంపటానాం
లీలాఘటీయంత్రమివాఽఽశ్రితానామ్ ॥24॥
ప్రబోధసింధోరరుణైః ప్రకాశైః
ప్రవాళసంఘాతమివోద్వహంతం
విభావయే దేవ స పుస్తకం తే
వామం కరం దక్షిణమాశ్రితానామ్ ॥25॥
తమాం సిభిత్త్వావిశదైర్మయూఖైః
సంప్రీణయంతం విదుషశ్చకోరాన్
నిశామయే త్వాం నవపుండరీకే
శరద్ఘనేచంద్రమివ స్ఫురంతమ్ ॥26॥
దిశంతు మే దేవ సదా త్వదీయాః
దయాతరంగానుచరాః కటాక్షాః
శ్రోత్రేషు పుంసామమృతంక్షరంతీం
సరస్వతీం సంశ్రితకామధేనుమ్ ॥27॥
విశేషవిత్పారిషదేషు నాథ
విదగ్ధగోష్ఠీ సమరాంగణేషు
జిగీషతో మే కవితార్కికేంద్రాన్
జిహ్వాగ్రసింహాసనమభ్యుపేయాః ॥28॥
త్వాం చింతయన్ త్వన్మయతాం ప్రపన్నః
త్వాముద్గృణన్ శబ్దమయేన ధామ్నా
స్వామిన్సమాజేషు సమేధిషీయ
స్వచ్ఛందవాదాహవబద్ధశూరః ॥29॥
నానావిధానామగతిః కలానాం
న చాపి తీర్థేషు కృతావతారః
ధ్రువం తవాఽనాధ పరిగ్రహాయాః
నవ నవం పాత్రమహం దయాయాః ॥30॥
అకంపనీయాన్యపనీతిభేదైః
అలంకృషీరన్ హృదయం మదీయం
శంకా కళంకా పగమోజ్జ్వలాని
తత్త్వాని సమ్యంచి తవ ప్రసాదాత్ ॥31॥
వ్యాఖ్యాముద్రాం కరసరసిజైః పుస్తకం శంఖచక్రే
భిభ్రద్భిన్న స్ఫటికరుచిరే పుండరీకే నిషణ్ణః ।
అమ్లానశ్రీరమృతవిశదైరంశుభిః ప్లావయన్మాం
ఆవిర్భూయాదనఘమహిమామానసే వాగధీశః ॥32॥
వాగర్థసిద్ధిహేతోఃపఠత హయగ్రీవసంస్తుతిం భక్త్యా
కవితార్కికకేసరిణా వేంకటనాథేన విరచితామేతామ్ ॥33॥
श्री हयग्रीव स्तोत्रम्
This document is in शुद्ध देवनागरी (Devanagiri) with the right anusvaras marked.
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिं
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥1॥
स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनं
अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडेमहिमहः ॥2॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥3॥
प्राची सन्ध्या काचिदन्तर्निशायाः
प्रज्ञादृष्टे रञ्जनश्रीरपूर्वा
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥4॥
विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षं
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥5॥
अपौरुषेयैरपि वाक्प्रपञ्चैः
अद्यापि ते भूतिमदृष्टपारां
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥6॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः-
देवी सरोजासनधर्मपत्नी
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरन्ति सर्वे तव शक्तिलेशैः ॥7॥
मन्दोऽभविष्यन्नियतं विरिञ्चः
वाचां निधेर्वाञ्छितभागधेयः
दैत्यापनीतान् दययैन भूयोऽपि
अध्यापयिष्यो निगमान्नचेत्त्वम् ॥8॥
वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वं
तेनैव देव त्रिदेशेश्वराणा
अस्पृष्टडोलायितमाधिराज्यम् ॥9॥
अग्नौ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान्मन्त्रमयं शरीरं
अखण्डसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥10॥
यन्मूल मीदृक्प्रतिभातत्त्वं
या मूलमाम्नायमहाद्रुमाणां
तत्त्वेन जानन्ति विशुद्धसत्त्वाः
त्वामक्षरामक्षरमातृकां त्वाम् ॥11॥
अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वं
शंसन्ति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥12॥
मुग्धेन्दुनिष्यन्दविलोभनीयां
मूर्तिं तवानन्दसुधाप्रसूतिं
विपश्चितश्चेतसि भावयन्ते
वेलामुदारामिव दुग्ध सिन्धोः ॥13॥
मनोगतं पश्यति यस्सदा त्वां
मनीषिणां मानसराजहंसं
स्वयम्पुरोभावविवादभाजः
किङ्कुर्वते तस्य गिरो यथार्हम् ॥14॥
अपि क्षणार्धं कलयन्ति ये त्वां
आप्लावयन्तं विशदैर्मयूखैः
वाचां प्रवाहैरनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥15॥
स्वामिन्भवद्द्यानसुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्दं
अलक्षिते क्वापि निरूढ मूलं
अङ्ग्वेष्वि वानन्दथुमङ्कुरन्तम् ॥16॥
स्वामिन्प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचन्द्रोदयवर्धमानं
अमान्तमानन्दपयोधिमन्तः
पयोभि रक्ष्णां परिवाहयन्ति ॥17॥
स्वैरानुभावास् त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण
विपश्चितोनाथ तरन्ति मायां
वैहारिकीं मोहनपिञ्छिकां ते ॥18॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिश्श्रेयससम्पदो मे
समेधिषीरं स्तव पादपद्मे
सङ्कल्पचिन्तामणयः प्रणामाः ॥19॥
विलुप्तमूर्धन्यलिपिक्रमाणा
सुरेन्द्रचूडापदलालितानां
त्वदङ्घ्रि राजीवरजःकणानां
भूयान्प्रसादो मयि नाथ भूयात् ॥20॥
परिस्फुरन्नूपुरचित्रभानु –
प्रकाशनिर्धूततमोनुषङ्गा
पदद्वयीं ते परिचिन्महेऽन्तः
प्रबोधराजीवविभातसन्ध्याम् ॥21॥
त्वत्किङ्करालङ्करणोचितानां
त्वयैव कल्पान्तरपालितानां
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेदगिरां प्रतीमः ॥22॥
सञ्चिन्तयामि प्रतिभादशास्थान्
सन्धुक्षयन्तं समयप्रदीपान्
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥23॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयं
ज्ञानामृतोदञ्चनलम्पटानां
लीलाघटीयन्त्रमिवाऽऽश्रितानाम् ॥24॥
प्रबोधसिन्धोररुणैः प्रकाशैः
प्रवालसङ्घातमिवोद्वहन्तं
विभावये देव स पुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥25॥
तमां सिभित्त्वाविशदैर्मयूखैः
सम्प्रीणयन्तं विदुषश्चकोरान्
निशामये त्वां नवपुण्डरीके
शरद्घनेचन्द्रमिव स्फुरन्तम् ॥26॥
दिशन्तु मे देव सदा त्वदीयाः
दयातरङ्गानुचराः कटाक्षाः
श्रोत्रेषु पुंसाममृतङ्क्षरन्तीं
सरस्वतीं संश्रितकामधेनुम् ॥27॥
विशेषवित्पारिषदेषु नाथ
विदग्धगोष्ठी समराङ्गणेषु
जिगीषतो मे कवितार्किकेन्द्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ॥28॥
त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना
स्वामिन्समाजेषु समेधिषीय
स्वच्छन्दवादाहवबद्धशूरः ॥29॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः
ध्रुवं तवाऽनाध परिग्रहायाः
नव नवं पात्रमहं दयायाः ॥30॥
अकम्पनीयान्यपनीतिभेदैः
अलङ्कृषीरन् हृदयं मदीयम्
शङ्का कलङ्का पगमोज्ज्वलानि
तत्त्वानि सम्यञ्चि तव प्रसादात् ॥31॥
व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे
भिभ्रद्भिन्न स्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां
आविर्भूयादनघमहिमामानसे वागधीशः ॥32॥
वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या
कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम् ॥33॥
Sri Hayagriva Stotram
This document is in romanized sanskrit (english) according to IAST standard.
jñānānandamayaṃ dēvaṃ nirmalasphaṭikākṛtiṃ
ādhāraṃ sarvavidyānāṃ hayagrīvamupāsmahē ॥1॥
svatassiddhaṃ śuddhasphaṭikamaṇibhū bhṛtpratibhaṭaṃ
sudhāsadhrīchībhirdyutibhiravadātatribhuvanaṃ
anantaistrayyantairanuvihita hēṣāhalahalaṃ
hatāśēṣāvadyaṃ hayavadanamīḍēmahimahaḥ ॥2॥
samāhārassāmnāṃ pratipadamṛchāṃ dhāma yajuṣāṃ
layaḥ pratyūhānāṃ laharivitatirbōdhajaladhēḥ
kathādarpakṣubhyatkathakakulakōlāhalabhavaṃ
haratvantardhvāntaṃ hayavadanahēṣāhalahalaḥ ॥3॥
prāchī sandhyā kāchidantarniśāyāḥ
prajñādṛṣṭē rañjanaśrīrapūrvā
vaktrī vēdān bhātu mē vājivaktrā
vāgīśākhyā vāsudēvasya mūrtiḥ ॥4॥
viśuddhavijñānaghanasvarūpaṃ
vijñānaviśrāṇanabaddhadīkṣaṃ
dayānidhiṃ dēhabhṛtāṃ śaraṇyaṃ
dēvaṃ hayagrīvamahaṃ prapadyē ॥5॥
apauruṣēyairapi vākprapañchaiḥ
adyāpi tē bhūtimadṛṣṭapārāṃ
stuvannahaṃ mugdha iti tvayaiva
kāruṇyatō nātha kaṭākṣaṇīyaḥ ॥6॥
dākṣiṇyaramyā giriśasya mūrtiḥ-
dēvī sarōjāsanadharmapatnī
vyāsādayō'pi vyapadēśyavāchaḥ
sphuranti sarvē tava śaktilēśaiḥ ॥7॥
mandō'bhaviṣyanniyataṃ viriñchaḥ
vāchāṃ nidhērvāñChitabhāgadhēyaḥ
daityāpanītān dayayaina bhūyō'pi
adhyāpayiṣyō nigamānnachēttvam ॥8॥
vitarkaḍōlāṃ vyavadhūya sattvē
bṛhaspatiṃ vartayasē yatastvaṃ
tēnaiva dēva tridēśēśvarāṇā
aspṛṣṭaḍōlāyitamādhirājyam ॥9॥
agnau samiddhārchiṣi saptatantōḥ
ātasthivānmantramayaṃ śarīraṃ
akhaṇḍasārairhaviṣāṃ pradānaiḥ
āpyāyanaṃ vyōmasadāṃ vidhatsē ॥10॥
yanmūla mīdṛkpratibhātattvaṃ
yā mūlamāmnāyamahādrumāṇāṃ
tattvēna jānanti viśuddhasattvāḥ
tvāmakṣarāmakṣaramātṛkāṃ tvām ॥11॥
avyākṛtādvyākṛtavānasi tvaṃ
nāmāni rūpāṇi cha yāni pūrvaṃ
śaṃsanti tēṣāṃ charamāṃ pratiṣṭhāṃ
vāgīśvara tvāṃ tvadupajñavāchaḥ ॥12॥
mugdhēnduniṣyandavilōbhanīyāṃ
mūrtiṃ tavānandasudhāprasūtiṃ
vipaśchitaśchētasi bhāvayantē
vēlāmudārāmiva dugdha sindhōḥ ॥13॥
manōgataṃ paśyati yassadā tvāṃ
manīṣiṇāṃ mānasarājahaṃsaṃ
svayampurōbhāvavivādabhājaḥ
kiṅkurvatē tasya girō yathārham ॥14॥
api kṣaṇārdhaṃ kalayanti yē tvāṃ
āplāvayantaṃ viśadairmayūkhaiḥ
vāchāṃ pravāhairanivāritaistē
mandākinīṃ mandayituṃ kṣamantē ॥15॥
svāminbhavaddyānasudhābhiṣēkāt
vahanti dhanyāḥ pulakānubandaṃ
alakṣitē kvāpi nirūḍha mūlaṃ
aṅgvēṣvi vānandathumaṅkurantam ॥16॥
svāminpratīchā hṛdayēna dhanyāḥ
tvaddhyānachandrōdayavardhamānaṃ
amāntamānandapayōdhimantaḥ
payōbhi rakṣṇāṃ parivāhayanti ॥17॥
svairānubhāvās tvadadhīnabhāvāḥ
samṛddhavīryāstvadanugrahēṇa
vipaśchitōnātha taranti māyāṃ
vaihārikīṃ mōhanapiñChikāṃ tē ॥18॥
prāṅnirmitānāṃ tapasāṃ vipākāḥ
pratyagraniśśrēyasasampadō mē
samēdhiṣīraṃ stava pādapadmē
saṅkalpachintāmaṇayaḥ praṇāmāḥ ॥19॥
viluptamūrdhanyalipikramāṇā
surēndrachūḍāpadalālitānāṃ
tvadaṅghri rājīvarajaḥkaṇānāṃ
bhūyānprasādō mayi nātha bhūyāt ॥20॥
parisphurannūpurachitrabhānu –
prakāśanirdhūtatamōnuṣaṅgā
padadvayīṃ tē parichinmahē'ntaḥ
prabōdharājīvavibhātasandhyām ॥21॥
tvatkiṅkarālaṅkaraṇōchitānāṃ
tvayaiva kalpāntarapālitānāṃ
mañjupraṇādaṃ maṇinūpuraṃ tē
mañjūṣikāṃ vēdagirāṃ pratīmaḥ ॥22॥
sañchintayāmi pratibhādaśāsthān
sandhukṣayantaṃ samayapradīpān
vijñānakalpadrumapallavābhaṃ
vyākhyānamudrāmadhuraṃ karaṃ tē ॥23॥
chittē karōmi sphuritākṣamālaṃ
savyētaraṃ nātha karaṃ tvadīyaṃ
jñānāmṛtōdañchanalampaṭānāṃ
līlāghaṭīyantramivā''śritānām ॥24॥
prabōdhasindhōraruṇaiḥ prakāśaiḥ
pravāḻasaṅghātamivōdvahantaṃ
vibhāvayē dēva sa pustakaṃ tē
vāmaṃ karaṃ dakṣiṇamāśritānām ॥25॥
tamāṃ sibhittvāviśadairmayūkhaiḥ
samprīṇayantaṃ viduṣaśchakōrān
niśāmayē tvāṃ navapuṇḍarīkē
śaradghanēchandramiva sphurantam ॥26॥
diśantu mē dēva sadā tvadīyāḥ
dayātaraṅgānucharāḥ kaṭākṣāḥ
śrōtrēṣu puṃsāmamṛtaṅkṣarantīṃ
sarasvatīṃ saṃśritakāmadhēnum ॥27॥
viśēṣavitpāriṣadēṣu nātha
vidagdhagōṣṭhī samarāṅgaṇēṣu
jigīṣatō mē kavitārkikēndrān
jihvāgrasiṃhāsanamabhyupēyāḥ ॥28॥
tvāṃ chintayan tvanmayatāṃ prapannaḥ
tvāmudgṛṇan śabdamayēna dhāmnā
svāminsamājēṣu samēdhiṣīya
svachChandavādāhavabaddhaśūraḥ ॥29॥
nānāvidhānāmagatiḥ kalānāṃ
na chāpi tīrthēṣu kṛtāvatāraḥ
dhruvaṃ tavā'nādha parigrahāyāḥ
nava navaṃ pātramahaṃ dayāyāḥ ॥30॥
akampanīyānyapanītibhēdaiḥ
alaṅkṛṣīran hṛdayaṃ madīyam
śaṅkā kaḻaṅkā pagamōjjvalāni
tattvāni samyañchi tava prasādāt ॥31॥
vyākhyāmudrāṃ karasarasijaiḥ pustakaṃ śaṅkhachakrē
bhibhradbhinna sphaṭikaruchirē puṇḍarīkē niṣaṇṇaḥ ।
amlānaśrīramṛtaviśadairaṃśubhiḥ plāvayanmāṃ
āvirbhūyādanaghamahimāmānasē vāgadhīśaḥ ॥32॥
vāgarthasiddhihētōḥpaṭhata hayagrīvasaṃstutiṃ bhaktyā
kavitārkikakēsariṇā vēṅkaṭanāthēna virachitāmētām ॥33॥
ஶ்ரீ ஹயக்³ரீவ ஸ்தோத்ரம்
This document is in Tamil language.
ஜ்ஞானானந்த³மயம் தே³வம் நிர்மலஸ்ப²டிகாக்ருதிம்
ஆதா⁴ரம் ஸர்வவித்³யானாம் ஹயக்³ரீவமுபாஸ்மஹே ॥1॥
ஸ்வதஸ்ஸித்³த⁴ம் ஶுத்³த⁴ஸ்ப²டிகமணிபூ⁴ ப்⁴ருத்ப்ரதிப⁴டம்
ஸுதா⁴ஸத்⁴ரீசீபி⁴ர்த்³யுதிபி⁴ரவதா³தத்ரிபு⁴வனம்
அனந்தைஸ்த்ரய்யந்தைரனுவிஹித ஹேஷாஹலஹலம்
ஹதாஶேஷாவத்³யம் ஹயவத³னமீடே³மஹிமஹ: ॥2॥
ஸமாஹாரஸ்ஸாம்னாம் ப்ரதிபத³ம்ருசாம் தா⁴ம யஜுஷாம்
லய: ப்ரத்யூஹானாம் லஹரிவிததிர்போ³தஜ⁴லதே⁴:
கதா²த³ர்பக்ஷுப்⁴யத்கத²ககுலகோலாஹலப⁴வம்
ஹரத்வந்தர்த்⁴வாந்தம் ஹயவத³னஹேஷாஹலஹல: ॥3॥
ப்ராசீ ஸந்த்⁴யா காசித³ந்தர்னிஶாயா:
ப்ரஜ்ஞாத்³ருஷ்டே ரஞ்ஜனஶ்ரீரபூர்வா
வக்த்ரீ வேதா³ன் பா⁴து மே வாஜிவக்த்ரா
வாகீ³ஶாக்²யா வாஸுதே³வஸ்ய மூர்தி: ॥4॥
விஶுத்³த⁴விஜ்ஞானக⁴னஸ்வரூபம்
விஜ்ஞானவிஶ்ராணனப³த்³த⁴தீ³க்ஷம்
த³யானிதி⁴ம் தே³ஹப்⁴ருதாம் ஶரண்யம்
தே³வம் ஹயக்³ரீவமஹம் ப்ரபத்³யே ॥5॥
அபௌருஷேயைரபி வாக்ப்ரபஞ்சை:
அத்³யாபி தே பூ⁴திமத்³ருஷ்டபாராம்
ஸ்துவன்னஹம் முக்³த⁴ இதி த்வயைவ
காருண்யதோ நாத² கடாக்ஷணீய: ॥6॥
தா³க்ஷிண்யரம்யா கி³ரிஶஸ்ய மூர்தி:-
தே³வீ ஸரோஜாஸனத⁴ர்மபத்னீ
வ்யாஸாத³யோபி வ்யபதே³ஶ்யவாச:
ஸ்பு²ரந்தி ஸர்வே தவ ஶக்திலேஶை: ॥7॥
மந்தோ³ப⁴விஷ்யன்னியதம் விரிஞ்ச:
வாசாம் நிதே⁴ர்வாஞ்சி²தபா⁴க³தே⁴ய:
தை³த்யாபனீதான் த³யயைன பூ⁴யோபி
அத்⁴யாபயிஷ்யோ நிக³மான்னசேத்த்வம் ॥8॥
விதர்கடோ³லாம் வ்யவதூ⁴ய ஸத்த்வே
ப்³ருஹஸ்பதிம் வர்தயஸே யதஸ்த்வம்
தேனைவ தே³வ த்ரிதே³ஶேஶ்வராணா
அஸ்ப்ருஷ்டடோ³லாயிதமாதி⁴ராஜ்யம் ॥9॥
அக்³னௌ ஸமித்³தா⁴ர்சிஷி ஸப்ததந்தோ:
ஆதஸ்தி²வான்மந்த்ரமயம் ஶரீரம்
அக²ண்ட³ஸாரைர்ஹவிஷாம் ப்ரதா³னை:
ஆப்யாயனம் வ்யோமஸதா³ம் வித⁴த்ஸே ॥1௦॥
யன்மூல மீத்³ருக்ப்ரதிபா⁴தத்த்வம்
யா மூலமாம்னாயமஹாத்³ருமாணாம்
தத்த்வேன ஜானந்தி விஶுத்³த⁴ஸத்த்வா:
த்வாமக்ஷராமக்ஷரமாத்ருகாம் த்வாம் ॥11॥
அவ்யாக்ருதாத்³வ்யாக்ருதவானஸி த்வம்
நாமானி ரூபாணி ச யானி பூர்வம்
ஶம்ஸந்தி தேஷாம் சரமாம் ப்ரதிஷ்டா²ம்
வாகீ³ஶ்வர த்வாம் த்வது³பஜ்ஞவாச: ॥12॥
முக்³தே⁴ந்து³னிஷ்யந்த³விலோப⁴னீயாம்
மூர்திம் தவானந்த³ஸுதா⁴ப்ரஸூதிம்
விபஶ்சிதஶ்சேதஸி பா⁴வயந்தே
வேலாமுதா³ராமிவ து³க்³த⁴ ஸிந்தோ⁴: ॥13॥
மனோக³தம் பஶ்யதி யஸ்ஸதா³ த்வாம்
மனீஷிணாம் மானஸராஜஹம்ஸம்
ஸ்வயம்புரோபா⁴வவிவாத³பா⁴ஜ:
கிங்குர்வதே தஸ்ய கி³ரோ யதா²ர்ஹம் ॥14॥
அபி க்ஷணார்த⁴ம் கலயந்தி யே த்வாம்
ஆப்லாவயந்தம் விஶதை³ர்மயூகை²:
வாசாம் ப்ரவாஹைரனிவாரிதைஸ்தே
மந்தா³கினீம் மந்த³யிதும் க்ஷமந்தே ॥15॥
ஸ்வாமின்ப⁴வத்³த்³யானஸுதா⁴பி⁴ஷேகாத்
வஹந்தி த⁴ன்யா: புலகானுப³ந்த³ம்
அலக்ஷிதே க்வாபி நிரூட⁴ மூலம்
அங்க்³வேஷ்வி வானந்த³து²மங்குரந்தம் ॥16॥
ஸ்வாமின்ப்ரதீசா ஹ்ருத³யேன த⁴ன்யா:
த்வத்³த்⁴யானசந்த்³ரோத³யவர்த⁴மானம்
அமாந்தமானந்த³பயோதி⁴மந்த:
பயோபி⁴ ரக்ஷ்ணாம் பரிவாஹயந்தி ॥17॥
ஸ்வைரானுபா⁴வாஸ் த்வத³தீ⁴னபா⁴வா:
ஸம்ருத்³த⁴வீர்யாஸ்த்வத³னுக்³ரஹேண
விபஶ்சிதோனாத² தரந்தி மாயாம்
வைஹாரிகீம் மோஹனபிஞ்சி²காம் தே ॥18॥
ப்ராங்னிர்மிதானாம் தபஸாம் விபாகா:
ப்ரத்யக்³ரனிஶ்ஶ்ரேயஸஸம்பதோ³ மே
ஸமேதி⁴ஷீரம் ஸ்தவ பாத³பத்³மே
ஸங்கல்பசிந்தாமணய: ப்ரணாமா: ॥19॥
விலுப்தமூர்த⁴ன்யலிபிக்ரமாணா
ஸுரேந்த்³ரசூடா³பத³லாலிதானாம்
த்வத³ங்க்⁴ரி ராஜீவரஜ:கணானாம்
பூ⁴யான்ப்ரஸாதோ³ மயி நாத² பூ⁴யாத் ॥2௦॥
பரிஸ்பு²ரன்னூபுரசித்ரபா⁴னு –
ப்ரகாஶனிர்தூ⁴ததமோனுஷங்கா³
பத³த்³வயீம் தே பரிசின்மஹேந்த:
ப்ரபோ³த⁴ராஜீவவிபா⁴தஸந்த்⁴யாம் ॥21॥
த்வத்கிங்கராலங்கரணோசிதானாம்
த்வயைவ கல்பாந்தரபாலிதானாம்
மஞ்ஜுப்ரணாத³ம் மணினூபுரம் தே
மஞ்ஜூஷிகாம் வேத³கி³ராம் ப்ரதீம: ॥22॥
ஸஞ்சிந்தயாமி ப்ரதிபா⁴த³ஶாஸ்தா²ன்
ஸந்து⁴க்ஷயந்தம் ஸமயப்ரதீ³பான்
விஜ்ஞானகல்பத்³ருமபல்லவாப⁴ம்
வ்யாக்²யானமுத்³ராமது⁴ரம் கரம் தே ॥23॥
சித்தே கரோமி ஸ்பு²ரிதாக்ஷமாலம்
ஸவ்யேதரம் நாத² கரம் த்வதீ³யம்
ஜ்ஞானாம்ருதோத³ஞ்சனலம்படானாம்
லீலாக⁴டீயந்த்ரமிவாஶ்ரிதானாம் ॥24॥
ப்ரபோ³த⁴ஸிந்தோ⁴ரருணை: ப்ரகாஶை:
ப்ரவாளஸங்கா⁴தமிவோத்³வஹந்தம்
விபா⁴வயே தே³வ ஸ புஸ்தகம் தே
வாமம் கரம் த³க்ஷிணமாஶ்ரிதானாம் ॥25॥
தமாம் ஸிபி⁴த்த்வாவிஶதை³ர்மயூகை²:
ஸம்ப்ரீணயந்தம் விது³ஷஶ்சகோரான்
நிஶாமயே த்வாம் நவபுண்ட³ரீகே
ஶரத்³க⁴னேசந்த்³ரமிவ ஸ்பு²ரந்தம் ॥26॥
தி³ஶந்து மே தே³வ ஸதா³ த்வதீ³யா:
த³யாதரங்கா³னுசரா: கடாக்ஷா:
ஶ்ரோத்ரேஷு பும்ஸாமம்ருதங்க்ஷரந்தீம்
ஸரஸ்வதீம் ஸம்ஶ்ரிதகாமதே⁴னும் ॥27॥
விஶேஷவித்பாரிஷதே³ஷு நாத²
வித³க்³த⁴கோ³ஷ்டீ² ஸமராங்க³ணேஷு
ஜிகீ³ஷதோ மே கவிதார்கிகேந்த்³ரான்
ஜிஹ்வாக்³ரஸிம்ஹாஸனமப்⁴யுபேயா: ॥28॥
த்வாம் சிந்தயன் த்வன்மயதாம் ப்ரபன்ன:
த்வாமுத்³க்³ருணன் ஶப்³த³மயேன தா⁴ம்னா
ஸ்வாமின்ஸமாஜேஷு ஸமேதி⁴ஷீய
ஸ்வச்ச²ந்த³வாதா³ஹவப³த்³த⁴ஶூர: ॥29॥
நானாவிதா⁴னாமக³தி: கலானாம்
ந சாபி தீர்தே²ஷு க்ருதாவதார:
த்⁴ருவம் தவானாத⁴ பரிக்³ரஹாயா:
நவ நவம் பாத்ரமஹம் த³யாயா: ॥3௦॥
அகம்பனீயான்யபனீதிபே⁴தை³:
அலங்க்ருஷீரன் ஹ்ருத³யம் மதீ³யம்
ஶங்கா களங்கா பக³மோஜ்ஜ்வலானி
தத்த்வானி ஸம்யஞ்சி தவ ப்ரஸாதா³த் ॥31॥
வ்யாக்²யாமுத்³ராம் கரஸரஸிஜை: புஸ்தகம் ஶங்க³சக்ரே
பி⁴ப்⁴ரத்³பி⁴ன்ன ஸ்ப²டிகருசிரே புண்ட³ரீகே நிஷண்ண: ।
அம்லானஶ்ரீரம்ருதவிஶதை³ரம்ஶுபி⁴: ப்லாவயன்மாம்
ஆவிர்பூ⁴யாத³னக⁴மஹிமாமானஸே வாக³தீ⁴ஶ: ॥32॥
வாக³ர்த²ஸித்³தி⁴ஹேதோ:பட²த ஹயக்³ரீவஸம்ஸ்துதிம் ப⁴க்த்யா
கவிதார்கிககேஸரிணா வேங்கடனாதே²ன விரசிதாமேதாம் ॥33॥
ಶ್ರೀ ಹಯಗ್ರೀವ ಸ್ತೋತ್ರಂ
This document is in ಸರಳ ಕನ್ನಡ (kannada) with simplified anusvaras.
ಜ್ಞಾನಾನಂದಮಯಂ ದೇವಂ ನಿರ್ಮಲಸ್ಫಟಿಕಾಕೃತಿಂ
ಆಧಾರಂ ಸರ್ವವಿದ್ಯಾನಾಂ ಹಯಗ್ರೀವಮುಪಾಸ್ಮಹೇ ॥1॥
ಸ್ವತಸ್ಸಿದ್ಧಂ ಶುದ್ಧಸ್ಫಟಿಕಮಣಿಭೂ ಭೃತ್ಪ್ರತಿಭಟಂ
ಸುಧಾಸಧ್ರೀಚೀಭಿರ್ದ್ಯುತಿಭಿರವದಾತತ್ರಿಭುವನಂ
ಅನಂತೈಸ್ತ್ರಯ್ಯಂತೈರನುವಿಹಿತ ಹೇಷಾಹಲಹಲಂ
ಹತಾಶೇಷಾವದ್ಯಂ ಹಯವದನಮೀಡೇಮಹಿಮಹಃ ॥2॥
ಸಮಾಹಾರಸ್ಸಾಮ್ನಾಂ ಪ್ರತಿಪದಮೃಚಾಂ ಧಾಮ ಯಜುಷಾಂ
ಲಯಃ ಪ್ರತ್ಯೂಹಾನಾಂ ಲಹರಿವಿತತಿರ್ಬೋಧಜಲಧೇಃ
ಕಥಾದರ್ಪಕ್ಷುಭ್ಯತ್ಕಥಕಕುಲಕೋಲಾಹಲಭವಂ
ಹರತ್ವಂತರ್ಧ್ವಾಂತಂ ಹಯವದನಹೇಷಾಹಲಹಲಃ ॥3॥
ಪ್ರಾಚೀ ಸಂಧ್ಯಾ ಕಾಚಿದಂತರ್ನಿಶಾಯಾಃ
ಪ್ರಜ್ಞಾದೃಷ್ಟೇ ರಂಜನಶ್ರೀರಪೂರ್ವಾ
ವಕ್ತ್ರೀ ವೇದಾನ್ ಭಾತು ಮೇ ವಾಜಿವಕ್ತ್ರಾ
ವಾಗೀಶಾಖ್ಯಾ ವಾಸುದೇವಸ್ಯ ಮೂರ್ತಿಃ ॥4॥
ವಿಶುದ್ಧವಿಜ್ಞಾನಘನಸ್ವರೂಪಂ
ವಿಜ್ಞಾನವಿಶ್ರಾಣನಬದ್ಧದೀಕ್ಷಂ
ದಯಾನಿಧಿಂ ದೇಹಭೃತಾಂ ಶರಣ್ಯಂ
ದೇವಂ ಹಯಗ್ರೀವಮಹಂ ಪ್ರಪದ್ಯೇ ॥5॥
ಅಪೌರುಷೇಯೈರಪಿ ವಾಕ್ಪ್ರಪಂಚೈಃ
ಅದ್ಯಾಪಿ ತೇ ಭೂತಿಮದೃಷ್ಟಪಾರಾಂ
ಸ್ತುವನ್ನಹಂ ಮುಗ್ಧ ಇತಿ ತ್ವಯೈವ
ಕಾರುಣ್ಯತೋ ನಾಥ ಕಟಾಕ್ಷಣೀಯಃ ॥6॥
ದಾಕ್ಷಿಣ್ಯರಮ್ಯಾ ಗಿರಿಶಸ್ಯ ಮೂರ್ತಿಃ-
ದೇವೀ ಸರೋಜಾಸನಧರ್ಮಪತ್ನೀ
ವ್ಯಾಸಾದಯೋಽಪಿ ವ್ಯಪದೇಶ್ಯವಾಚಃ
ಸ್ಫುರಂತಿ ಸರ್ವೇ ತವ ಶಕ್ತಿಲೇಶೈಃ ॥7॥
ಮಂದೋಽಭವಿಷ್ಯನ್ನಿಯತಂ ವಿರಿಂಚಃ
ವಾಚಾಂ ನಿಧೇರ್ವಾಂಛಿತಭಾಗಧೇಯಃ
ದೈತ್ಯಾಪನೀತಾನ್ ದಯಯೈನ ಭೂಯೋಽಪಿ
ಅಧ್ಯಾಪಯಿಷ್ಯೋ ನಿಗಮಾನ್ನಚೇತ್ತ್ವಮ್ ॥8॥
ವಿತರ್ಕಡೋಲಾಂ ವ್ಯವಧೂಯ ಸತ್ತ್ವೇ
ಬೃಹಸ್ಪತಿಂ ವರ್ತಯಸೇ ಯತಸ್ತ್ವಂ
ತೇನೈವ ದೇವ ತ್ರಿದೇಶೇಶ್ವರಾಣಾ
ಅಸ್ಪೃಷ್ಟಡೋಲಾಯಿತಮಾಧಿರಾಜ್ಯಮ್ ॥9॥
ಅಗ್ನೌ ಸಮಿದ್ಧಾರ್ಚಿಷಿ ಸಪ್ತತಂತೋಃ
ಆತಸ್ಥಿವಾನ್ಮಂತ್ರಮಯಂ ಶರೀರಂ
ಅಖಂಡಸಾರೈರ್ಹವಿಷಾಂ ಪ್ರದಾನೈಃ
ಆಪ್ಯಾಯನಂ ವ್ಯೋಮಸದಾಂ ವಿಧತ್ಸೇ ॥10॥
ಯನ್ಮೂಲ ಮೀದೃಕ್ಪ್ರತಿಭಾತತ್ತ್ವಂ
ಯಾ ಮೂಲಮಾಮ್ನಾಯಮಹಾದ್ರುಮಾಣಾಂ
ತತ್ತ್ವೇನ ಜಾನಂತಿ ವಿಶುದ್ಧಸತ್ತ್ವಾಃ
ತ್ವಾಮಕ್ಷರಾಮಕ್ಷರಮಾತೃಕಾಂ ತ್ವಾಮ್ ॥11॥
ಅವ್ಯಾಕೃತಾದ್ವ್ಯಾಕೃತವಾನಸಿ ತ್ವಂ
ನಾಮಾನಿ ರೂಪಾಣಿ ಚ ಯಾನಿ ಪೂರ್ವಂ
ಶಂಸಂತಿ ತೇಷಾಂ ಚರಮಾಂ ಪ್ರತಿಷ್ಠಾಂ
ವಾಗೀಶ್ವರ ತ್ವಾಂ ತ್ವದುಪಜ್ಞವಾಚಃ ॥12॥
ಮುಗ್ಧೇಂದುನಿಷ್ಯಂದವಿಲೋಭನೀಯಾಂ
ಮೂರ್ತಿಂ ತವಾನಂದಸುಧಾಪ್ರಸೂತಿಂ
ವಿಪಶ್ಚಿತಶ್ಚೇತಸಿ ಭಾವಯಂತೇ
ವೇಲಾಮುದಾರಾಮಿವ ದುಗ್ಧ ಸಿಂಧೋಃ ॥13॥
ಮನೋಗತಂ ಪಶ್ಯತಿ ಯಸ್ಸದಾ ತ್ವಾಂ
ಮನೀಷಿಣಾಂ ಮಾನಸರಾಜಹಂಸಂ
ಸ್ವಯಂಪುರೋಭಾವವಿವಾದಭಾಜಃ
ಕಿಂಕುರ್ವತೇ ತಸ್ಯ ಗಿರೋ ಯಥಾರ್ಹಮ್ ॥14॥
ಅಪಿ ಕ್ಷಣಾರ್ಧಂ ಕಲಯಂತಿ ಯೇ ತ್ವಾಂ
ಆಪ್ಲಾವಯಂತಂ ವಿಶದೈರ್ಮಯೂಖೈಃ
ವಾಚಾಂ ಪ್ರವಾಹೈರನಿವಾರಿತೈಸ್ತೇ
ಮಂದಾಕಿನೀಂ ಮಂದಯಿತುಂ ಕ್ಷಮಂತೇ ॥15॥
ಸ್ವಾಮಿನ್ಭವದ್ದ್ಯಾನಸುಧಾಭಿಷೇಕಾತ್
ವಹಂತಿ ಧನ್ಯಾಃ ಪುಲಕಾನುಬಂದಂ
ಅಲಕ್ಷಿತೇ ಕ್ವಾಪಿ ನಿರೂಢ ಮೂಲಂ
ಅಂಗ್ವೇಷ್ವಿ ವಾನಂದಥುಮಂಕುರಂತಮ್ ॥16॥
ಸ್ವಾಮಿನ್ಪ್ರತೀಚಾ ಹೃದಯೇನ ಧನ್ಯಾಃ
ತ್ವದ್ಧ್ಯಾನಚಂದ್ರೋದಯವರ್ಧಮಾನಂ
ಅಮಾಂತಮಾನಂದಪಯೋಧಿಮಂತಃ
ಪಯೋಭಿ ರಕ್ಷ್ಣಾಂ ಪರಿವಾಹಯಂತಿ ॥17॥
ಸ್ವೈರಾನುಭಾವಾಸ್ ತ್ವದಧೀನಭಾವಾಃ
ಸಮೃದ್ಧವೀರ್ಯಾಸ್ತ್ವದನುಗ್ರಹೇಣ
ವಿಪಶ್ಚಿತೋನಾಥ ತರಂತಿ ಮಾಯಾಂ
ವೈಹಾರಿಕೀಂ ಮೋಹನಪಿಂಛಿಕಾಂ ತೇ ॥18॥
ಪ್ರಾಙ್ನಿರ್ಮಿತಾನಾಂ ತಪಸಾಂ ವಿಪಾಕಾಃ
ಪ್ರತ್ಯಗ್ರನಿಶ್ಶ್ರೇಯಸಸಂಪದೋ ಮೇ
ಸಮೇಧಿಷೀರಂ ಸ್ತವ ಪಾದಪದ್ಮೇ
ಸಂಕಲ್ಪಚಿಂತಾಮಣಯಃ ಪ್ರಣಾಮಾಃ ॥19॥
ವಿಲುಪ್ತಮೂರ್ಧನ್ಯಲಿಪಿಕ್ರಮಾಣಾ
ಸುರೇಂದ್ರಚೂಡಾಪದಲಾಲಿತಾನಾಂ
ತ್ವದಂಘ್ರಿ ರಾಜೀವರಜಃಕಣಾನಾಂ
ಭೂಯಾನ್ಪ್ರಸಾದೋ ಮಯಿ ನಾಥ ಭೂಯಾತ್ ॥20॥
ಪರಿಸ್ಫುರನ್ನೂಪುರಚಿತ್ರಭಾನು –
ಪ್ರಕಾಶನಿರ್ಧೂತತಮೋನುಷಂಗಾ
ಪದದ್ವಯೀಂ ತೇ ಪರಿಚಿನ್ಮಹೇಽಂತಃ
ಪ್ರಬೋಧರಾಜೀವವಿಭಾತಸಂಧ್ಯಾಮ್ ॥21॥
ತ್ವತ್ಕಿಂಕರಾಲಂಕರಣೋಚಿತಾನಾಂ
ತ್ವಯೈವ ಕಲ್ಪಾಂತರಪಾಲಿತಾನಾಂ
ಮಂಜುಪ್ರಣಾದಂ ಮಣಿನೂಪುರಂ ತೇ
ಮಂಜೂಷಿಕಾಂ ವೇದಗಿರಾಂ ಪ್ರತೀಮಃ ॥22॥
ಸಂಚಿಂತಯಾಮಿ ಪ್ರತಿಭಾದಶಾಸ್ಥಾನ್
ಸಂಧುಕ್ಷಯಂತಂ ಸಮಯಪ್ರದೀಪಾನ್
ವಿಜ್ಞಾನಕಲ್ಪದ್ರುಮಪಲ್ಲವಾಭಂ
ವ್ಯಾಖ್ಯಾನಮುದ್ರಾಮಧುರಂ ಕರಂ ತೇ ॥23॥
ಚಿತ್ತೇ ಕರೋಮಿ ಸ್ಫುರಿತಾಕ್ಷಮಾಲಂ
ಸವ್ಯೇತರಂ ನಾಥ ಕರಂ ತ್ವದೀಯಂ
ಜ್ಞಾನಾಮೃತೋದಂಚನಲಂಪಟಾನಾಂ
ಲೀಲಾಘಟೀಯಂತ್ರಮಿವಾಽಽಶ್ರಿತಾನಾಮ್ ॥24॥
ಪ್ರಬೋಧಸಿಂಧೋರರುಣೈಃ ಪ್ರಕಾಶೈಃ
ಪ್ರವಾಳಸಂಘಾತಮಿವೋದ್ವಹಂತಂ
ವಿಭಾವಯೇ ದೇವ ಸ ಪುಸ್ತಕಂ ತೇ
ವಾಮಂ ಕರಂ ದಕ್ಷಿಣಮಾಶ್ರಿತಾನಾಮ್ ॥25॥
ತಮಾಂ ಸಿಭಿತ್ತ್ವಾವಿಶದೈರ್ಮಯೂಖೈಃ
ಸಂಪ್ರೀಣಯಂತಂ ವಿದುಷಶ್ಚಕೋರಾನ್
ನಿಶಾಮಯೇ ತ್ವಾಂ ನವಪುಂಡರೀಕೇ
ಶರದ್ಘನೇಚಂದ್ರಮಿವ ಸ್ಫುರಂತಮ್ ॥26॥
ದಿಶಂತು ಮೇ ದೇವ ಸದಾ ತ್ವದೀಯಾಃ
ದಯಾತರಂಗಾನುಚರಾಃ ಕಟಾಕ್ಷಾಃ
ಶ್ರೋತ್ರೇಷು ಪುಂಸಾಮಮೃತಂಕ್ಷರಂತೀಂ
ಸರಸ್ವತೀಂ ಸಂಶ್ರಿತಕಾಮಧೇನುಮ್ ॥27॥
ವಿಶೇಷವಿತ್ಪಾರಿಷದೇಷು ನಾಥ
ವಿದಗ್ಧಗೋಷ್ಠೀ ಸಮರಾಂಗಣೇಷು
ಜಿಗೀಷತೋ ಮೇ ಕವಿತಾರ್ಕಿಕೇಂದ್ರಾನ್
ಜಿಹ್ವಾಗ್ರಸಿಂಹಾಸನಮಭ್ಯುಪೇಯಾಃ ॥28॥
ತ್ವಾಂ ಚಿಂತಯನ್ ತ್ವನ್ಮಯತಾಂ ಪ್ರಪನ್ನಃ
ತ್ವಾಮುದ್ಗೃಣನ್ ಶಬ್ದಮಯೇನ ಧಾಮ್ನಾ
ಸ್ವಾಮಿನ್ಸಮಾಜೇಷು ಸಮೇಧಿಷೀಯ
ಸ್ವಚ್ಛಂದವಾದಾಹವಬದ್ಧಶೂರಃ ॥29॥
ನಾನಾವಿಧಾನಾಮಗತಿಃ ಕಲಾನಾಂ
ನ ಚಾಪಿ ತೀರ್ಥೇಷು ಕೃತಾವತಾರಃ
ಧ್ರುವಂ ತವಾಽನಾಧ ಪರಿಗ್ರಹಾಯಾಃ
ನವ ನವಂ ಪಾತ್ರಮಹಂ ದಯಾಯಾಃ ॥30॥
ಅಕಂಪನೀಯಾನ್ಯಪನೀತಿಭೇದೈಃ
ಅಲಂಕೃಷೀರನ್ ಹೃದಯಂ ಮದೀಯಂ
ಶಂಕಾ ಕಳಂಕಾ ಪಗಮೋಜ್ಜ್ವಲಾನಿ
ತತ್ತ್ವಾನಿ ಸಮ್ಯಂಚಿ ತವ ಪ್ರಸಾದಾತ್ ॥31॥
ವ್ಯಾಖ್ಯಾಮುದ್ರಾಂ ಕರಸರಸಿಜೈಃ ಪುಸ್ತಕಂ ಶಂಖಚಕ್ರೇ
ಭಿಭ್ರದ್ಭಿನ್ನ ಸ್ಫಟಿಕರುಚಿರೇ ಪುಂಡರೀಕೇ ನಿಷಣ್ಣಃ ।
ಅಮ್ಲಾನಶ್ರೀರಮೃತವಿಶದೈರಂಶುಭಿಃ ಪ್ಲಾವಯನ್ಮಾಂ
ಆವಿರ್ಭೂಯಾದನಘಮಹಿಮಾಮಾನಸೇ ವಾಗಧೀಶಃ ॥32॥
ವಾಗರ್ಥಸಿದ್ಧಿಹೇತೋಃಪಠತ ಹಯಗ್ರೀವಸಂಸ್ತುತಿಂ ಭಕ್ತ್ಯಾ
ಕವಿತಾರ್ಕಿಕಕೇಸರಿಣಾ ವೇಂಕಟನಾಥೇನ ವಿರಚಿತಾಮೇತಾಮ್ ॥33॥
ശ്രീ ഹയഗ്രീവ സ്തോത്രമ്
This document is in Malayalam language.
ജ്ഞാനാനംദമയം ദേവം നിര്മലസ്ഫടികാകൃതിം
ആധാരം സർവവിദ്യാനാം ഹയഗ്രീവമുപാസ്മഹേ ॥1॥
സ്വതസ്സിദ്ധം ശുദ്ധസ്ഫടികമണിഭൂ ഭൃത്പ്രതിഭടം
സുധാസധ്രീചീഭിര്ദ്യുതിഭിരവദാതത്രിഭുവനം
അനംതൈസ്ത്രയ്യംതൈരനുവിഹിത ഹേഷാഹലഹലം
ഹതാശേഷാവദ്യം ഹയവദനമീഡേമഹിമഹഃ ॥2॥
സമാഹാരസ്സാമ്നാം പ്രതിപദമൃചാം ധാമ യജുഷാം
ലയഃ പ്രത്യൂഹാനാം ലഹരിവിതതിര്ബോധജലധേഃ
കഥാദര്പക്ഷുഭ്യത്കഥകകുലകോലാഹലഭവം
ഹരത്വംതര്ധ്വാംതം ഹയവദനഹേഷാഹലഹലഃ ॥3॥
പ്രാചീ സംധ്യാ കാചിദംതര്നിശായാഃ
പ്രജ്ഞാദൃഷ്ടേ രംജനശ്രീരപൂർവാ
വക്ത്രീ വേദാന് ഭാതു മേ വാജിവക്ത്രാ
വാഗീശാഖ്യാ വാസുദേവസ്യ മൂര്തിഃ ॥4॥
വിശുദ്ധവിജ്ഞാനഘനസ്വരൂപം
വിജ്ഞാനവിശ്രാണനബദ്ധദീക്ഷം
ദയാനിധിം ദേഹഭൃതാം ശരണ്യം
ദേവം ഹയഗ്രീവമഹം പ്രപദ്യേ ॥5॥
അപൌരുഷേയൈരപി വാക്പ്രപംചൈഃ
അദ്യാപി തേ ഭൂതിമദൃഷ്ടപാരാം
സ്തുവന്നഹം മുഗ്ധ ഇതി ത്വയൈവ
കാരുണ്യതോ നാഥ കടാക്ഷണീയഃ ॥6॥
ദാക്ഷിണ്യരമ്യാ ഗിരിശസ്യ മൂര്തിഃ-
ദേവീ സരോജാസനധര്മപത്നീ
വ്യാസാദയോഽപി വ്യപദേശ്യവാചഃ
സ്ഫുരംതി സർവേ തവ ശക്തിലേശൈഃ ॥7॥
മംദോഽഭവിഷ്യന്നിയതം വിരിംചഃ
വാചാം നിധേർവാംഛിതഭാഗധേയഃ
ദൈത്യാപനീതാന് ദയയൈന ഭൂയോഽപി
അധ്യാപയിഷ്യോ നിഗമാന്നചേത്ത്വമ് ॥8॥
വിതര്കഡോലാം വ്യവധൂയ സത്ത്വേ
ബൃഹസ്പതിം വര്തയസേ യതസ്ത്വം
തേനൈവ ദേവ ത്രിദേശേശ്വരാണാ
അസ്പൃഷ്ടഡോലായിതമാധിരാജ്യമ് ॥9॥
അഗ്നൌ സമിദ്ധാര്ചിഷി സപ്തതംതോഃ
ആതസ്ഥിവാന്മംത്രമയം ശരീരം
അഖംഡസാരൈര്ഹവിഷാം പ്രദാനൈഃ
ആപ്യായനം വ്യോമസദാം വിധത്സേ ॥10॥
യന്മൂല മീദൃക്പ്രതിഭാതത്ത്വം
യാ മൂലമാമ്നായമഹാദ്രുമാണാം
തത്ത്വേന ജാനംതി വിശുദ്ധസത്ത്വാഃ
ത്വാമക്ഷരാമക്ഷരമാതൃകാം ത്വാമ് ॥11॥
അവ്യാകൃതാദ്വ്യാകൃതവാനസി ത്വം
നാമാനി രൂപാണി ച യാനി പൂർവം
ശംസംതി തേഷാം ചരമാം പ്രതിഷ്ഠാം
വാഗീശ്വര ത്വാം ത്വദുപജ്ഞവാചഃ ॥12॥
മുഗ്ധേംദുനിഷ്യംദവിലോഭനീയാം
മൂര്തിം തവാനംദസുധാപ്രസൂതിം
വിപശ്ചിതശ്ചേതസി ഭാവയംതേ
വേലാമുദാരാമിവ ദുഗ്ധ സിംധോഃ ॥13॥
മനോഗതം പശ്യതി യസ്സദാ ത്വാം
മനീഷിണാം മാനസരാജഹംസം
സ്വയംപുരോഭാവവിവാദഭാജഃ
കിംകുർവതേ തസ്യ ഗിരോ യഥാര്ഹമ് ॥14॥
അപി ക്ഷണാര്ധം കലയംതി യേ ത്വാം
ആപ്ലാവയംതം വിശദൈര്മയൂഖൈഃ
വാചാം പ്രവാഹൈരനിവാരിതൈസ്തേ
മംദാകിനീം മംദയിതും ക്ഷമംതേ ॥15॥
സ്വാമിന്ഭവദ്ദ്യാനസുധാഭിഷേകാത്
വഹംതി ധന്യാഃ പുലകാനുബംദം
അലക്ഷിതേ ക്വാപി നിരൂഢ മൂലം
അംഗ്വേഷ്വി വാനംദഥുമംകുരംതമ് ॥16॥
സ്വാമിന്പ്രതീചാ ഹൃദയേന ധന്യാഃ
ത്വദ്ധ്യാനചംദ്രോദയവര്ധമാനം
അമാംതമാനംദപയോധിമംതഃ
പയോഭി രക്ഷ്ണാം പരിവാഹയംതി ॥17॥
സ്വൈരാനുഭാവാസ് ത്വദധീനഭാവാഃ
സമൃദ്ധവീര്യാസ്ത്വദനുഗ്രഹേണ
വിപശ്ചിതോനാഥ തരംതി മായാം
വൈഹാരികീം മോഹനപിംഛികാം തേ ॥18॥
പ്രാങ്നിര്മിതാനാം തപസാം വിപാകാഃ
പ്രത്യഗ്രനിശ്ശ്രേയസസംപദോ മേ
സമേധിഷീരം സ്തവ പാദപദ്മേ
സംകല്പചിംതാമണയഃ പ്രണാമാഃ ॥19॥
വിലുപ്തമൂര്ധന്യലിപിക്രമാണാ
സുരേംദ്രചൂഡാപദലാലിതാനാം
ത്വദംഘ്രി രാജീവരജഃകണാനാം
ഭൂയാന്പ്രസാദോ മയി നാഥ ഭൂയാത് ॥20॥
പരിസ്ഫുരന്നൂപുരചിത്രഭാനു –
പ്രകാശനിര്ധൂതതമോനുഷംഗാ
പദദ്വയീം തേ പരിചിന്മഹേഽംതഃ
പ്രബോധരാജീവവിഭാതസംധ്യാമ് ॥21॥
ത്വത്കിംകരാലംകരണോചിതാനാം
ത്വയൈവ കല്പാംതരപാലിതാനാം
മംജുപ്രണാദം മണിനൂപുരം തേ
മംജൂഷികാം വേദഗിരാം പ്രതീമഃ ॥22॥
സംചിംതയാമി പ്രതിഭാദശാസ്ഥാന്
സംധുക്ഷയംതം സമയപ്രദീപാന്
വിജ്ഞാനകല്പദ്രുമപല്ലവാഭം
വ്യാഖ്യാനമുദ്രാമധുരം കരം തേ ॥23॥
ചിത്തേ കരോമി സ്ഫുരിതാക്ഷമാലം
സവ്യേതരം നാഥ കരം ത്വദീയം
ജ്ഞാനാമൃതോദംചനലംപടാനാം
ലീലാഘടീയംത്രമിവാഽഽശ്രിതാനാമ് ॥24॥
പ്രബോധസിംധോരരുണൈഃ പ്രകാശൈഃ
പ്രവാളസംഘാതമിവോദ്വഹംതം
വിഭാവയേ ദേവ സ പുസ്തകം തേ
വാമം കരം ദക്ഷിണമാശ്രിതാനാമ് ॥25॥
തമാം സിഭിത്ത്വാവിശദൈര്മയൂഖൈഃ
സംപ്രീണയംതം വിദുഷശ്ചകോരാന്
നിശാമയേ ത്വാം നവപുംഡരീകേ
ശരദ്ഘനേചംദ്രമിവ സ്ഫുരംതമ് ॥26॥
ദിശംതു മേ ദേവ സദാ ത്വദീയാഃ
ദയാതരംഗാനുചരാഃ കടാക്ഷാഃ
ശ്രോത്രേഷു പുംസാമമൃതംക്ഷരംതീം
സരസ്വതീം സംശ്രിതകാമധേനുമ് ॥27॥
വിശേഷവിത്പാരിഷദേഷു നാഥ
വിദഗ്ധഗോഷ്ഠീ സമരാംഗണേഷു
ജിഗീഷതോ മേ കവിതാര്കികേംദ്രാന്
ജിഹ്വാഗ്രസിംഹാസനമഭ്യുപേയാഃ ॥28॥
ത്വാം ചിംതയന് ത്വന്മയതാം പ്രപന്നഃ
ത്വാമുദ്ഗൃണന് ശബ്ദമയേന ധാമ്നാ
സ്വാമിന്സമാജേഷു സമേധിഷീയ
സ്വച്ഛംദവാദാഹവബദ്ധശൂരഃ ॥29॥
നാനാവിധാനാമഗതിഃ കലാനാം
ന ചാപി തീര്ഥേഷു കൃതാവതാരഃ
ധ്രുവം തവാഽനാധ പരിഗ്രഹായാഃ
നവ നവം പാത്രമഹം ദയായാഃ ॥30॥
അകംപനീയാന്യപനീതിഭേദൈഃ
അലംകൃഷീരന് ഹൃദയം മദീയമ്
ശംകാ കളംകാ പഗമോജ്ജ്വലാനി
തത്ത്വാനി സമ്യംചി തവ പ്രസാദാത് ॥31॥
വ്യാഖ്യാമുദ്രാം കരസരസിജൈഃ പുസ്തകം ശംഖചക്രേ
ഭിഭ്രദ്ഭിന്ന സ്ഫടികരുചിരേ പുംഡരീകേ നിഷണ്ണഃ ।
അമ്ലാനശ്രീരമൃതവിശദൈരംശുഭിഃ പ്ലാവയന്മാം
ആവിര്ഭൂയാദനഘമഹിമാമാനസേ വാഗധീശഃ ॥32॥
വാഗര്ഥസിദ്ധിഹേതോഃപഠത ഹയഗ്രീവസംസ്തുതിം ഭക്ത്യാ
കവിതാര്കികകേസരിണാ വേംകടനാഥേന വിരചിതാമേതാമ് ॥33॥
શ્રી હયગ્રીવ સ્તોત્રમ્
This document is in Gujarati language.
જ્ઞાનાનંદમયં દેવં નિર્મલસ્ફટિકાકૃતિં
આધારં સર્વવિદ્યાનાં હયગ્રીવમુપાસ્મહે ॥1॥
સ્વતસ્સિદ્ધં શુદ્ધસ્ફટિકમણિભૂ ભૃત્પ્રતિભટં
સુધાસધ્રીચીભિર્દ્યુતિભિરવદાતત્રિભુવનં
અનંતૈસ્ત્રય્યંતૈરનુવિહિત હેષાહલહલં
હતાશેષાવદ્યં હયવદનમીડેમહિમહઃ ॥2॥
સમાહારસ્સામ્નાં પ્રતિપદમૃચાં ધામ યજુષાં
લયઃ પ્રત્યૂહાનાં લહરિવિતતિર્બોધજલધેઃ
કથાદર્પક્ષુભ્યત્કથકકુલકોલાહલભવં
હરત્વંતર્ધ્વાંતં હયવદનહેષાહલહલઃ ॥3॥
પ્રાચી સંધ્યા કાચિદંતર્નિશાયાઃ
પ્રજ્ઞાદૃષ્ટે રંજનશ્રીરપૂર્વા
વક્ત્રી વેદાન્ ભાતુ મે વાજિવક્ત્રા
વાગીશાખ્યા વાસુદેવસ્ય મૂર્તિઃ ॥4॥
વિશુદ્ધવિજ્ઞાનઘનસ્વરૂપં
વિજ્ઞાનવિશ્રાણનબદ્ધદીક્ષં
દયાનિધિં દેહભૃતાં શરણ્યં
દેવં હયગ્રીવમહં પ્રપદ્યે ॥5॥
અપૌરુષેયૈરપિ વાક્પ્રપંચૈઃ
અદ્યાપિ તે ભૂતિમદૃષ્ટપારાં
સ્તુવન્નહં મુગ્ધ ઇતિ ત્વયૈવ
કારુણ્યતો નાથ કટાક્ષણીયઃ ॥6॥
દાક્ષિણ્યરમ્યા ગિરિશસ્ય મૂર્તિઃ-
દેવી સરોજાસનધર્મપત્ની
વ્યાસાદયોઽપિ વ્યપદેશ્યવાચઃ
સ્ફુરંતિ સર્વે તવ શક્તિલેશૈઃ ॥7॥
મંદોઽભવિષ્યન્નિયતં વિરિંચઃ
વાચાં નિધેર્વાંછિતભાગધેયઃ
દૈત્યાપનીતાન્ દયયૈન ભૂયોઽપિ
અધ્યાપયિષ્યો નિગમાન્નચેત્ત્વમ્ ॥8॥
વિતર્કડોલાં વ્યવધૂય સત્ત્વે
બૃહસ્પતિં વર્તયસે યતસ્ત્વં
તેનૈવ દેવ ત્રિદેશેશ્વરાણા
અસ્પૃષ્ટડોલાયિતમાધિરાજ્યમ્ ॥9॥
અગ્નૌ સમિદ્ધાર્ચિષિ સપ્તતંતોઃ
આતસ્થિવાન્મંત્રમયં શરીરં
અખંડસારૈર્હવિષાં પ્રદાનૈઃ
આપ્યાયનં વ્યોમસદાં વિધત્સે ॥10॥
યન્મૂલ મીદૃક્પ્રતિભાતત્ત્વં
યા મૂલમામ્નાયમહાદ્રુમાણાં
તત્ત્વેન જાનંતિ વિશુદ્ધસત્ત્વાઃ
ત્વામક્ષરામક્ષરમાતૃકાં ત્વામ્ ॥11॥
અવ્યાકૃતાદ્વ્યાકૃતવાનસિ ત્વં
નામાનિ રૂપાણિ ચ યાનિ પૂર્વં
શંસંતિ તેષાં ચરમાં પ્રતિષ્ઠાં
વાગીશ્વર ત્વાં ત્વદુપજ્ઞવાચઃ ॥12॥
મુગ્ધેંદુનિષ્યંદવિલોભનીયાં
મૂર્તિં તવાનંદસુધાપ્રસૂતિં
વિપશ્ચિતશ્ચેતસિ ભાવયંતે
વેલામુદારામિવ દુગ્ધ સિંધોઃ ॥13॥
મનોગતં પશ્યતિ યસ્સદા ત્વાં
મનીષિણાં માનસરાજહંસં
સ્વયંપુરોભાવવિવાદભાજઃ
કિંકુર્વતે તસ્ય ગિરો યથાર્હમ્ ॥14॥
અપિ ક્ષણાર્ધં કલયંતિ યે ત્વાં
આપ્લાવયંતં વિશદૈર્મયૂખૈઃ
વાચાં પ્રવાહૈરનિવારિતૈસ્તે
મંદાકિનીં મંદયિતું ક્ષમંતે ॥15॥
સ્વામિન્ભવદ્દ્યાનસુધાભિષેકાત્
વહંતિ ધન્યાઃ પુલકાનુબંદં
અલક્ષિતે ક્વાપિ નિરૂઢ મૂલં
અંગ્વેષ્વિ વાનંદથુમંકુરંતમ્ ॥16॥
સ્વામિન્પ્રતીચા હૃદયેન ધન્યાઃ
ત્વદ્ધ્યાનચંદ્રોદયવર્ધમાનં
અમાંતમાનંદપયોધિમંતઃ
પયોભિ રક્ષ્ણાં પરિવાહયંતિ ॥17॥
સ્વૈરાનુભાવાસ્ ત્વદધીનભાવાઃ
સમૃદ્ધવીર્યાસ્ત્વદનુગ્રહેણ
વિપશ્ચિતોનાથ તરંતિ માયાં
વૈહારિકીં મોહનપિંછિકાં તે ॥18॥
પ્રાઙ્નિર્મિતાનાં તપસાં વિપાકાઃ
પ્રત્યગ્રનિશ્શ્રેયસસંપદો મે
સમેધિષીરં સ્તવ પાદપદ્મે
સંકલ્પચિંતામણયઃ પ્રણામાઃ ॥19॥
વિલુપ્તમૂર્ધન્યલિપિક્રમાણા
સુરેંદ્રચૂડાપદલાલિતાનાં
ત્વદંઘ્રિ રાજીવરજઃકણાનાં
ભૂયાન્પ્રસાદો મયિ નાથ ભૂયાત્ ॥20॥
પરિસ્ફુરન્નૂપુરચિત્રભાનુ –
પ્રકાશનિર્ધૂતતમોનુષંગા
પદદ્વયીં તે પરિચિન્મહેઽંતઃ
પ્રબોધરાજીવવિભાતસંધ્યામ્ ॥21॥
ત્વત્કિંકરાલંકરણોચિતાનાં
ત્વયૈવ કલ્પાંતરપાલિતાનાં
મંજુપ્રણાદં મણિનૂપુરં તે
મંજૂષિકાં વેદગિરાં પ્રતીમઃ ॥22॥
સંચિંતયામિ પ્રતિભાદશાસ્થાન્
સંધુક્ષયંતં સમયપ્રદીપાન્
વિજ્ઞાનકલ્પદ્રુમપલ્લવાભં
વ્યાખ્યાનમુદ્રામધુરં કરં તે ॥23॥
ચિત્તે કરોમિ સ્ફુરિતાક્ષમાલં
સવ્યેતરં નાથ કરં ત્વદીયં
જ્ઞાનામૃતોદંચનલંપટાનાં
લીલાઘટીયંત્રમિવાઽઽશ્રિતાનામ્ ॥24॥
પ્રબોધસિંધોરરુણૈઃ પ્રકાશૈઃ
પ્રવાળસંઘાતમિવોદ્વહંતં
વિભાવયે દેવ સ પુસ્તકં તે
વામં કરં દક્ષિણમાશ્રિતાનામ્ ॥25॥
તમાં સિભિત્ત્વાવિશદૈર્મયૂખૈઃ
સંપ્રીણયંતં વિદુષશ્ચકોરાન્
નિશામયે ત્વાં નવપુંડરીકે
શરદ્ઘનેચંદ્રમિવ સ્ફુરંતમ્ ॥26॥
દિશંતુ મે દેવ સદા ત્વદીયાઃ
દયાતરંગાનુચરાઃ કટાક્ષાઃ
શ્રોત્રેષુ પુંસામમૃતંક્ષરંતીં
સરસ્વતીં સંશ્રિતકામધેનુમ્ ॥27॥
વિશેષવિત્પારિષદેષુ નાથ
વિદગ્ધગોષ્ઠી સમરાંગણેષુ
જિગીષતો મે કવિતાર્કિકેંદ્રાન્
જિહ્વાગ્રસિંહાસનમભ્યુપેયાઃ ॥28॥
ત્વાં ચિંતયન્ ત્વન્મયતાં પ્રપન્નઃ
ત્વામુદ્ગૃણન્ શબ્દમયેન ધામ્ના
સ્વામિન્સમાજેષુ સમેધિષીય
સ્વચ્છંદવાદાહવબદ્ધશૂરઃ ॥29॥
નાનાવિધાનામગતિઃ કલાનાં
ન ચાપિ તીર્થેષુ કૃતાવતારઃ
ધ્રુવં તવાઽનાધ પરિગ્રહાયાઃ
નવ નવં પાત્રમહં દયાયાઃ ॥30॥
અકંપનીયાન્યપનીતિભેદૈઃ
અલંકૃષીરન્ હૃદયં મદીયમ્
શંકા કળંકા પગમોજ્જ્વલાનિ
તત્ત્વાનિ સમ્યંચિ તવ પ્રસાદાત્ ॥31॥
વ્યાખ્યામુદ્રાં કરસરસિજૈઃ પુસ્તકં શંખચક્રે
ભિભ્રદ્ભિન્ન સ્ફટિકરુચિરે પુંડરીકે નિષણ્ણઃ ।
અમ્લાનશ્રીરમૃતવિશદૈરંશુભિઃ પ્લાવયન્માં
આવિર્ભૂયાદનઘમહિમામાનસે વાગધીશઃ ॥32॥
વાગર્થસિદ્ધિહેતોઃપઠત હયગ્રીવસંસ્તુતિં ભક્ત્યા
કવિતાર્કિકકેસરિણા વેંકટનાથેન વિરચિતામેતામ્ ॥33॥
ଶ୍ରୀ ହୟଗ୍ରୀଵ ସ୍ତୋତ୍ରମ୍
This document is in Odia language.
ଜ୍ଞାନାନଂଦମୟଂ ଦେଵଂ ନିର୍ମଲସ୍ଫଟିକାକୃତିଂ
ଆଧାରଂ ସର୍ଵଵିଦ୍ୟାନାଂ ହୟଗ୍ରୀଵମୁପାସ୍ମହେ ॥1॥
ସ୍ଵତସ୍ସିଦ୍ଧଂ ଶୁଦ୍ଧସ୍ଫଟିକମଣିଭୂ ଭୃତ୍ପ୍ରତିଭଟଂ
ସୁଧାସଧ୍ରୀଚୀଭିର୍ଦ୍ୟୁତିଭିରଵଦାତତ୍ରିଭୁଵନଂ
ଅନଂତୈସ୍ତ୍ରୟ୍ୟଂତୈରନୁଵିହିତ ହେଷାହଲହଲଂ
ହତାଶେଷାଵଦ୍ୟଂ ହୟଵଦନମୀଡେମହିମହଃ ॥2॥
ସମାହାରସ୍ସାମ୍ନାଂ ପ୍ରତିପଦମୃଚାଂ ଧାମ ୟଜୁଷାଂ
ଲୟଃ ପ୍ରତ୍ୟୂହାନାଂ ଲହରିଵିତତିର୍ବୋଧଜଲଧେଃ
କଥାଦର୍ପକ୍ଷୁଭ୍ୟତ୍କଥକକୁଲକୋଲାହଲଭଵଂ
ହରତ୍ଵଂତର୍ଧ୍ଵାଂତଂ ହୟଵଦନହେଷାହଲହଲଃ ॥3॥
ପ୍ରାଚୀ ସଂଧ୍ୟା କାଚିଦଂତର୍ନିଶାୟାଃ
ପ୍ରଜ୍ଞାଦୃଷ୍ଟେ ରଂଜନଶ୍ରୀରପୂର୍ଵା
ଵକ୍ତ୍ରୀ ଵେଦାନ୍ ଭାତୁ ମେ ଵାଜିଵକ୍ତ୍ରା
ଵାଗୀଶାଖ୍ୟା ଵାସୁଦେଵସ୍ୟ ମୂର୍ତିଃ ॥4॥
ଵିଶୁଦ୍ଧଵିଜ୍ଞାନଘନସ୍ଵରୂପଂ
ଵିଜ୍ଞାନଵିଶ୍ରାଣନବଦ୍ଧଦୀକ୍ଷଂ
ଦୟାନିଧିଂ ଦେହଭୃତାଂ ଶରଣ୍ୟଂ
ଦେଵଂ ହୟଗ୍ରୀଵମହଂ ପ୍ରପଦ୍ୟେ ॥5॥
ଅପୌରୁଷେୟୈରପି ଵାକ୍ପ୍ରପଂଚୈଃ
ଅଦ୍ୟାପି ତେ ଭୂତିମଦୃଷ୍ଟପାରାଂ
ସ୍ତୁଵନ୍ନହଂ ମୁଗ୍ଧ ଇତି ତ୍ଵୟୈଵ
କାରୁଣ୍ୟତୋ ନାଥ କଟାକ୍ଷଣୀୟଃ ॥6॥
ଦାକ୍ଷିଣ୍ୟରମ୍ୟା ଗିରିଶସ୍ୟ ମୂର୍ତିଃ-
ଦେଵୀ ସରୋଜାସନଧର୍ମପତ୍ନୀ
ଵ୍ୟାସାଦୟୋଽପି ଵ୍ୟପଦେଶ୍ୟଵାଚଃ
ସ୍ଫୁରଂତି ସର୍ଵେ ତଵ ଶକ୍ତିଲେଶୈଃ ॥7॥
ମଂଦୋଽଭଵିଷ୍ୟନ୍ନିୟତଂ ଵିରିଂଚଃ
ଵାଚାଂ ନିଧେର୍ଵାଂଛିତଭାଗଧେୟଃ
ଦୈତ୍ୟାପନୀତାନ୍ ଦୟୟୈନ ଭୂୟୋଽପି
ଅଧ୍ୟାପୟିଷ୍ୟୋ ନିଗମାନ୍ନଚେତ୍ତ୍ଵମ୍ ॥8॥
ଵିତର୍କଡୋଲାଂ ଵ୍ୟଵଧୂୟ ସତ୍ତ୍ଵେ
ବୃହସ୍ପତିଂ ଵର୍ତୟସେ ୟତସ୍ତ୍ଵଂ
ତେନୈଵ ଦେଵ ତ୍ରିଦେଶେଶ୍ଵରାଣା
ଅସ୍ପୃଷ୍ଟଡୋଲାୟିତମାଧିରାଜ୍ୟମ୍ ॥9॥
ଅଗ୍ନୌ ସମିଦ୍ଧାର୍ଚିଷି ସପ୍ତତଂତୋଃ
ଆତସ୍ଥିଵାନ୍ମଂତ୍ରମୟଂ ଶରୀରଂ
ଅଖଂଡସାରୈର୍ହଵିଷାଂ ପ୍ରଦାନୈଃ
ଆପ୍ୟାୟନଂ ଵ୍ୟୋମସଦାଂ ଵିଧତ୍ସେ ॥10॥
ୟନ୍ମୂଲ ମୀଦୃକ୍ପ୍ରତିଭାତତ୍ତ୍ଵଂ
ୟା ମୂଲମାମ୍ନାୟମହାଦ୍ରୁମାଣାଂ
ତତ୍ତ୍ଵେନ ଜାନଂତି ଵିଶୁଦ୍ଧସତ୍ତ୍ଵାଃ
ତ୍ଵାମକ୍ଷରାମକ୍ଷରମାତୃକାଂ ତ୍ଵାମ୍ ॥11॥
ଅଵ୍ୟାକୃତାଦ୍ଵ୍ୟାକୃତଵାନସି ତ୍ଵଂ
ନାମାନି ରୂପାଣି ଚ ୟାନି ପୂର୍ଵଂ
ଶଂସଂତି ତେଷାଂ ଚରମାଂ ପ୍ରତିଷ୍ଠାଂ
ଵାଗୀଶ୍ଵର ତ୍ଵାଂ ତ୍ଵଦୁପଜ୍ଞଵାଚଃ ॥12॥
ମୁଗ୍ଧେଂଦୁନିଷ୍ୟଂଦଵିଲୋଭନୀୟାଂ
ମୂର୍ତିଂ ତଵାନଂଦସୁଧାପ୍ରସୂତିଂ
ଵିପଶ୍ଚିତଶ୍ଚେତସି ଭାଵୟଂତେ
ଵେଲାମୁଦାରାମିଵ ଦୁଗ୍ଧ ସିଂଧୋଃ ॥13॥
ମନୋଗତଂ ପଶ୍ୟତି ୟସ୍ସଦା ତ୍ଵାଂ
ମନୀଷିଣାଂ ମାନସରାଜହଂସଂ
ସ୍ଵୟଂପୁରୋଭାଵଵିଵାଦଭାଜଃ
କିଂକୁର୍ଵତେ ତସ୍ୟ ଗିରୋ ୟଥାର୍ହମ୍ ॥14॥
ଅପି କ୍ଷଣାର୍ଧଂ କଲୟଂତି ୟେ ତ୍ଵାଂ
ଆପ୍ଲାଵୟଂତଂ ଵିଶଦୈର୍ମୟୂଖୈଃ
ଵାଚାଂ ପ୍ରଵାହୈରନିଵାରିତୈସ୍ତେ
ମଂଦାକିନୀଂ ମଂଦୟିତୁଂ କ୍ଷମଂତେ ॥15॥
ସ୍ଵାମିନ୍ଭଵଦ୍ଦ୍ୟାନସୁଧାଭିଷେକାତ୍
ଵହଂତି ଧନ୍ୟାଃ ପୁଲକାନୁବଂଦଂ
ଅଲକ୍ଷିତେ କ୍ଵାପି ନିରୂଢ ମୂଲଂ
ଅଂଗ୍ଵେଷ୍ଵି ଵାନଂଦଥୁମଂକୁରଂତମ୍ ॥16॥
ସ୍ଵାମିନ୍ପ୍ରତୀଚା ହୃଦୟେନ ଧନ୍ୟାଃ
ତ୍ଵଦ୍ଧ୍ୟାନଚଂଦ୍ରୋଦୟଵର୍ଧମାନଂ
ଅମାଂତମାନଂଦପୟୋଧିମଂତଃ
ପୟୋଭି ରକ୍ଷ୍ଣାଂ ପରିଵାହୟଂତି ॥17॥
ସ୍ଵୈରାନୁଭାଵାସ୍ ତ୍ଵଦଧୀନଭାଵାଃ
ସମୃଦ୍ଧଵୀର୍ୟାସ୍ତ୍ଵଦନୁଗ୍ରହେଣ
ଵିପଶ୍ଚିତୋନାଥ ତରଂତି ମାୟାଂ
ଵୈହାରିକୀଂ ମୋହନପିଂଛିକାଂ ତେ ॥18॥
ପ୍ରାଙ୍ନିର୍ମିତାନାଂ ତପସାଂ ଵିପାକାଃ
ପ୍ରତ୍ୟଗ୍ରନିଶ୍ଶ୍ରେୟସସଂପଦୋ ମେ
ସମେଧିଷୀରଂ ସ୍ତଵ ପାଦପଦ୍ମେ
ସଂକଲ୍ପଚିଂତାମଣୟଃ ପ୍ରଣାମାଃ ॥19॥
ଵିଲୁପ୍ତମୂର୍ଧନ୍ୟଲିପିକ୍ରମାଣା
ସୁରେଂଦ୍ରଚୂଡାପଦଲାଲିତାନାଂ
ତ୍ଵଦଂଘ୍ରି ରାଜୀଵରଜଃକଣାନାଂ
ଭୂୟାନ୍ପ୍ରସାଦୋ ମୟି ନାଥ ଭୂୟାତ୍ ॥20॥
ପରିସ୍ଫୁରନ୍ନୂପୁରଚିତ୍ରଭାନୁ –
ପ୍ରକାଶନିର୍ଧୂତତମୋନୁଷଂଗା
ପଦଦ୍ଵୟୀଂ ତେ ପରିଚିନ୍ମହେଽଂତଃ
ପ୍ରବୋଧରାଜୀଵଵିଭାତସଂଧ୍ୟାମ୍ ॥21॥
ତ୍ଵତ୍କିଂକରାଲଂକରଣୋଚିତାନାଂ
ତ୍ଵୟୈଵ କଲ୍ପାଂତରପାଲିତାନାଂ
ମଂଜୁପ୍ରଣାଦଂ ମଣିନୂପୁରଂ ତେ
ମଂଜୂଷିକାଂ ଵେଦଗିରାଂ ପ୍ରତୀମଃ ॥22॥
ସଂଚିଂତୟାମି ପ୍ରତିଭାଦଶାସ୍ଥାନ୍
ସଂଧୁକ୍ଷୟଂତଂ ସମୟପ୍ରଦୀପାନ୍
ଵିଜ୍ଞାନକଲ୍ପଦ୍ରୁମପଲ୍ଲଵାଭଂ
ଵ୍ୟାଖ୍ୟାନମୁଦ୍ରାମଧୁରଂ କରଂ ତେ ॥23॥
ଚିତ୍ତେ କରୋମି ସ୍ଫୁରିତାକ୍ଷମାଲଂ
ସଵ୍ୟେତରଂ ନାଥ କରଂ ତ୍ଵଦୀୟଂ
ଜ୍ଞାନାମୃତୋଦଂଚନଲଂପଟାନାଂ
ଲୀଲାଘଟୀୟଂତ୍ରମିଵାଽଽଶ୍ରିତାନାମ୍ ॥24॥
ପ୍ରବୋଧସିଂଧୋରରୁଣୈଃ ପ୍ରକାଶୈଃ
ପ୍ରଵାଳସଂଘାତମିଵୋଦ୍ଵହଂତଂ
ଵିଭାଵୟେ ଦେଵ ସ ପୁସ୍ତକଂ ତେ
ଵାମଂ କରଂ ଦକ୍ଷିଣମାଶ୍ରିତାନାମ୍ ॥25॥
ତମାଂ ସିଭିତ୍ତ୍ଵାଵିଶଦୈର୍ମୟୂଖୈଃ
ସଂପ୍ରୀଣୟଂତଂ ଵିଦୁଷଶ୍ଚକୋରାନ୍
ନିଶାମୟେ ତ୍ଵାଂ ନଵପୁଂଡରୀକେ
ଶରଦ୍ଘନେଚଂଦ୍ରମିଵ ସ୍ଫୁରଂତମ୍ ॥26॥
ଦିଶଂତୁ ମେ ଦେଵ ସଦା ତ୍ଵଦୀୟାଃ
ଦୟାତରଂଗାନୁଚରାଃ କଟାକ୍ଷାଃ
ଶ୍ରୋତ୍ରେଷୁ ପୁଂସାମମୃତଂକ୍ଷରଂତୀଂ
ସରସ୍ଵତୀଂ ସଂଶ୍ରିତକାମଧେନୁମ୍ ॥27॥
ଵିଶେଷଵିତ୍ପାରିଷଦେଷୁ ନାଥ
ଵିଦଗ୍ଧଗୋଷ୍ଠୀ ସମରାଂଗଣେଷୁ
ଜିଗୀଷତୋ ମେ କଵିତାର୍କିକେଂଦ୍ରାନ୍
ଜିହ୍ଵାଗ୍ରସିଂହାସନମଭ୍ୟୁପେୟାଃ ॥28॥
ତ୍ଵାଂ ଚିଂତୟନ୍ ତ୍ଵନ୍ମୟତାଂ ପ୍ରପନ୍ନଃ
ତ୍ଵାମୁଦ୍ଗୃଣନ୍ ଶବ୍ଦମୟେନ ଧାମ୍ନା
ସ୍ଵାମିନ୍ସମାଜେଷୁ ସମେଧିଷୀୟ
ସ୍ଵଚ୍ଛଂଦଵାଦାହଵବଦ୍ଧଶୂରଃ ॥29॥
ନାନାଵିଧାନାମଗତିଃ କଲାନାଂ
ନ ଚାପି ତୀର୍ଥେଷୁ କୃତାଵତାରଃ
ଧ୍ରୁଵଂ ତଵାଽନାଧ ପରିଗ୍ରହାୟାଃ
ନଵ ନଵଂ ପାତ୍ରମହଂ ଦୟାୟାଃ ॥30॥
ଅକଂପନୀୟାନ୍ୟପନୀତିଭେଦୈଃ
ଅଲଂକୃଷୀରନ୍ ହୃଦୟଂ ମଦୀୟମ୍
ଶଂକା କଳଂକା ପଗମୋଜ୍ଜ୍ଵଲାନି
ତତ୍ତ୍ଵାନି ସମ୍ୟଂଚି ତଵ ପ୍ରସାଦାତ୍ ॥31॥
ଵ୍ୟାଖ୍ୟାମୁଦ୍ରାଂ କରସରସିଜୈଃ ପୁସ୍ତକଂ ଶଂଖଚକ୍ରେ
ଭିଭ୍ରଦ୍ଭିନ୍ନ ସ୍ଫଟିକରୁଚିରେ ପୁଂଡରୀକେ ନିଷଣ୍ଣଃ ।
ଅମ୍ଲାନଶ୍ରୀରମୃତଵିଶଦୈରଂଶୁଭିଃ ପ୍ଲାଵୟନ୍ମାଂ
ଆଵିର୍ଭୂୟାଦନଘମହିମାମାନସେ ଵାଗଧୀଶଃ ॥32॥
ଵାଗର୍ଥସିଦ୍ଧିହେତୋଃପଠତ ହୟଗ୍ରୀଵସଂସ୍ତୁତିଂ ଭକ୍ତ୍ୟା
କଵିତାର୍କିକକେସରିଣା ଵେଂକଟନାଥେନ ଵିରଚିତାମେତାମ୍ ॥33॥
শ্রী হযগ্রীব স্তোত্রম্
This document is in Bengali language.
জ্ঞানানংদময়ং দেবং নির্মলস্ফটিকাকৃতিং
আধারং সর্ববিদ্য়ানাং হযগ্রীবমুপাস্মহে ॥1॥
স্বতস্সিদ্ধং শুদ্ধস্ফটিকমণিভূ ভৃত্প্রতিভটং
সুধাসধ্রীচীভির্দ্য়ুতিভিরবদাতত্রিভুবনং
অনংতৈস্ত্রয়্য়ংতৈরনুবিহিত হেষাহলহলং
হতাশেষাবদ্য়ং হযবদনমীডেমহিমহঃ ॥2॥
সমাহারস্সাম্নাং প্রতিপদমৃচাং ধাম যজুষাং
লয়ঃ প্রত্য়ূহানাং লহরিবিততির্বোধজলধেঃ
কথাদর্পক্ষুভ্যত্কথককুলকোলাহলভবং
হরত্বংতর্ধ্বাংতং হযবদনহেষাহলহলঃ ॥3॥
প্রাচী সংধ্য়া কাচিদংতর্নিশায়াঃ
প্রজ্ঞাদৃষ্টে রংজনশ্রীরপূর্বা
বক্ত্রী বেদান্ ভাতু মে বাজিবক্ত্রা
বাগীশাখ্য়া বাসুদেবস্য় মূর্তিঃ ॥4॥
বিশুদ্ধবিজ্ঞানঘনস্বরূপং
বিজ্ঞানবিশ্রাণনবদ্ধদীক্ষং
দয়ানিধিং দেহভৃতাং শরণ্য়ং
দেবং হযগ্রীবমহং প্রপদ্য়ে ॥5॥
অপৌরুষেয়ৈরপি বাক্প্রপংচৈঃ
অদ্য়াপি তে ভূতিমদৃষ্টপারাং
স্তুবন্নহং মুগ্ধ ইতি ত্বয়ৈব
কারুণ্যতো নাথ কটাক্ষণীয়ঃ ॥6॥
দাক্ষিণ্যরম্য়া গিরিশস্য় মূর্তিঃ-
দেবী সরোজাসনধর্মপত্নী
ব্য়াসাদয়োঽপি ব্যপদেশ্যবাচঃ
স্ফুরংতি সর্বে তব শক্তিলেশৈঃ ॥7॥
মংদোঽভবিষ্যন্নিযতং বিরিংচঃ
বাচাং নিধের্বাংছিতভাগধেয়ঃ
দৈত্য়াপনীতান্ দযয়ৈন ভূয়োঽপি
অধ্য়াপয়িষ্য়ো নিগমান্নচেত্ত্বম্ ॥8॥
বিতর্কডোলাং ব্যবধূয় সত্ত্বে
বৃহস্পতিং বর্তযসে যতস্ত্বং
তেনৈব দেব ত্রিদেশেশ্বরাণা
অস্পৃষ্টডোলায়িতমাধিরাজ্যম্ ॥9॥
অগ্নৌ সমিদ্ধার্চিষি সপ্ততংতোঃ
আতস্থিবান্মংত্রময়ং শরীরং
অখংডসারৈর্হবিষাং প্রদানৈঃ
আপ্য়াযনং ব্য়োমসদাং বিধত্সে ॥10॥
যন্মূল মীদৃক্প্রতিভাতত্ত্বং
যা মূলমাম্নাযমহাদ্রুমাণাং
তত্ত্বেন জানংতি বিশুদ্ধসত্ত্বাঃ
ত্বামক্ষরামক্ষরমাতৃকাং ত্বাম্ ॥11॥
অব্য়াকৃতাদ্ব্য়াকৃতবানসি ত্বং
নামানি রূপাণি চ যানি পূর্বং
শংসংতি তেষাং চরমাং প্রতিষ্ঠাং
বাগীশ্বর ত্বাং ত্বদুপজ্ঞবাচঃ ॥12॥
মুগ্ধেংদুনিষ্য়ংদবিলোভনীয়াং
মূর্তিং তবানংদসুধাপ্রসূতিং
বিপশ্চিতশ্চেতসি ভাবয়ংতে
বেলামুদারামিব দুগ্ধ সিংধোঃ ॥13॥
মনোগতং পশ্যতি যস্সদা ত্বাং
মনীষিণাং মানসরাজহংসং
স্বয়ংপুরোভাববিবাদভাজঃ
কিংকুর্বতে তস্য় গিরো যথার্হম্ ॥14॥
অপি ক্ষণার্ধং কলয়ংতি যে ত্বাং
আপ্লাবয়ংতং বিশদৈর্ময়ূখৈঃ
বাচাং প্রবাহৈরনিবারিতৈস্তে
মংদাকিনীং মংদয়িতুং ক্ষমংতে ॥15॥
স্বামিন্ভবদ্দ্য়ানসুধাভিষেকাত্
বহংতি ধন্য়াঃ পুলকানুবংদং
অলক্ষিতে ক্বাপি নিরূঢ মূলং
অংগ্বেষ্বি বানংদথুমংকুরংতম্ ॥16॥
স্বামিন্প্রতীচা হৃদয়েন ধন্য়াঃ
ত্বদ্ধ্য়ানচংদ্রোদযবর্ধমানং
অমাংতমানংদপয়োধিমংতঃ
পয়োভি রক্ষ্ণাং পরিবাহয়ংতি ॥17॥
স্বৈরানুভাবাস্ ত্বদধীনভাবাঃ
সমৃদ্ধবীর্য়াস্ত্বদনুগ্রহেণ
বিপশ্চিতোনাথ তরংতি মায়াং
বৈহারিকীং মোহনপিংছিকাং তে ॥18॥
প্রাঙ্নির্মিতানাং তপসাং বিপাকাঃ
প্রত্যগ্রনিশ্শ্রেযসসংপদো মে
সমেধিষীরং স্তব পাদপদ্মে
সংকল্পচিংতামণয়ঃ প্রণামাঃ ॥19॥
বিলুপ্তমূর্ধন্যলিপিক্রমাণা
সুরেংদ্রচূডাপদলালিতানাং
ত্বদংঘ্রি রাজীবরজঃকণানাং
ভূয়ান্প্রসাদো ময়ি নাথ ভূয়াত্ ॥20॥
পরিস্ফুরন্নূপুরচিত্রভানু –
প্রকাশনির্ধূততমোনুষংগা
পদদ্বয়ীং তে পরিচিন্মহেঽংতঃ
প্রবোধরাজীববিভাতসংধ্য়াম্ ॥21॥
ত্বত্কিংকরালংকরণোচিতানাং
ত্বয়ৈব কল্পাংতরপালিতানাং
মংজুপ্রণাদং মণিনূপুরং তে
মংজূষিকাং বেদগিরাং প্রতীমঃ ॥22॥
সংচিংতয়ামি প্রতিভাদশাস্থান্
সংধুক্ষয়ংতং সমযপ্রদীপান্
বিজ্ঞানকল্পদ্রুমপল্লবাভং
ব্য়াখ্য়ানমুদ্রামধুরং করং তে ॥23॥
চিত্তে করোমি স্ফুরিতাক্ষমালং
সব্য়েতরং নাথ করং ত্বদীয়ং
জ্ঞানামৃতোদংচনলংপটানাং
লীলাঘটীয়ংত্রমিবাঽঽশ্রিতানাম্ ॥24॥
প্রবোধসিংধোররুণৈঃ প্রকাশৈঃ
প্রবালসংঘাতমিবোদ্বহংতং
বিভাবয়ে দেব স পুস্তকং তে
বামং করং দক্ষিণমাশ্রিতানাম্ ॥25॥
তমাং সিভিত্ত্বাবিশদৈর্ময়ূখৈঃ
সংপ্রীণয়ংতং বিদুষশ্চকোরান্
নিশাময়ে ত্বাং নবপুংডরীকে
শরদ্ঘনেচংদ্রমিব স্ফুরংতম্ ॥26॥
দিশংতু মে দেব সদা ত্বদীয়াঃ
দয়াতরংগানুচরাঃ কটাক্ষাঃ
শ্রোত্রেষু পুংসামমৃতংক্ষরংতীং
সরস্বতীং সংশ্রিতকামধেনুম্ ॥27॥
বিশেষবিত্পারিষদেষু নাথ
বিদগ্ধগোষ্ঠী সমরাংগণেষু
জিগীষতো মে কবিতার্কিকেংদ্রান্
জিহ্বাগ্রসিংহাসনমভ্য়ুপেয়াঃ ॥28॥
ত্বাং চিংতযন্ ত্বন্মযতাং প্রপন্নঃ
ত্বামুদ্গৃণন্ শব্দময়েন ধাম্না
স্বামিন্সমাজেষু সমেধিষীয়
স্বচ্ছংদবাদাহববদ্ধশূরঃ ॥29॥
নানাবিধানামগতিঃ কলানাং
ন চাপি তীর্থেষু কৃতাবতারঃ
ধ্রুবং তবাঽনাধ পরিগ্রহায়াঃ
নব নবং পাত্রমহং দয়ায়াঃ ॥30॥
অকংপনীয়ান্যপনীতিভেদৈঃ
অলংকৃষীরন্ হৃদয়ং মদীযম্
শংকা কলংকা পগমোজ্জ্বলানি
তত্ত্বানি সম্য়ংচি তব প্রসাদাত্ ॥31॥
ব্য়াখ্য়ামুদ্রাং করসরসিজৈঃ পুস্তকং শংখচক্রে
ভিভ্রদ্ভিন্ন স্ফটিকরুচিরে পুংডরীকে নিষণ্ণঃ ।
অম্লানশ্রীরমৃতবিশদৈরংশুভিঃ প্লাবযন্মাং
আবির্ভূয়াদনঘমহিমামানসে বাগধীশঃ ॥32॥
বাগর্থসিদ্ধিহেতোঃপঠত হযগ্রীবসংস্তুতিং ভক্ত্য়া
কবিতার্কিককেসরিণা বেংকটনাথেন বিরচিতামেতাম্ ॥33॥
श्री हयग्रीव स्तोत्रम्
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.
ज्ञानानंदमयं देवं निर्मलस्फटिकाकृतिं
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥1॥
स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनं
अनंतैस्त्रय्यंतैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडेमहिमहः ॥2॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वंतर्ध्वांतं हयवदनहेषाहलहलः ॥3॥
प्राची संध्या काचिदंतर्निशायाः
प्रज्ञादृष्टे रंजनश्रीरपूर्वा
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥4॥
विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षं
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥5॥
अपौरुषेयैरपि वाक्प्रपंचैः
अद्यापि ते भूतिमदृष्टपारां
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥6॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः-
देवी सरोजासनधर्मपत्नी
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरंति सर्वे तव शक्तिलेशैः ॥7॥
मंदोऽभविष्यन्नियतं विरिंचः
वाचां निधेर्वांछितभागधेयः
दैत्यापनीतान् दययैन भूयोऽपि
अध्यापयिष्यो निगमान्नचेत्त्वम् ॥8॥
वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वं
तेनैव देव त्रिदेशेश्वराणा
अस्पृष्टडोलायितमाधिराज्यम् ॥9॥
अग्नौ समिद्धार्चिषि सप्ततंतोः
आतस्थिवान्मंत्रमयं शरीरं
अखंडसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥10॥
यन्मूल मीदृक्प्रतिभातत्त्वं
या मूलमाम्नायमहाद्रुमाणां
तत्त्वेन जानंति विशुद्धसत्त्वाः
त्वामक्षरामक्षरमातृकां त्वाम् ॥11॥
अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वं
शंसंति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥12॥
मुग्धेंदुनिष्यंदविलोभनीयां
मूर्तिं तवानंदसुधाप्रसूतिं
विपश्चितश्चेतसि भावयंते
वेलामुदारामिव दुग्ध सिंधोः ॥13॥
मनोगतं पश्यति यस्सदा त्वां
मनीषिणां मानसराजहंसं
स्वयंपुरोभावविवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ॥14॥
अपि क्षणार्धं कलयंति ये त्वां
आप्लावयंतं विशदैर्मयूखैः
वाचां प्रवाहैरनिवारितैस्ते
मंदाकिनीं मंदयितुं क्षमंते ॥15॥
स्वामिन्भवद्द्यानसुधाभिषेकात्
वहंति धन्याः पुलकानुबंदं
अलक्षिते क्वापि निरूढ मूलं
अंग्वेष्वि वानंदथुमंकुरंतम् ॥16॥
स्वामिन्प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचंद्रोदयवर्धमानं
अमांतमानंदपयोधिमंतः
पयोभि रक्ष्णां परिवाहयंति ॥17॥
स्वैरानुभावास् त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण
विपश्चितोनाथ तरंति मायां
वैहारिकीं मोहनपिंछिकां ते ॥18॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिश्श्रेयससंपदो मे
समेधिषीरं स्तव पादपद्मे
संकल्पचिंतामणयः प्रणामाः ॥19॥
विलुप्तमूर्धन्यलिपिक्रमाणा
सुरेंद्रचूडापदलालितानां
त्वदंघ्रि राजीवरजःकणानां
भूयान्प्रसादो मयि नाथ भूयात् ॥20॥
परिस्फुरन्नूपुरचित्रभानु –
प्रकाशनिर्धूततमोनुषंगा
पदद्वयीं ते परिचिन्महेऽंतः
प्रबोधराजीवविभातसंध्याम् ॥21॥
त्वत्किंकरालंकरणोचितानां
त्वयैव कल्पांतरपालितानां
मंजुप्रणादं मणिनूपुरं ते
मंजूषिकां वेदगिरां प्रतीमः ॥22॥
संचिंतयामि प्रतिभादशास्थान्
संधुक्षयंतं समयप्रदीपान्
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥23॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयं
ज्ञानामृतोदंचनलंपटानां
लीलाघटीयंत्रमिवाऽऽश्रितानाम् ॥24॥
प्रबोधसिंधोररुणैः प्रकाशैः
प्रवालसंघातमिवोद्वहंतं
विभावये देव स पुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥25॥
तमां सिभित्त्वाविशदैर्मयूखैः
संप्रीणयंतं विदुषश्चकोरान्
निशामये त्वां नवपुंडरीके
शरद्घनेचंद्रमिव स्फुरंतम् ॥26॥
दिशंतु मे देव सदा त्वदीयाः
दयातरंगानुचराः कटाक्षाः
श्रोत्रेषु पुंसाममृतंक्षरंतीं
सरस्वतीं संश्रितकामधेनुम् ॥27॥
विशेषवित्पारिषदेषु नाथ
विदग्धगोष्ठी समरांगणेषु
जिगीषतो मे कवितार्किकेंद्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ॥28॥
त्वां चिंतयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना
स्वामिन्समाजेषु समेधिषीय
स्वच्छंदवादाहवबद्धशूरः ॥29॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः
ध्रुवं तवाऽनाध परिग्रहायाः
नव नवं पात्रमहं दयायाः ॥30॥
अकंपनीयान्यपनीतिभेदैः
अलंकृषीरन् हृदयं मदीयम्
शंका कलंका पगमोज्ज्वलानि
तत्त्वानि सम्यंचि तव प्रसादात् ॥31॥
व्याख्यामुद्रां करसरसिजैः पुस्तकं शंखचक्रे
भिभ्रद्भिन्न स्फटिकरुचिरे पुंडरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां
आविर्भूयादनघमहिमामानसे वागधीशः ॥32॥
वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या
कवितार्किककेसरिणा वेंकटनाथेन विरचितामेताम् ॥33॥
শ্রী হযগ্রীব স্তোত্রম্
This document is in Assame language.
জ্ঞানানংদমযং দেবং নির্মলস্ফটিকাকৃতিং
আধারং সর্ববিদ্যানাং হযগ্রীবমুপাস্মহে ॥1॥
স্বতস্সিদ্ধং শুদ্ধস্ফটিকমণিভূ ভৃত্প্রতিভটং
সুধাসধ্রীচীভির্দ্যুতিভিরবদাতত্রিভুবনং
অনংতৈস্ত্রয্যংতৈরনুবিহিত হেষাহলহলং
হতাশেষাবদ্যং হযবদনমীডেমহিমহঃ ॥2॥
সমাহারস্সাম্নাং প্রতিপদমৃচাং ধাম যজুষাং
লযঃ প্রত্যূহানাং লহরিবিততির্বোধজলধেঃ
কথাদর্পক্ষুভ্যত্কথককুলকোলাহলভবং
হরত্বংতর্ধ্বাংতং হযবদনহেষাহলহলঃ ॥3॥
প্রাচী সংধ্যা কাচিদংতর্নিশাযাঃ
প্রজ্ঞাদৃষ্টে রংজনশ্রীরপূর্বা
বক্ত্রী বেদান্ ভাতু মে বাজিবক্ত্রা
বাগীশাখ্যা বাসুদেবস্য মূর্তিঃ ॥4॥
বিশুদ্ধবিজ্ঞানঘনস্বরূপং
বিজ্ঞানবিশ্রাণনবদ্ধদীক্ষং
দযানিধিং দেহভৃতাং শরণ্যং
দেবং হযগ্রীবমহং প্রপদ্যে ॥5॥
অপৌরুষেযৈরপি বাক্প্রপংচৈঃ
অদ্যাপি তে ভূতিমদৃষ্টপারাং
স্তুবন্নহং মুগ্ধ ইতি ত্বযৈব
কারুণ্যতো নাথ কটাক্ষণীযঃ ॥6॥
দাক্ষিণ্যরম্যা গিরিশস্য মূর্তিঃ-
দেবী সরোজাসনধর্মপত্নী
ব্যাসাদযোঽপি ব্যপদেশ্যবাচঃ
স্ফুরংতি সর্বে তব শক্তিলেশৈঃ ॥7॥
মংদোঽভবিষ্যন্নিযতং বিরিংচঃ
বাচাং নিধের্বাংছিতভাগধেযঃ
দৈত্যাপনীতান্ দযযৈন ভূযোঽপি
অধ্যাপযিষ্যো নিগমান্নচেত্ত্বম্ ॥8॥
বিতর্কডোলাং ব্যবধূয সত্ত্বে
বৃহস্পতিং বর্তযসে যতস্ত্বং
তেনৈব দেব ত্রিদেশেশ্বরাণা
অস্পৃষ্টডোলাযিতমাধিরাজ্যম্ ॥9॥
অগ্নৌ সমিদ্ধার্চিষি সপ্ততংতোঃ
আতস্থিবান্মংত্রমযং শরীরং
অখংডসারৈর্হবিষাং প্রদানৈঃ
আপ্যাযনং ব্যোমসদাং বিধত্সে ॥10॥
যন্মূল মীদৃক্প্রতিভাতত্ত্বং
যা মূলমাম্নাযমহাদ্রুমাণাং
তত্ত্বেন জানংতি বিশুদ্ধসত্ত্বাঃ
ত্বামক্ষরামক্ষরমাতৃকাং ত্বাম্ ॥11॥
অব্যাকৃতাদ্ব্যাকৃতবানসি ত্বং
নামানি রূপাণি চ যানি পূর্বং
শংসংতি তেষাং চরমাং প্রতিষ্ঠাং
বাগীশ্বর ত্বাং ত্বদুপজ্ঞবাচঃ ॥12॥
মুগ্ধেংদুনিষ্যংদবিলোভনীযাং
মূর্তিং তবানংদসুধাপ্রসূতিং
বিপশ্চিতশ্চেতসি ভাবযংতে
বেলামুদারামিব দুগ্ধ সিংধোঃ ॥13॥
মনোগতং পশ্যতি যস্সদা ত্বাং
মনীষিণাং মানসরাজহংসং
স্বযংপুরোভাববিবাদভাজঃ
কিংকুর্বতে তস্য গিরো যথার্হম্ ॥14॥
অপি ক্ষণার্ধং কলযংতি যে ত্বাং
আপ্লাবযংতং বিশদৈর্মযূখৈঃ
বাচাং প্রবাহৈরনিবারিতৈস্তে
মংদাকিনীং মংদযিতুং ক্ষমংতে ॥15॥
স্বামিন্ভবদ্দ্যানসুধাভিষেকাত্
বহংতি ধন্যাঃ পুলকানুবংদং
অলক্ষিতে ক্বাপি নিরূঢ মূলং
অংগ্বেষ্বি বানংদথুমংকুরংতম্ ॥16॥
স্বামিন্প্রতীচা হৃদযেন ধন্যাঃ
ত্বদ্ধ্যানচংদ্রোদযবর্ধমানং
অমাংতমানংদপযোধিমংতঃ
পযোভি রক্ষ্ণাং পরিবাহযংতি ॥17॥
স্বৈরানুভাবাস্ ত্বদধীনভাবাঃ
সমৃদ্ধবীর্যাস্ত্বদনুগ্রহেণ
বিপশ্চিতোনাথ তরংতি মাযাং
বৈহারিকীং মোহনপিংছিকাং তে ॥18॥
প্রাঙ্নির্মিতানাং তপসাং বিপাকাঃ
প্রত্যগ্রনিশ্শ্রেযসসংপদো মে
সমেধিষীরং স্তব পাদপদ্মে
সংকল্পচিংতামণযঃ প্রণামাঃ ॥19॥
বিলুপ্তমূর্ধন্যলিপিক্রমাণা
সুরেংদ্রচূডাপদলালিতানাং
ত্বদংঘ্রি রাজীবরজঃকণানাং
ভূযান্প্রসাদো মযি নাথ ভূযাত্ ॥20॥
পরিস্ফুরন্নূপুরচিত্রভানু –
প্রকাশনির্ধূততমোনুষংগা
পদদ্বযীং তে পরিচিন্মহেঽংতঃ
প্রবোধরাজীববিভাতসংধ্যাম্ ॥21॥
ত্বত্কিংকরালংকরণোচিতানাং
ত্বযৈব কল্পাংতরপালিতানাং
মংজুপ্রণাদং মণিনূপুরং তে
মংজূষিকাং বেদগিরাং প্রতীমঃ ॥22॥
সংচিংতযামি প্রতিভাদশাস্থান্
সংধুক্ষযংতং সমযপ্রদীপান্
বিজ্ঞানকল্পদ্রুমপল্লবাভং
ব্যাখ্যানমুদ্রামধুরং করং তে ॥23॥
চিত্তে করোমি স্ফুরিতাক্ষমালং
সব্যেতরং নাথ করং ত্বদীযং
জ্ঞানামৃতোদংচনলংপটানাং
লীলাঘটীযংত্রমিবাঽঽশ্রিতানাম্ ॥24॥
প্রবোধসিংধোররুণৈঃ প্রকাশৈঃ
প্রবালসংঘাতমিবোদ্বহংতং
বিভাবযে দেব স পুস্তকং তে
বামং করং দক্ষিণমাশ্রিতানাম্ ॥25॥
তমাং সিভিত্ত্বাবিশদৈর্মযূখৈঃ
সংপ্রীণযংতং বিদুষশ্চকোরান্
নিশামযে ত্বাং নবপুংডরীকে
শরদ্ঘনেচংদ্রমিব স্ফুরংতম্ ॥26॥
দিশংতু মে দেব সদা ত্বদীযাঃ
দযাতরংগানুচরাঃ কটাক্ষাঃ
শ্রোত্রেষু পুংসামমৃতংক্ষরংতীং
সরস্বতীং সংশ্রিতকামধেনুম্ ॥27॥
বিশেষবিত্পারিষদেষু নাথ
বিদগ্ধগোষ্ঠী সমরাংগণেষু
জিগীষতো মে কবিতার্কিকেংদ্রান্
জিহ্বাগ্রসিংহাসনমভ্যুপেযাঃ ॥28॥
ত্বাং চিংতযন্ ত্বন্মযতাং প্রপন্নঃ
ত্বামুদ্গৃণন্ শব্দমযেন ধাম্না
স্বামিন্সমাজেষু সমেধিষীয
স্বচ্ছংদবাদাহববদ্ধশূরঃ ॥29॥
নানাবিধানামগতিঃ কলানাং
ন চাপি তীর্থেষু কৃতাবতারঃ
ধ্রুবং তবাঽনাধ পরিগ্রহাযাঃ
নব নবং পাত্রমহং দযাযাঃ ॥30॥
অকংপনীযান্যপনীতিভেদৈঃ
অলংকৃষীরন্ হৃদযং মদীযম্
শংকা কলংকা পগমোজ্জ্বলানি
তত্ত্বানি সম্যংচি তব প্রসাদাত্ ॥31॥
ব্যাখ্যামুদ্রাং করসরসিজৈঃ পুস্তকং শংখচক্রে
ভিভ্রদ্ভিন্ন স্ফটিকরুচিরে পুংডরীকে নিষণ্ণঃ ।
অম্লানশ্রীরমৃতবিশদৈরংশুভিঃ প্লাবযন্মাং
আবির্ভূযাদনঘমহিমামানসে বাগধীশঃ ॥32॥
বাগর্থসিদ্ধিহেতোঃপঠত হযগ্রীবসংস্তুতিং ভক্ত্যা
কবিতার্কিককেসরিণা বেংকটনাথেন বিরচিতামেতাম্ ॥33॥
ਸ਼੍ਰੀ ਹਯਗ੍ਰੀਵ ਸ੍ਤੋਤ੍ਰਮ੍
This document is in Gurmukhi script, commonly used for Punjabi language.
ਜ੍ਞਾਨਾਨਂਦਮਯਂ ਦੇਵਂ ਨਿਰ੍ਮਲਸ੍ਫਟਿਕਾਕ੍ਰੁਰੁਇਤਿਂ
ਆਧਾਰਂ ਸਰ੍ਵਵਿਦ੍ਯਾਨਾਂ ਹਯਗ੍ਰੀਵਮੁਪਾਸ੍ਮਹੇ ॥1॥
ਸ੍ਵਤਸ੍ਸਿਦ੍ਧਂ ਸ਼ੁਦ੍ਧਸ੍ਫਟਿਕਮਣਿਭੂ ਭ੍ਰੁਰੁਇਤ੍ਪ੍ਰਤਿਭਟਂ
ਸੁਧਾਸਧ੍ਰੀਚੀਭਿਰ੍ਦ੍ਯੁਤਿਭਿਰਵਦਾਤਤ੍ਰਿਭੁਵਨਂ
ਅਨਂਤੈਸ੍ਤ੍ਰਯ੍ਯਂਤੈਰਨੁਵਿਹਿਤ ਹੇਸ਼ਾਹਲਹਲਂ
ਹਤਾਸ਼ੇਸ਼ਾਵਦ੍ਯਂ ਹਯਵਦਨਮੀਡੇਮਹਿਮਹਃ ॥2॥
ਸਮਾਹਾਰਸ੍ਸਾਮ੍ਨਾਂ ਪ੍ਰਤਿਪਦਮ੍ਰੁਰੁਇਚਾਂ ਧਾਮ ਯਜੁਸ਼ਾਂ
ਲਯਃ ਪ੍ਰਤ੍ਯੂਹਾਨਾਂ ਲਹਰਿਵਿਤਤਿਰ੍ਬੋਧਜਲਧੇਃ
ਕਥਾਦਰ੍ਪਕ੍ਸ਼ੁਭ੍ਯਤ੍ਕਥਕਕੁਲਕੋਲਾਹਲਭਵਂ
ਹਰਤ੍ਵਂਤਰ੍ਧ੍ਵਾਂਤਂ ਹਯਵਦਨਹੇਸ਼ਾਹਲਹਲਃ ॥3॥
ਪ੍ਰਾਚੀ ਸਂਧ੍ਯਾ ਕਾਚਿਦਂਤਰ੍ਨਿਸ਼ਾਯਾਃ
ਪ੍ਰਜ੍ਞਾਦ੍ਰੁਰੁਇਸ਼੍ਟੇ ਰਂਜਨਸ਼੍ਰੀਰਪੂਰ੍ਵਾ
ਵਕ੍ਤ੍ਰੀ ਵੇਦਾਨ੍ ਭਾਤੁ ਮੇ ਵਾਜਿਵਕ੍ਤ੍ਰਾ
ਵਾਗੀਸ਼ਾਖ੍ਯਾ ਵਾਸੁਦੇਵਸ੍ਯ ਮੂਰ੍ਤਿਃ ॥4॥
ਵਿਸ਼ੁਦ੍ਧਵਿਜ੍ਞਾਨਘਨਸ੍ਵਰੂਪਂ
ਵਿਜ੍ਞਾਨਵਿਸ਼੍ਰਾਣਨਬਦ੍ਧਦੀਕ੍ਸ਼ਂ
ਦਯਾਨਿਧਿਂ ਦੇਹਭ੍ਰੁਰੁਇਤਾਂ ਸ਼ਰਣ੍ਯਂ
ਦੇਵਂ ਹਯਗ੍ਰੀਵਮਹਂ ਪ੍ਰਪਦ੍ਯੇ ॥5॥
ਅਪੌਰੁਸ਼ੇਯੈਰਪਿ ਵਾਕ੍ਪ੍ਰਪਂਚੈਃ
ਅਦ੍ਯਾਪਿ ਤੇ ਭੂਤਿਮਦ੍ਰੁਰੁਇਸ਼੍ਟਪਾਰਾਂ
ਸ੍ਤੁਵਨ੍ਨਹਂ ਮੁਗ੍ਧ ਇਤਿ ਤ੍ਵਯੈਵ
ਕਾਰੁਣ੍ਯਤੋ ਨਾਥ ਕਟਾਕ੍ਸ਼ਣੀਯਃ ॥6॥
ਦਾਕ੍ਸ਼ਿਣ੍ਯਰਮ੍ਯਾ ਗਿਰਿਸ਼ਸ੍ਯ ਮੂਰ੍ਤਿਃ-
ਦੇਵੀ ਸਰੋਜਾਸਨਧਰ੍ਮਪਤ੍ਨੀ
ਵ੍ਯਾਸਾਦਯੋਪਿ ਵ੍ਯਪਦੇਸ਼੍ਯਵਾਚਃ
ਸ੍ਫੁਰਂਤਿ ਸਰ੍ਵੇ ਤਵ ਸ਼ਕ੍ਤਿਲੇਸ਼ੈਃ ॥7॥
ਮਂਦੋਭਵਿਸ਼੍ਯਨ੍ਨਿਯਤਂ ਵਿਰਿਂਚਃ
ਵਾਚਾਂ ਨਿਧੇਰ੍ਵਾਂਛਿਤਭਾਗਧੇਯਃ
ਦੈਤ੍ਯਾਪਨੀਤਾਨ੍ ਦਯਯੈਨ ਭੂਯੋਪਿ
ਅਧ੍ਯਾਪਯਿਸ਼੍ਯੋ ਨਿਗਮਾਨ੍ਨਚੇਤ੍ਤ੍ਵਮ੍ ॥8॥
ਵਿਤਰ੍ਕਡੋਲਾਂ ਵ੍ਯਵਧੂਯ ਸਤ੍ਤ੍ਵੇ
ਬ੍ਰੁਰੁਇਹਸ੍ਪਤਿਂ ਵਰ੍ਤਯਸੇ ਯਤਸ੍ਤ੍ਵਂ
ਤੇਨੈਵ ਦੇਵ ਤ੍ਰਿਦੇਸ਼ੇਸ਼੍ਵਰਾਣਾ
ਅਸ੍ਪ੍ਰੁਰੁਇਸ਼੍ਟਡੋਲਾਯਿਤਮਾਧਿਰਾਜ੍ਯਮ੍ ॥9॥
ਅਗ੍ਨੌ ਸਮਿਦ੍ਧਾਰ੍ਚਿਸ਼ਿ ਸਪ੍ਤਤਂਤੋਃ
ਆਤਸ੍ਥਿਵਾਨ੍ਮਂਤ੍ਰਮਯਂ ਸ਼ਰੀਰਂ
ਅਖਂਡਸਾਰੈਰ੍ਹਵਿਸ਼ਾਂ ਪ੍ਰਦਾਨੈਃ
ਆਪ੍ਯਾਯਨਂ ਵ੍ਯੋਮਸਦਾਂ ਵਿਧਤ੍ਸੇ ॥10॥
ਯਨ੍ਮੂਲ ਮੀਦ੍ਰੁਰੁਇਕ੍ਪ੍ਰਤਿਭਾਤਤ੍ਤ੍ਵਂ
ਯਾ ਮੂਲਮਾਮ੍ਨਾਯਮਹਾਦ੍ਰੁਮਾਣਾਂ
ਤਤ੍ਤ੍ਵੇਨ ਜਾਨਂਤਿ ਵਿਸ਼ੁਦ੍ਧਸਤ੍ਤ੍ਵਾਃ
ਤ੍ਵਾਮਕ੍ਸ਼ਰਾਮਕ੍ਸ਼ਰਮਾਤ੍ਰੁਰੁਇਕਾਂ ਤ੍ਵਾਮ੍ ॥11॥
ਅਵ੍ਯਾਕ੍ਰੁਰੁਇਤਾਦ੍ਵ੍ਯਾਕ੍ਰੁਰੁਇਤਵਾਨਸਿ ਤ੍ਵਂ
ਨਾਮਾਨਿ ਰੂਪਾਣਿ ਚ ਯਾਨਿ ਪੂਰ੍ਵਂ
ਸ਼ਂਸਂਤਿ ਤੇਸ਼ਾਂ ਚਰਮਾਂ ਪ੍ਰਤਿਸ਼੍ਠਾਂ
ਵਾਗੀਸ਼੍ਵਰ ਤ੍ਵਾਂ ਤ੍ਵਦੁਪਜ੍ਞਵਾਚਃ ॥12॥
ਮੁਗ੍ਧੇਂਦੁਨਿਸ਼੍ਯਂਦਵਿਲੋਭਨੀਯਾਂ
ਮੂਰ੍ਤਿਂ ਤਵਾਨਂਦਸੁਧਾਪ੍ਰਸੂਤਿਂ
ਵਿਪਸ਼੍ਚਿਤਸ਼੍ਚੇਤਸਿ ਭਾਵਯਂਤੇ
ਵੇਲਾਮੁਦਾਰਾਮਿਵ ਦੁਗ੍ਧ ਸਿਂਧੋਃ ॥13॥
ਮਨੋਗਤਂ ਪਸ਼੍ਯਤਿ ਯਸ੍ਸਦਾ ਤ੍ਵਾਂ
ਮਨੀਸ਼ਿਣਾਂ ਮਾਨਸਰਾਜਹਂਸਂ
ਸ੍ਵਯਂਪੁਰੋਭਾਵਵਿਵਾਦਭਾਜਃ
ਕਿਂਕੁਰ੍ਵਤੇ ਤਸ੍ਯ ਗਿਰੋ ਯਥਾਰ੍ਹਮ੍ ॥14॥
ਅਪਿ ਕ੍ਸ਼ਣਾਰ੍ਧਂ ਕਲਯਂਤਿ ਯੇ ਤ੍ਵਾਂ
ਆਪ੍ਲਾਵਯਂਤਂ ਵਿਸ਼ਦੈਰ੍ਮਯੂਖੈਃ
ਵਾਚਾਂ ਪ੍ਰਵਾਹੈਰਨਿਵਾਰਿਤੈਸ੍ਤੇ
ਮਂਦਾਕਿਨੀਂ ਮਂਦਯਿਤੁਂ ਕ੍ਸ਼ਮਂਤੇ ॥15॥
ਸ੍ਵਾਮਿਨ੍ਭਵਦ੍ਦ੍ਯਾਨਸੁਧਾਭਿਸ਼ੇਕਾਤ੍
ਵਹਂਤਿ ਧਨ੍ਯਾਃ ਪੁਲਕਾਨੁਬਂਦਂ
ਅਲਕ੍ਸ਼ਿਤੇ ਕ੍ਵਾਪਿ ਨਿਰੂਢ ਮੂਲਂ
ਅਂਗ੍ਵੇਸ਼੍ਵਿ ਵਾਨਂਦਥੁਮਂਕੁਰਂਤਮ੍ ॥16॥
ਸ੍ਵਾਮਿਨ੍ਪ੍ਰਤੀਚਾ ਹ੍ਰੁਰੁਇਦਯੇਨ ਧਨ੍ਯਾਃ
ਤ੍ਵਦ੍ਧ੍ਯਾਨਚਂਦ੍ਰੋਦਯਵਰ੍ਧਮਾਨਂ
ਅਮਾਂਤਮਾਨਂਦਪਯੋਧਿਮਂਤਃ
ਪਯੋਭਿ ਰਕ੍ਸ਼੍ਣਾਂ ਪਰਿਵਾਹਯਂਤਿ ॥17॥
ਸ੍ਵੈਰਾਨੁਭਾਵਾਸ੍ ਤ੍ਵਦਧੀਨਭਾਵਾਃ
ਸਮ੍ਰੁਰੁਇਦ੍ਧਵੀਰ੍ਯਾਸ੍ਤ੍ਵਦਨੁਗ੍ਰਹੇਣ
ਵਿਪਸ਼੍ਚਿਤੋਨਾਥ ਤਰਂਤਿ ਮਾਯਾਂ
ਵੈਹਾਰਿਕੀਂ ਮੋਹਨਪਿਂਛਿਕਾਂ ਤੇ ॥18॥
ਪ੍ਰਾਙ੍ਨਿਰ੍ਮਿਤਾਨਾਂ ਤਪਸਾਂ ਵਿਪਾਕਾਃ
ਪ੍ਰਤ੍ਯਗ੍ਰਨਿਸ਼੍ਸ਼੍ਰੇਯਸਸਂਪਦੋ ਮੇ
ਸਮੇਧਿਸ਼ੀਰਂ ਸ੍ਤਵ ਪਾਦਪਦ੍ਮੇ
ਸਂਕਲ੍ਪਚਿਂਤਾਮਣਯਃ ਪ੍ਰਣਾਮਾਃ ॥19॥
ਵਿਲੁਪ੍ਤਮੂਰ੍ਧਨ੍ਯਲਿਪਿਕ੍ਰਮਾਣਾ
ਸੁਰੇਂਦ੍ਰਚੂਡਾਪਦਲਾਲਿਤਾਨਾਂ
ਤ੍ਵਦਂਘ੍ਰਿ ਰਾਜੀਵਰਜਃਕਣਾਨਾਂ
ਭੂਯਾਨ੍ਪ੍ਰਸਾਦੋ ਮਯਿ ਨਾਥ ਭੂਯਾਤ੍ ॥20॥
ਪਰਿਸ੍ਫੁਰਨ੍ਨੂਪੁਰਚਿਤ੍ਰਭਾਨੁ –
ਪ੍ਰਕਾਸ਼ਨਿਰ੍ਧੂਤਤਮੋਨੁਸ਼ਂਗਾ
ਪਦਦ੍ਵਯੀਂ ਤੇ ਪਰਿਚਿਨ੍ਮਹੇਂਤਃ
ਪ੍ਰਬੋਧਰਾਜੀਵਵਿਭਾਤਸਂਧ੍ਯਾਮ੍ ॥21॥
ਤ੍ਵਤ੍ਕਿਂਕਰਾਲਂਕਰਣੋਚਿਤਾਨਾਂ
ਤ੍ਵਯੈਵ ਕਲ੍ਪਾਂਤਰਪਾਲਿਤਾਨਾਂ
ਮਂਜੁਪ੍ਰਣਾਦਂ ਮਣਿਨੂਪੁਰਂ ਤੇ
ਮਂਜੂਸ਼ਿਕਾਂ ਵੇਦਗਿਰਾਂ ਪ੍ਰਤੀਮਃ ॥22॥
ਸਂਚਿਂਤਯਾਮਿ ਪ੍ਰਤਿਭਾਦਸ਼ਾਸ੍ਥਾਨ੍
ਸਂਧੁਕ੍ਸ਼ਯਂਤਂ ਸਮਯਪ੍ਰਦੀਪਾਨ੍
ਵਿਜ੍ਞਾਨਕਲ੍ਪਦ੍ਰੁਮਪਲ੍ਲਵਾਭਂ
ਵ੍ਯਾਖ੍ਯਾਨਮੁਦ੍ਰਾਮਧੁਰਂ ਕਰਂ ਤੇ ॥23॥
ਚਿਤ੍ਤੇ ਕਰੋਮਿ ਸ੍ਫੁਰਿਤਾਕ੍ਸ਼ਮਾਲਂ
ਸਵ੍ਯੇਤਰਂ ਨਾਥ ਕਰਂ ਤ੍ਵਦੀਯਂ
ਜ੍ਞਾਨਾਮ੍ਰੁਰੁਇਤੋਦਂਚਨਲਂਪਟਾਨਾਂ
ਲੀਲਾਘਟੀਯਂਤ੍ਰਮਿਵਾਸ਼੍ਰਿਤਾਨਾਮ੍ ॥24॥
ਪ੍ਰਬੋਧਸਿਂਧੋਰਰੁਣੈਃ ਪ੍ਰਕਾਸ਼ੈਃ
ਪ੍ਰਵਾਲ਼ਸਂਘਾਤਮਿਵੋਦ੍ਵਹਂਤਂ
ਵਿਭਾਵਯੇ ਦੇਵ ਸ ਪੁਸ੍ਤਕਂ ਤੇ
ਵਾਮਂ ਕਰਂ ਦਕ੍ਸ਼ਿਣਮਾਸ਼੍ਰਿਤਾਨਾਮ੍ ॥25॥
ਤਮਾਂ ਸਿਭਿਤ੍ਤ੍ਵਾਵਿਸ਼ਦੈਰ੍ਮਯੂਖੈਃ
ਸਂਪ੍ਰੀਣਯਂਤਂ ਵਿਦੁਸ਼ਸ਼੍ਚਕੋਰਾਨ੍
ਨਿਸ਼ਾਮਯੇ ਤ੍ਵਾਂ ਨਵਪੁਂਡਰੀਕੇ
ਸ਼ਰਦ੍ਘਨੇਚਂਦ੍ਰਮਿਵ ਸ੍ਫੁਰਂਤਮ੍ ॥26॥
ਦਿਸ਼ਂਤੁ ਮੇ ਦੇਵ ਸਦਾ ਤ੍ਵਦੀਯਾਃ
ਦਯਾਤਰਂਗਾਨੁਚਰਾਃ ਕਟਾਕ੍ਸ਼ਾਃ
ਸ਼੍ਰੋਤ੍ਰੇਸ਼ੁ ਪੁਂਸਾਮਮ੍ਰੁਰੁਇਤਂਕ੍ਸ਼ਰਂਤੀਂ
ਸਰਸ੍ਵਤੀਂ ਸਂਸ਼੍ਰਿਤਕਾਮਧੇਨੁਮ੍ ॥27॥
ਵਿਸ਼ੇਸ਼ਵਿਤ੍ਪਾਰਿਸ਼ਦੇਸ਼ੁ ਨਾਥ
ਵਿਦਗ੍ਧਗੋਸ਼੍ਠੀ ਸਮਰਾਂਗਣੇਸ਼ੁ
ਜਿਗੀਸ਼ਤੋ ਮੇ ਕਵਿਤਾਰ੍ਕਿਕੇਂਦ੍ਰਾਨ੍
ਜਿਹ੍ਵਾਗ੍ਰਸਿਂਹਾਸਨਮਭ੍ਯੁਪੇਯਾਃ ॥28॥
ਤ੍ਵਾਂ ਚਿਂਤਯਨ੍ ਤ੍ਵਨ੍ਮਯਤਾਂ ਪ੍ਰਪਨ੍ਨਃ
ਤ੍ਵਾਮੁਦ੍ਗ੍ਰੁਰੁਇਣਨ੍ ਸ਼ਬ੍ਦਮਯੇਨ ਧਾਮ੍ਨਾ
ਸ੍ਵਾਮਿਨ੍ਸਮਾਜੇਸ਼ੁ ਸਮੇਧਿਸ਼ੀਯ
ਸ੍ਵਚ੍ਛਂਦਵਾਦਾਹਵਬਦ੍ਧਸ਼ੂਰਃ ॥29॥
ਨਾਨਾਵਿਧਾਨਾਮਗਤਿਃ ਕਲਾਨਾਂ
ਨ ਚਾਪਿ ਤੀਰ੍ਥੇਸ਼ੁ ਕ੍ਰੁਰੁਇਤਾਵਤਾਰਃ
ਧ੍ਰੁਵਂ ਤਵਾਨਾਧ ਪਰਿਗ੍ਰਹਾਯਾਃ
ਨਵ ਨਵਂ ਪਾਤ੍ਰਮਹਂ ਦਯਾਯਾਃ ॥30॥
ਅਕਂਪਨੀਯਾਨ੍ਯਪਨੀਤਿਭੇਦੈਃ
ਅਲਂਕ੍ਰੁਰੁਇਸ਼ੀਰਨ੍ ਹ੍ਰੁਰੁਇਦਯਂ ਮਦੀਯਮ੍
ਸ਼ਂਕਾ ਕਲ਼ਂਕਾ ਪਗਮੋਜ੍ਜ੍ਵਲਾਨਿ
ਤਤ੍ਤ੍ਵਾਨਿ ਸਮ੍ਯਂਚਿ ਤਵ ਪ੍ਰਸਾਦਾਤ੍ ॥31॥
ਵ੍ਯਾਖ੍ਯਾਮੁਦ੍ਰਾਂ ਕਰਸਰਸਿਜੈਃ ਪੁਸ੍ਤਕਂ ਸ਼ਂਖਚਕ੍ਰੇ
ਭਿਭ੍ਰਦ੍ਭਿਨ੍ਨ ਸ੍ਫਟਿਕਰੁਚਿਰੇ ਪੁਂਡਰੀਕੇ ਨਿਸ਼ਣ੍ਣਃ ।
ਅਮ੍ਲਾਨਸ਼੍ਰੀਰਮ੍ਰੁਰੁਇਤਵਿਸ਼ਦੈਰਂਸ਼ੁਭਿਃ ਪ੍ਲਾਵਯਨ੍ਮਾਂ
ਆਵਿਰ੍ਭੂਯਾਦਨਘਮਹਿਮਾਮਾਨਸੇ ਵਾਗਧੀਸ਼ਃ ॥32॥
ਵਾਗਰ੍ਥਸਿਦ੍ਧਿਹੇਤੋਃਪਠਤ ਹਯਗ੍ਰੀਵਸਂਸ੍ਤੁਤਿਂ ਭਕ੍ਤ੍ਯਾ
ਕਵਿਤਾਰ੍ਕਿਕਕੇਸਰਿਣਾ ਵੇਂਕਟਨਾਥੇਨ ਵਿਰਚਿਤਾਮੇਤਾਮ੍ ॥33॥
श्री हयग्रीव स्तोत्रम्
This document is in Hindi language.
ज्ञानानंदमयं देवं निर्मलस्फटिकाकृतिं
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥1॥
स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनं
अनंतैस्त्रय्यंतैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडेमहिमहः ॥2॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वंतर्ध्वांतं हयवदनहेषाहलहलः ॥3॥
प्राची संध्या काचिदंतर्निशायाः
प्रज्ञादृष्टे रंजनश्रीरपूर्वा
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥4॥
विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षं
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥5॥
अपौरुषेयैरपि वाक्प्रपंचैः
अद्यापि ते भूतिमदृष्टपारां
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥6॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः-
देवी सरोजासनधर्मपत्नी
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरंति सर्वे तव शक्तिलेशैः ॥7॥
मंदोऽभविष्यन्नियतं विरिंचः
वाचां निधेर्वांछितभागधेयः
दैत्यापनीतान् दययैन भूयोऽपि
अध्यापयिष्यो निगमान्नचेत्त्वम् ॥8॥
वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वं
तेनैव देव त्रिदेशेश्वराणा
अस्पृष्टडोलायितमाधिराज्यम् ॥9॥
अग्नौ समिद्धार्चिषि सप्ततंतोः
आतस्थिवान्मंत्रमयं शरीरं
अखंडसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥10॥
यन्मूल मीदृक्प्रतिभातत्त्वं
या मूलमाम्नायमहाद्रुमाणां
तत्त्वेन जानंति विशुद्धसत्त्वाः
त्वामक्षरामक्षरमातृकां त्वाम् ॥11॥
अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वं
शंसंति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥12॥
मुग्धेंदुनिष्यंदविलोभनीयां
मूर्तिं तवानंदसुधाप्रसूतिं
विपश्चितश्चेतसि भावयंते
वेलामुदारामिव दुग्ध सिंधोः ॥13॥
मनोगतं पश्यति यस्सदा त्वां
मनीषिणां मानसराजहंसं
स्वयंपुरोभावविवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ॥14॥
अपि क्षणार्धं कलयंति ये त्वां
आप्लावयंतं विशदैर्मयूखैः
वाचां प्रवाहैरनिवारितैस्ते
मंदाकिनीं मंदयितुं क्षमंते ॥15॥
स्वामिन्भवद्द्यानसुधाभिषेकात्
वहंति धन्याः पुलकानुबंदं
अलक्षिते क्वापि निरूढ मूलं
अंग्वेष्वि वानंदथुमंकुरंतम् ॥16॥
स्वामिन्प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचंद्रोदयवर्धमानं
अमांतमानंदपयोधिमंतः
पयोभि रक्ष्णां परिवाहयंति ॥17॥
स्वैरानुभावास् त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण
विपश्चितोनाथ तरंति मायां
वैहारिकीं मोहनपिंछिकां ते ॥18॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिश्श्रेयससंपदो मे
समेधिषीरं स्तव पादपद्मे
संकल्पचिंतामणयः प्रणामाः ॥19॥
विलुप्तमूर्धन्यलिपिक्रमाणा
सुरेंद्रचूडापदलालितानां
त्वदंघ्रि राजीवरजःकणानां
भूयान्प्रसादो मयि नाथ भूयात् ॥20॥
परिस्फुरन्नूपुरचित्रभानु –
प्रकाशनिर्धूततमोनुषंगा
पदद्वयीं ते परिचिन्महेऽंतः
प्रबोधराजीवविभातसंध्याम् ॥21॥
त्वत्किंकरालंकरणोचितानां
त्वयैव कल्पांतरपालितानां
मंजुप्रणादं मणिनूपुरं ते
मंजूषिकां वेदगिरां प्रतीमः ॥22॥
संचिंतयामि प्रतिभादशास्थान्
संधुक्षयंतं समयप्रदीपान्
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥23॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयं
ज्ञानामृतोदंचनलंपटानां
लीलाघटीयंत्रमिवाऽऽश्रितानाम् ॥24॥
प्रबोधसिंधोररुणैः प्रकाशैः
प्रवालसंघातमिवोद्वहंतं
विभावये देव स पुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥25॥
तमां सिभित्त्वाविशदैर्मयूखैः
संप्रीणयंतं विदुषश्चकोरान्
निशामये त्वां नवपुंडरीके
शरद्घनेचंद्रमिव स्फुरंतम् ॥26॥
दिशंतु मे देव सदा त्वदीयाः
दयातरंगानुचराः कटाक्षाः
श्रोत्रेषु पुंसाममृतंक्षरंतीं
सरस्वतीं संश्रितकामधेनुम् ॥27॥
विशेषवित्पारिषदेषु नाथ
विदग्धगोष्ठी समरांगणेषु
जिगीषतो मे कवितार्किकेंद्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ॥28॥
त्वां चिंतयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना
स्वामिन्समाजेषु समेधिषीय
स्वच्छंदवादाहवबद्धशूरः ॥29॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः
ध्रुवं तवाऽनाध परिग्रहायाः
नव नवं पात्रमहं दयायाः ॥30॥
अकंपनीयान्यपनीतिभेदैः
अलंकृषीरन् हृदयं मदीयम्
शंका कलंका पगमोज्ज्वलानि
तत्त्वानि सम्यंचि तव प्रसादात् ॥31॥
व्याख्यामुद्रां करसरसिजैः पुस्तकं शंखचक्रे
भिभ्रद्भिन्न स्फटिकरुचिरे पुंडरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां
आविर्भूयादनघमहिमामानसे वागधीशः ॥32॥
वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या
कवितार्किककेसरिणा वेंकटनाथेन विरचितामेताम् ॥33॥
श्री हयग्रीव स्तोत्रम्
This document is in Samskritam language.
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिं
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥1॥
स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनं
अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडेमहिमहः ॥2॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥3॥
प्राची सन्ध्या काचिदन्तर्निशायाः
प्रज्ञादृष्टे रञ्जनश्रीरपूर्वा
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥4॥
विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षं
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥5॥
अपौरुषेयैरपि वाक्प्रपञ्चैः
अद्यापि ते भूतिमदृष्टपारां
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥6॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः-
देवी सरोजासनधर्मपत्नी
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरन्ति सर्वे तव शक्तिलेशैः ॥7॥
मन्दोऽभविष्यन्नियतं विरिञ्चः
वाचां निधेर्वाञ्छितभागधेयः
दैत्यापनीतान् दययैन भूयोऽपि
अध्यापयिष्यो निगमान्नचेत्त्वम् ॥8॥
वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वं
तेनैव देव त्रिदेशेश्वराणा
अस्पृष्टडोलायितमाधिराज्यम् ॥9॥
अग्नौ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान्मन्त्रमयं शरीरं
अखण्डसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥10॥
यन्मूल मीदृक्प्रतिभातत्त्वं
या मूलमाम्नायमहाद्रुमाणां
तत्त्वेन जानन्ति विशुद्धसत्त्वाः
त्वामक्षरामक्षरमातृकां त्वाम् ॥11॥
अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वं
शंसन्ति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥12॥
मुग्धेन्दुनिष्यन्दविलोभनीयां
मूर्तिं तवानन्दसुधाप्रसूतिं
विपश्चितश्चेतसि भावयन्ते
वेलामुदारामिव दुग्ध सिन्धोः ॥13॥
मनोगतं पश्यति यस्सदा त्वां
मनीषिणां मानसराजहंसं
स्वयम्पुरोभावविवादभाजः
किङ्कुर्वते तस्य गिरो यथार्हम् ॥14॥
अपि क्षणार्धं कलयन्ति ये त्वां
आप्लावयन्तं विशदैर्मयूखैः
वाचां प्रवाहैरनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥15॥
स्वामिन्भवद्द्यानसुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्दं
अलक्षिते क्वापि निरूढ मूलं
अङ्ग्वेष्वि वानन्दथुमङ्कुरन्तम् ॥16॥
स्वामिन्प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचन्द्रोदयवर्धमानं
अमान्तमानन्दपयोधिमन्तः
पयोभि रक्ष्णां परिवाहयन्ति ॥17॥
स्वैरानुभावास् त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण
विपश्चितोनाथ तरन्ति मायां
वैहारिकीं मोहनपिञ्छिकां ते ॥18॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिश्श्रेयससम्पदो मे
समेधिषीरं स्तव पादपद्मे
सङ्कल्पचिन्तामणयः प्रणामाः ॥19॥
विलुप्तमूर्धन्यलिपिक्रमाणा
सुरेन्द्रचूडापदलालितानां
त्वदङ्घ्रि राजीवरजःकणानां
भूयान्प्रसादो मयि नाथ भूयात् ॥20॥
परिस्फुरन्नूपुरचित्रभानु –
प्रकाशनिर्धूततमोनुषङ्गा
पदद्वयीं ते परिचिन्महेऽन्तः
प्रबोधराजीवविभातसन्ध्याम् ॥21॥
त्वत्किङ्करालङ्करणोचितानां
त्वयैव कल्पान्तरपालितानां
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेदगिरां प्रतीमः ॥22॥
सञ्चिन्तयामि प्रतिभादशास्थान्
सन्धुक्षयन्तं समयप्रदीपान्
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥23॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयं
ज्ञानामृतोदञ्चनलम्पटानां
लीलाघटीयन्त्रमिवाऽऽश्रितानाम् ॥24॥
प्रबोधसिन्धोररुणैः प्रकाशैः
प्रवालसङ्घातमिवोद्वहन्तं
विभावये देव स पुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥25॥
तमां सिभित्त्वाविशदैर्मयूखैः
सम्प्रीणयन्तं विदुषश्चकोरान्
निशामये त्वां नवपुण्डरीके
शरद्घनेचन्द्रमिव स्फुरन्तम् ॥26॥
दिशन्तु मे देव सदा त्वदीयाः
दयातरङ्गानुचराः कटाक्षाः
श्रोत्रेषु पुंसाममृतङ्क्षरन्तीं
सरस्वतीं संश्रितकामधेनुम् ॥27॥
विशेषवित्पारिषदेषु नाथ
विदग्धगोष्ठी समराङ्गणेषु
जिगीषतो मे कवितार्किकेन्द्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ॥28॥
त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना
स्वामिन्समाजेषु समेधिषीय
स्वच्छन्दवादाहवबद्धशूरः ॥29॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः
ध्रुवं तवाऽनाध परिग्रहायाः
नव नवं पात्रमहं दयायाः ॥30॥
अकम्पनीयान्यपनीतिभेदैः
अलङ्कृषीरन् हृदयं मदीयम्
शङ्का कलङ्का पगमोज्ज्वलानि
तत्त्वानि सम्यञ्चि तव प्रसादात् ॥31॥
व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे
भिभ्रद्भिन्न स्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां
आविर्भूयादनघमहिमामानसे वागधीशः ॥32॥
वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या
कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम् ॥33॥
श्री हयग्रीव स्तोत्रम्
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.
ज्ञानानंदमयं देवं निर्मलस्फटिकाकृतिं
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥1॥
स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनं
अनंतैस्त्रय्यंतैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडेमहिमहः ॥2॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वंतर्ध्वांतं हयवदनहेषाहलहलः ॥3॥
प्राची संध्या काचिदंतर्निशायाः
प्रज्ञादृष्टे रंजनश्रीरपूर्वा
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥4॥
विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षं
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥5॥
अपौरुषेयैरपि वाक्प्रपंचैः
अद्यापि ते भूतिमदृष्टपारां
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥6॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः-
देवी सरोजासनधर्मपत्नी
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरंति सर्वे तव शक्तिलेशैः ॥7॥
मंदोऽभविष्यन्नियतं विरिंचः
वाचां निधेर्वांछितभागधेयः
दैत्यापनीतान् दययैन भूयोऽपि
अध्यापयिष्यो निगमान्नचेत्त्वम् ॥8॥
वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वं
तेनैव देव त्रिदेशेश्वराणा
अस्पृष्टडोलायितमाधिराज्यम् ॥9॥
अग्नौ समिद्धार्चिषि सप्ततंतोः
आतस्थिवान्मंत्रमयं शरीरं
अखंडसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥10॥
यन्मूल मीदृक्प्रतिभातत्त्वं
या मूलमाम्नायमहाद्रुमाणां
तत्त्वेन जानंति विशुद्धसत्त्वाः
त्वामक्षरामक्षरमातृकां त्वाम् ॥11॥
अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वं
शंसंति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥12॥
मुग्धेंदुनिष्यंदविलोभनीयां
मूर्तिं तवानंदसुधाप्रसूतिं
विपश्चितश्चेतसि भावयंते
वेलामुदारामिव दुग्ध सिंधोः ॥13॥
मनोगतं पश्यति यस्सदा त्वां
मनीषिणां मानसराजहंसं
स्वयंपुरोभावविवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ॥14॥
अपि क्षणार्धं कलयंति ये त्वां
आप्लावयंतं विशदैर्मयूखैः
वाचां प्रवाहैरनिवारितैस्ते
मंदाकिनीं मंदयितुं क्षमंते ॥15॥
स्वामिन्भवद्द्यानसुधाभिषेकात्
वहंति धन्याः पुलकानुबंदं
अलक्षिते क्वापि निरूढ मूलं
अंग्वेष्वि वानंदथुमंकुरंतम् ॥16॥
स्वामिन्प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचंद्रोदयवर्धमानं
अमांतमानंदपयोधिमंतः
पयोभि रक्ष्णां परिवाहयंति ॥17॥
स्वैरानुभावास् त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण
विपश्चितोनाथ तरंति मायां
वैहारिकीं मोहनपिंछिकां ते ॥18॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिश्श्रेयससंपदो मे
समेधिषीरं स्तव पादपद्मे
संकल्पचिंतामणयः प्रणामाः ॥19॥
विलुप्तमूर्धन्यलिपिक्रमाणा
सुरेंद्रचूडापदलालितानां
त्वदंघ्रि राजीवरजःकणानां
भूयान्प्रसादो मयि नाथ भूयात् ॥20॥
परिस्फुरन्नूपुरचित्रभानु –
प्रकाशनिर्धूततमोनुषंगा
पदद्वयीं ते परिचिन्महेऽंतः
प्रबोधराजीवविभातसंध्याम् ॥21॥
त्वत्किंकरालंकरणोचितानां
त्वयैव कल्पांतरपालितानां
मंजुप्रणादं मणिनूपुरं ते
मंजूषिकां वेदगिरां प्रतीमः ॥22॥
संचिंतयामि प्रतिभादशास्थान्
संधुक्षयंतं समयप्रदीपान्
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥23॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयं
ज्ञानामृतोदंचनलंपटानां
लीलाघटीयंत्रमिवाऽऽश्रितानाम् ॥24॥
प्रबोधसिंधोररुणैः प्रकाशैः
प्रवालसंघातमिवोद्वहंतं
विभावये देव स पुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥25॥
तमां सिभित्त्वाविशदैर्मयूखैः
संप्रीणयंतं विदुषश्चकोरान्
निशामये त्वां नवपुंडरीके
शरद्घनेचंद्रमिव स्फुरंतम् ॥26॥
दिशंतु मे देव सदा त्वदीयाः
दयातरंगानुचराः कटाक्षाः
श्रोत्रेषु पुंसाममृतंक्षरंतीं
सरस्वतीं संश्रितकामधेनुम् ॥27॥
विशेषवित्पारिषदेषु नाथ
विदग्धगोष्ठी समरांगणेषु
जिगीषतो मे कवितार्किकेंद्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ॥28॥
त्वां चिंतयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना
स्वामिन्समाजेषु समेधिषीय
स्वच्छंदवादाहवबद्धशूरः ॥29॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः
ध्रुवं तवाऽनाध परिग्रहायाः
नव नवं पात्रमहं दयायाः ॥30॥
अकंपनीयान्यपनीतिभेदैः
अलंकृषीरन् हृदयं मदीयम्
शंका कलंका पगमोज्ज्वलानि
तत्त्वानि सम्यंचि तव प्रसादात् ॥31॥
व्याख्यामुद्रां करसरसिजैः पुस्तकं शंखचक्रे
भिभ्रद्भिन्न स्फटिकरुचिरे पुंडरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां
आविर्भूयादनघमहिमामानसे वागधीशः ॥32॥
वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या
कवितार्किककेसरिणा वेंकटनाथेन विरचितामेताम् ॥33॥
श्री हयग्रीव स्तोत्रम्
This document is in सरल देवनागरी (Devanagari) script, Konkani language.
ज्ञानानंदमयं देवं निर्मलस्फटिकाकृतिं
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥1॥
स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनं
अनंतैस्त्रय्यंतैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडेमहिमहः ॥2॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वंतर्ध्वांतं हयवदनहेषाहलहलः ॥3॥
प्राची संध्या काचिदंतर्निशायाः
प्रज्ञादृष्टे रंजनश्रीरपूर्वा
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥4॥
विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षं
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥5॥
अपौरुषेयैरपि वाक्प्रपंचैः
अद्यापि ते भूतिमदृष्टपारां
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥6॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः-
देवी सरोजासनधर्मपत्नी
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरंति सर्वे तव शक्तिलेशैः ॥7॥
मंदोऽभविष्यन्नियतं विरिंचः
वाचां निधेर्वांछितभागधेयः
दैत्यापनीतान् दययैन भूयोऽपि
अध्यापयिष्यो निगमान्नचेत्त्वम् ॥8॥
वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वं
तेनैव देव त्रिदेशेश्वराणा
अस्पृष्टडोलायितमाधिराज्यम् ॥9॥
अग्नौ समिद्धार्चिषि सप्ततंतोः
आतस्थिवान्मंत्रमयं शरीरं
अखंडसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥10॥
यन्मूल मीदृक्प्रतिभातत्त्वं
या मूलमाम्नायमहाद्रुमाणां
तत्त्वेन जानंति विशुद्धसत्त्वाः
त्वामक्षरामक्षरमातृकां त्वाम् ॥11॥
अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वं
शंसंति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥12॥
मुग्धेंदुनिष्यंदविलोभनीयां
मूर्तिं तवानंदसुधाप्रसूतिं
विपश्चितश्चेतसि भावयंते
वेलामुदारामिव दुग्ध सिंधोः ॥13॥
मनोगतं पश्यति यस्सदा त्वां
मनीषिणां मानसराजहंसं
स्वयंपुरोभावविवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ॥14॥
अपि क्षणार्धं कलयंति ये त्वां
आप्लावयंतं विशदैर्मयूखैः
वाचां प्रवाहैरनिवारितैस्ते
मंदाकिनीं मंदयितुं क्षमंते ॥15॥
स्वामिन्भवद्द्यानसुधाभिषेकात्
वहंति धन्याः पुलकानुबंदं
अलक्षिते क्वापि निरूढ मूलं
अंग्वेष्वि वानंदथुमंकुरंतम् ॥16॥
स्वामिन्प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचंद्रोदयवर्धमानं
अमांतमानंदपयोधिमंतः
पयोभि रक्ष्णां परिवाहयंति ॥17॥
स्वैरानुभावास् त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण
विपश्चितोनाथ तरंति मायां
वैहारिकीं मोहनपिंछिकां ते ॥18॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिश्श्रेयससंपदो मे
समेधिषीरं स्तव पादपद्मे
संकल्पचिंतामणयः प्रणामाः ॥19॥
विलुप्तमूर्धन्यलिपिक्रमाणा
सुरेंद्रचूडापदलालितानां
त्वदंघ्रि राजीवरजःकणानां
भूयान्प्रसादो मयि नाथ भूयात् ॥20॥
परिस्फुरन्नूपुरचित्रभानु –
प्रकाशनिर्धूततमोनुषंगा
पदद्वयीं ते परिचिन्महेऽंतः
प्रबोधराजीवविभातसंध्याम् ॥21॥
त्वत्किंकरालंकरणोचितानां
त्वयैव कल्पांतरपालितानां
मंजुप्रणादं मणिनूपुरं ते
मंजूषिकां वेदगिरां प्रतीमः ॥22॥
संचिंतयामि प्रतिभादशास्थान्
संधुक्षयंतं समयप्रदीपान्
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥23॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयं
ज्ञानामृतोदंचनलंपटानां
लीलाघटीयंत्रमिवाऽऽश्रितानाम् ॥24॥
प्रबोधसिंधोररुणैः प्रकाशैः
प्रवालसंघातमिवोद्वहंतं
विभावये देव स पुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥25॥
तमां सिभित्त्वाविशदैर्मयूखैः
संप्रीणयंतं विदुषश्चकोरान्
निशामये त्वां नवपुंडरीके
शरद्घनेचंद्रमिव स्फुरंतम् ॥26॥
दिशंतु मे देव सदा त्वदीयाः
दयातरंगानुचराः कटाक्षाः
श्रोत्रेषु पुंसाममृतंक्षरंतीं
सरस्वतीं संश्रितकामधेनुम् ॥27॥
विशेषवित्पारिषदेषु नाथ
विदग्धगोष्ठी समरांगणेषु
जिगीषतो मे कवितार्किकेंद्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ॥28॥
त्वां चिंतयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना
स्वामिन्समाजेषु समेधिषीय
स्वच्छंदवादाहवबद्धशूरः ॥29॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः
ध्रुवं तवाऽनाध परिग्रहायाः
नव नवं पात्रमहं दयायाः ॥30॥
अकंपनीयान्यपनीतिभेदैः
अलंकृषीरन् हृदयं मदीयम्
शंका कलंका पगमोज्ज्वलानि
तत्त्वानि सम्यंचि तव प्रसादात् ॥31॥
व्याख्यामुद्रां करसरसिजैः पुस्तकं शंखचक्रे
भिभ्रद्भिन्न स्फटिकरुचिरे पुंडरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां
आविर्भूयादनघमहिमामानसे वागधीशः ॥32॥
वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या
कवितार्किककेसरिणा वेंकटनाथेन विरचितामेताम् ॥33॥
श्री हयग्रीव स्तोत्रम्
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.
ज्ञानानंदमयं देवं निर्मलस्फटिकाकृतिं
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥1॥
स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनं
अनंतैस्त्रय्यंतैरनुविहित हेषाहलहलं
हताशेषावद्यं हयवदनमीडेमहिमहः ॥2॥
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वंतर्ध्वांतं हयवदनहेषाहलहलः ॥3॥
प्राची संध्या काचिदंतर्निशायाः
प्रज्ञादृष्टे रंजनश्रीरपूर्वा
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥4॥
विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षं
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥5॥
अपौरुषेयैरपि वाक्प्रपंचैः
अद्यापि ते भूतिमदृष्टपारां
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥6॥
दाक्षिण्यरम्या गिरिशस्य मूर्तिः-
देवी सरोजासनधर्मपत्नी
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरंति सर्वे तव शक्तिलेशैः ॥7॥
मंदोऽभविष्यन्नियतं विरिंचः
वाचां निधेर्वांछितभागधेयः
दैत्यापनीतान् दययैन भूयोऽपि
अध्यापयिष्यो निगमान्नचेत्त्वम् ॥8॥
वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वं
तेनैव देव त्रिदेशेश्वराणा
अस्पृष्टडोलायितमाधिराज्यम् ॥9॥
अग्नौ समिद्धार्चिषि सप्ततंतोः
आतस्थिवान्मंत्रमयं शरीरं
अखंडसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥10॥
यन्मूल मीदृक्प्रतिभातत्त्वं
या मूलमाम्नायमहाद्रुमाणां
तत्त्वेन जानंति विशुद्धसत्त्वाः
त्वामक्षरामक्षरमातृकां त्वाम् ॥11॥
अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वं
शंसंति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥12॥
मुग्धेंदुनिष्यंदविलोभनीयां
मूर्तिं तवानंदसुधाप्रसूतिं
विपश्चितश्चेतसि भावयंते
वेलामुदारामिव दुग्ध सिंधोः ॥13॥
मनोगतं पश्यति यस्सदा त्वां
मनीषिणां मानसराजहंसं
स्वयंपुरोभावविवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ॥14॥
अपि क्षणार्धं कलयंति ये त्वां
आप्लावयंतं विशदैर्मयूखैः
वाचां प्रवाहैरनिवारितैस्ते
मंदाकिनीं मंदयितुं क्षमंते ॥15॥
स्वामिन्भवद्द्यानसुधाभिषेकात्
वहंति धन्याः पुलकानुबंदं
अलक्षिते क्वापि निरूढ मूलं
अंग्वेष्वि वानंदथुमंकुरंतम् ॥16॥
स्वामिन्प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचंद्रोदयवर्धमानं
अमांतमानंदपयोधिमंतः
पयोभि रक्ष्णां परिवाहयंति ॥17॥
स्वैरानुभावास् त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण
विपश्चितोनाथ तरंति मायां
वैहारिकीं मोहनपिंछिकां ते ॥18॥
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिश्श्रेयससंपदो मे
समेधिषीरं स्तव पादपद्मे
संकल्पचिंतामणयः प्रणामाः ॥19॥
विलुप्तमूर्धन्यलिपिक्रमाणा
सुरेंद्रचूडापदलालितानां
त्वदंघ्रि राजीवरजःकणानां
भूयान्प्रसादो मयि नाथ भूयात् ॥20॥
परिस्फुरन्नूपुरचित्रभानु –
प्रकाशनिर्धूततमोनुषंगा
पदद्वयीं ते परिचिन्महेऽंतः
प्रबोधराजीवविभातसंध्याम् ॥21॥
त्वत्किंकरालंकरणोचितानां
त्वयैव कल्पांतरपालितानां
मंजुप्रणादं मणिनूपुरं ते
मंजूषिकां वेदगिरां प्रतीमः ॥22॥
संचिंतयामि प्रतिभादशास्थान्
संधुक्षयंतं समयप्रदीपान्
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥23॥
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयं
ज्ञानामृतोदंचनलंपटानां
लीलाघटीयंत्रमिवाऽऽश्रितानाम् ॥24॥
प्रबोधसिंधोररुणैः प्रकाशैः
प्रवालसंघातमिवोद्वहंतं
विभावये देव स पुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥25॥
तमां सिभित्त्वाविशदैर्मयूखैः
संप्रीणयंतं विदुषश्चकोरान्
निशामये त्वां नवपुंडरीके
शरद्घनेचंद्रमिव स्फुरंतम् ॥26॥
दिशंतु मे देव सदा त्वदीयाः
दयातरंगानुचराः कटाक्षाः
श्रोत्रेषु पुंसाममृतंक्षरंतीं
सरस्वतीं संश्रितकामधेनुम् ॥27॥
विशेषवित्पारिषदेषु नाथ
विदग्धगोष्ठी समरांगणेषु
जिगीषतो मे कवितार्किकेंद्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ॥28॥
त्वां चिंतयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना
स्वामिन्समाजेषु समेधिषीय
स्वच्छंदवादाहवबद्धशूरः ॥29॥
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः
ध्रुवं तवाऽनाध परिग्रहायाः
नव नवं पात्रमहं दयायाः ॥30॥
अकंपनीयान्यपनीतिभेदैः
अलंकृषीरन् हृदयं मदीयम्
शंका कलंका पगमोज्ज्वलानि
तत्त्वानि सम्यंचि तव प्रसादात् ॥31॥
व्याख्यामुद्रां करसरसिजैः पुस्तकं शंखचक्रे
भिभ्रद्भिन्न स्फटिकरुचिरे पुंडरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन्मां
आविर्भूयादनघमहिमामानसे वागधीशः ॥32॥
वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या
कवितार्किककेसरिणा वेंकटनाथेन विरचितामेताम् ॥33॥
ශ්රී හයග්රීව ස්තෝත්රම්
This document is in Sinhala language.
ජ්ඤානානංදමයං දේවං නිර්මලස්ඵටිකාකෘතිං
ආධාරං සර්වවිද්යානාං හයග්රීවමුපාස්මහේ ॥1॥
ස්වතස්සිද්ධං ශුද්ධස්ඵටිකමණිභූ භෘත්ප්රතිභටං
සුධාසධ්රීචීභිර්ද්යුතිභිරවදාතත්රිභුවනං
අනංතෛස්ත්රය්යංතෛරනුවිහිත හේෂාහලහලං
හතාශේෂාවද්යං හයවදනමීඩේමහිමහඃ ॥2॥
සමාහාරස්සාම්නාං ප්රතිපදමෘචාං ධාම යජුෂාං
ලයඃ ප්රත්යූහානාං ලහරිවිතතිර්බෝධජලධේඃ
කථාදර්පක්ෂුභ්යත්කථකකුලකෝලාහලභවං
හරත්වංතර්ධ්වාංතං හයවදනහේෂාහලහලඃ ॥3॥
ප්රාචී සංධ්යා කාචිදංතර්නිශායාඃ
ප්රජ්ඤාදෘෂ්ටේ රංජනශ්රීරපූර්වා
වක්ත්රී වේදාන් භාතු මේ වාජිවක්ත්රා
වාගීශාඛ්යා වාසුදේවස්ය මූර්තිඃ ॥4॥
විශුද්ධවිජ්ඤානඝනස්වරූපං
විජ්ඤානවිශ්රාණනබද්ධදීක්ෂං
දයානිධිං දේහභෘතාං ශරණ්යං
දේවං හයග්රීවමහං ප්රපද්යේ ॥5॥
අපෞරුෂේයෛරපි වාක්ප්රපංචෛඃ
අද්යාපි තේ භූතිමදෘෂ්ටපාරාං
ස්තුවන්නහං මුග්ධ ඉති ත්වයෛව
කාරුණ්යතෝ නාථ කටාක්ෂණීයඃ ॥6॥
දාක්ෂිණ්යරම්යා ගිරිශස්ය මූර්තිඃ-
දේවී සරෝජාසනධර්මපත්නී
ව්යාසාදයෝऽපි ව්යපදේශ්යවාචඃ
ස්ඵුරංති සර්වේ තව ශක්තිලේශෛඃ ॥7॥
මංදෝऽභවිෂ්යන්නියතං විරිංචඃ
වාචාං නිධේර්වාංඡිතභාගධේයඃ
දෛත්යාපනීතාන් දයයෛන භූයෝऽපි
අධ්යාපයිෂ්යෝ නිගමාන්නචේත්ත්වම් ॥8॥
විතර්කඩෝලාං ව්යවධූය සත්ත්වේ
බෘහස්පතිං වර්තයසේ යතස්ත්වං
තේනෛව දේව ත්රිදේශේශ්වරාණා
අස්පෘෂ්ටඩෝලායිතමාධිරාජ්යම් ॥9॥
අග්නෞ සමිද්ධාර්චිෂි සප්තතංතෝඃ
ආතස්ථිවාන්මංත්රමයං ශරීරං
අඛංඩසාරෛර්හවිෂාං ප්රදානෛඃ
ආප්යායනං ව්යෝමසදාං විධත්සේ ॥10॥
යන්මූල මීදෘක්ප්රතිභාතත්ත්වං
යා මූලමාම්නායමහාද්රුමාණාං
තත්ත්වේන ජානංති විශුද්ධසත්ත්වාඃ
ත්වාමක්ෂරාමක්ෂරමාතෘකාං ත්වාම් ॥11॥
අව්යාකෘතාද්ව්යාකෘතවානසි ත්වං
නාමානි රූපාණි ච යානි පූර්වං
ශංසංති තේෂාං චරමාං ප්රතිෂ්ඨාං
වාගීශ්වර ත්වාං ත්වදුපජ්ඤවාචඃ ॥12॥
මුග්ධේංදුනිෂ්යංදවිලෝභනීයාං
මූර්තිං තවානංදසුධාප්රසූතිං
විපශ්චිතශ්චේතසි භාවයංතේ
වේලාමුදාරාමිව දුග්ධ සිංධෝඃ ॥13॥
මනෝගතං පශ්යති යස්සදා ත්වාං
මනීෂිණාං මානසරාජහංසං
ස්වයංපුරෝභාවවිවාදභාජඃ
කිංකුර්වතේ තස්ය ගිරෝ යථාර්හම් ॥14॥
අපි ක්ෂණාර්ධං කලයංති යේ ත්වාං
ආප්ලාවයංතං විශදෛර්මයූඛෛඃ
වාචාං ප්රවාහෛරනිවාරිතෛස්තේ
මංදාකිනීං මංදයිතුං ක්ෂමංතේ ॥15॥
ස්වාමින්භවද්ද්යානසුධාභිෂේකාත්
වහංති ධන්යාඃ පුලකානුබංදං
අලක්ෂිතේ ක්වාපි නිරූඪ මූලං
අංග්වේෂ්වි වානංදථුමංකුරංතම් ॥16॥
ස්වාමින්ප්රතීචා හෘදයේන ධන්යාඃ
ත්වද්ධ්යානචංද්රෝදයවර්ධමානං
අමාංතමානංදපයෝධිමංතඃ
පයෝභි රක්ෂ්ණාං පරිවාහයංති ॥17॥
ස්වෛරානුභාවාස් ත්වදධීනභාවාඃ
සමෘද්ධවීර්යාස්ත්වදනුග්රහේණ
විපශ්චිතෝනාථ තරංති මායාං
වෛහාරිකීං මෝහනපිංඡිකාං තේ ॥18॥
ප්රාඞ්නිර්මිතානාං තපසාං විපාකාඃ
ප්රත්යග්රනිශ්ශ්රේයසසංපදෝ මේ
සමේධිෂීරං ස්තව පාදපද්මේ
සංකල්පචිංතාමණයඃ ප්රණාමාඃ ॥19॥
විලුප්තමූර්ධන්යලිපික්රමාණා
සුරේංද්රචූඩාපදලාලිතානාං
ත්වදංඝ්රි රාජීවරජඃකණානාං
භූයාන්ප්රසාදෝ මයි නාථ භූයාත් ॥20॥
පරිස්ඵුරන්නූපුරචිත්රභානු –
ප්රකාශනිර්ධූතතමෝනුෂංගා
පදද්වයීං තේ පරිචින්මහේऽංතඃ
ප්රබෝධරාජීවවිභාතසංධ්යාම් ॥21॥
ත්වත්කිංකරාලංකරණෝචිතානාං
ත්වයෛව කල්පාංතරපාලිතානාං
මංජුප්රණාදං මණිනූපුරං තේ
මංජූෂිකාං වේදගිරාං ප්රතීමඃ ॥22॥
සංචිංතයාමි ප්රතිභාදශාස්ථාන්
සංධුක්ෂයංතං සමයප්රදීපාන්
විජ්ඤානකල්පද්රුමපල්ලවාභං
ව්යාඛ්යානමුද්රාමධුරං කරං තේ ॥23॥
චිත්තේ කරෝමි ස්ඵුරිතාක්ෂමාලං
සව්යේතරං නාථ කරං ත්වදීයං
ජ්ඤානාමෘතෝදංචනලංපටානාං
ලීලාඝටීයංත්රමිවාऽऽශ්රිතානාම් ॥24॥
ප්රබෝධසිංධෝරරුණෛඃ ප්රකාශෛඃ
ප්රවාළසංඝාතමිවෝද්වහංතං
විභාවයේ දේව ස පුස්තකං තේ
වාමං කරං දක්ෂිණමාශ්රිතානාම් ॥25॥
තමාං සිභිත්ත්වාවිශදෛර්මයූඛෛඃ
සංප්රීණයංතං විදුෂශ්චකෝරාන්
නිශාමයේ ත්වාං නවපුංඩරීකේ
ශරද්ඝනේචංද්රමිව ස්ඵුරංතම් ॥26॥
දිශංතු මේ දේව සදා ත්වදීයාඃ
දයාතරංගානුචරාඃ කටාක්ෂාඃ
ශ්රෝත්රේෂු පුංසාමමෘතංක්ෂරංතීං
සරස්වතීං සංශ්රිතකාමධේනුම් ॥27॥
විශේෂවිත්පාරිෂදේෂු නාථ
විදග්ධගෝෂ්ඨී සමරාංගණේෂු
ජිගීෂතෝ මේ කවිතාර්කිකේංද්රාන්
ජිහ්වාග්රසිංහාසනමභ්යුපේයාඃ ॥28॥
ත්වාං චිංතයන් ත්වන්මයතාං ප්රපන්නඃ
ත්වාමුද්ගෘණන් ශබ්දමයේන ධාම්නා
ස්වාමින්සමාජේෂු සමේධිෂීය
ස්වච්ඡංදවාදාහවබද්ධශූරඃ ॥29॥
නානාවිධානාමගතිඃ කලානාං
න චාපි තීර්ථේෂු කෘතාවතාරඃ
ධ්රුවං තවාऽනාධ පරිග්රහායාඃ
නව නවං පාත්රමහං දයායාඃ ॥30॥
අකංපනීයාන්යපනීතිභේදෛඃ
අලංකෘෂීරන් හෘදයං මදීයම්
ශංකා කළංකා පගමෝජ්ජ්වලානි
තත්ත්වානි සම්යංචි තව ප්රසාදාත් ॥31॥
ව්යාඛ්යාමුද්රාං කරසරසිජෛඃ පුස්තකං ශංඛචක්රේ
භිභ්රද්භින්න ස්ඵටිකරුචිරේ පුංඩරීකේ නිෂණ්ණඃ ।
අම්ලානශ්රීරමෘතවිශදෛරංශුභිඃ ප්ලාවයන්මාං
ආවිර්භූයාදනඝමහිමාමානසේ වාගධීශඃ ॥32॥
වාගර්ථසිද්ධිහේතෝඃපඨත හයග්රීවසංස්තුතිං භක්ත්යා
කවිතාර්කිකකේසරිණා වේංකටනාථේන විරචිතාමේතාම් ॥33॥
𑌶𑍍𑌰𑍀 𑌹𑌯𑌗𑍍𑌰𑍀𑌵 𑌸𑍍𑌤𑍋𑌤𑍍𑌰𑌮𑍍
This document is in Grantha language.
𑌜𑍍𑌞𑌾𑌨𑌾𑌨𑌂𑌦𑌮𑌯𑌂 𑌦𑍇𑌵𑌂 𑌨𑌿𑌰𑍍𑌮𑌲𑌸𑍍𑌫𑌟𑌿𑌕𑌾𑌕𑍃𑌤𑌿𑌂
𑌆𑌧𑌾𑌰𑌂 𑌸𑌰𑍍𑌵𑌵𑌿𑌦𑍍𑌯𑌾𑌨𑌾𑌂 𑌹𑌯𑌗𑍍𑌰𑍀𑌵𑌮𑍁𑌪𑌾𑌸𑍍𑌮𑌹𑍇 ॥1॥
𑌸𑍍𑌵𑌤𑌸𑍍𑌸𑌿𑌦𑍍𑌧𑌂 𑌶𑍁𑌦𑍍𑌧𑌸𑍍𑌫𑌟𑌿𑌕𑌮𑌣𑌿𑌭𑍂 𑌭𑍃𑌤𑍍𑌪𑍍𑌰𑌤𑌿𑌭𑌟𑌂
𑌸𑍁𑌧𑌾𑌸𑌧𑍍𑌰𑍀𑌚𑍀𑌭𑌿𑌰𑍍𑌦𑍍𑌯𑍁𑌤𑌿𑌭𑌿𑌰𑌵𑌦𑌾𑌤𑌤𑍍𑌰𑌿𑌭𑍁𑌵𑌨𑌂
𑌅𑌨𑌂𑌤𑍈𑌸𑍍𑌤𑍍𑌰𑌯𑍍𑌯𑌂𑌤𑍈𑌰𑌨𑍁𑌵𑌿𑌹𑌿𑌤 𑌹𑍇𑌷𑌾𑌹𑌲𑌹𑌲𑌂
𑌹𑌤𑌾𑌶𑍇𑌷𑌾𑌵𑌦𑍍𑌯𑌂 𑌹𑌯𑌵𑌦𑌨𑌮𑍀𑌡𑍇𑌮𑌹𑌿𑌮𑌹𑌃 ॥2॥
𑌸𑌮𑌾𑌹𑌾𑌰𑌸𑍍𑌸𑌾𑌮𑍍𑌨𑌾𑌂 𑌪𑍍𑌰𑌤𑌿𑌪𑌦𑌮𑍃𑌚𑌾𑌂 𑌧𑌾𑌮 𑌯𑌜𑍁𑌷𑌾𑌂
𑌲𑌯𑌃 𑌪𑍍𑌰𑌤𑍍𑌯𑍂𑌹𑌾𑌨𑌾𑌂 𑌲𑌹𑌰𑌿𑌵𑌿𑌤𑌤𑌿𑌰𑍍𑌬𑍋𑌧𑌜𑌲𑌧𑍇𑌃
𑌕𑌥𑌾𑌦𑌰𑍍𑌪𑌕𑍍𑌷𑍁𑌭𑍍𑌯𑌤𑍍𑌕𑌥𑌕𑌕𑍁𑌲𑌕𑍋𑌲𑌾𑌹𑌲𑌭𑌵𑌂
𑌹𑌰𑌤𑍍𑌵𑌂𑌤𑌰𑍍𑌧𑍍𑌵𑌾𑌂𑌤𑌂 𑌹𑌯𑌵𑌦𑌨𑌹𑍇𑌷𑌾𑌹𑌲𑌹𑌲𑌃 ॥3॥
𑌪𑍍𑌰𑌾𑌚𑍀 𑌸𑌂𑌧𑍍𑌯𑌾 𑌕𑌾𑌚𑌿𑌦𑌂𑌤𑌰𑍍𑌨𑌿𑌶𑌾𑌯𑌾𑌃
𑌪𑍍𑌰𑌜𑍍𑌞𑌾𑌦𑍃𑌷𑍍𑌟𑍇 𑌰𑌂𑌜𑌨𑌶𑍍𑌰𑍀𑌰𑌪𑍂𑌰𑍍𑌵𑌾
𑌵𑌕𑍍𑌤𑍍𑌰𑍀 𑌵𑍇𑌦𑌾𑌨𑍍 𑌭𑌾𑌤𑍁 𑌮𑍇 𑌵𑌾𑌜𑌿𑌵𑌕𑍍𑌤𑍍𑌰𑌾
𑌵𑌾𑌗𑍀𑌶𑌾𑌖𑍍𑌯𑌾 𑌵𑌾𑌸𑍁𑌦𑍇𑌵𑌸𑍍𑌯 𑌮𑍂𑌰𑍍𑌤𑌿𑌃 ॥4॥
𑌵𑌿𑌶𑍁𑌦𑍍𑌧𑌵𑌿𑌜𑍍𑌞𑌾𑌨𑌘𑌨𑌸𑍍𑌵𑌰𑍂𑌪𑌂
𑌵𑌿𑌜𑍍𑌞𑌾𑌨𑌵𑌿𑌶𑍍𑌰𑌾𑌣𑌨𑌬𑌦𑍍𑌧𑌦𑍀𑌕𑍍𑌷𑌂
𑌦𑌯𑌾𑌨𑌿𑌧𑌿𑌂 𑌦𑍇𑌹𑌭𑍃𑌤𑌾𑌂 𑌶𑌰𑌣𑍍𑌯𑌂
𑌦𑍇𑌵𑌂 𑌹𑌯𑌗𑍍𑌰𑍀𑌵𑌮𑌹𑌂 𑌪𑍍𑌰𑌪𑌦𑍍𑌯𑍇 ॥5॥
𑌅𑌪𑍌𑌰𑍁𑌷𑍇𑌯𑍈𑌰𑌪𑌿 𑌵𑌾𑌕𑍍𑌪𑍍𑌰𑌪𑌂𑌚𑍈𑌃
𑌅𑌦𑍍𑌯𑌾𑌪𑌿 𑌤𑍇 𑌭𑍂𑌤𑌿𑌮𑌦𑍃𑌷𑍍𑌟𑌪𑌾𑌰𑌾𑌂
𑌸𑍍𑌤𑍁𑌵𑌨𑍍𑌨𑌹𑌂 𑌮𑍁𑌗𑍍𑌧 𑌇𑌤𑌿 𑌤𑍍𑌵𑌯𑍈𑌵
𑌕𑌾𑌰𑍁𑌣𑍍𑌯𑌤𑍋 𑌨𑌾𑌥 𑌕𑌟𑌾𑌕𑍍𑌷𑌣𑍀𑌯𑌃 ॥6॥
𑌦𑌾𑌕𑍍𑌷𑌿𑌣𑍍𑌯𑌰𑌮𑍍𑌯𑌾 𑌗𑌿𑌰𑌿𑌶𑌸𑍍𑌯 𑌮𑍂𑌰𑍍𑌤𑌿𑌃-
𑌦𑍇𑌵𑍀 𑌸𑌰𑍋𑌜𑌾𑌸𑌨𑌧𑌰𑍍𑌮𑌪𑌤𑍍𑌨𑍀
𑌵𑍍𑌯𑌾𑌸𑌾𑌦𑌯𑍋𑌽𑌪𑌿 𑌵𑍍𑌯𑌪𑌦𑍇𑌶𑍍𑌯𑌵𑌾𑌚𑌃
𑌸𑍍𑌫𑍁𑌰𑌂𑌤𑌿 𑌸𑌰𑍍𑌵𑍇 𑌤𑌵 𑌶𑌕𑍍𑌤𑌿𑌲𑍇𑌶𑍈𑌃 ॥॥
𑌮𑌂𑌦𑍋𑌽𑌭𑌵𑌿𑌷𑍍𑌯𑌨𑍍𑌨𑌿𑌯𑌤𑌂 𑌵𑌿𑌰𑌿𑌂𑌚𑌃
𑌵𑌾𑌚𑌾𑌂 𑌨𑌿𑌧𑍇𑌰𑍍𑌵𑌾𑌂𑌛𑌿𑌤𑌭𑌾𑌗𑌧𑍇𑌯𑌃
𑌦𑍈𑌤𑍍𑌯𑌾𑌪𑌨𑍀𑌤𑌾𑌨𑍍 𑌦𑌯𑌯𑍈𑌨 𑌭𑍂𑌯𑍋𑌽𑌪𑌿
𑌅𑌧𑍍𑌯𑌾𑌪𑌯𑌿𑌷𑍍𑌯𑍋 𑌨𑌿𑌗𑌮𑌾𑌨𑍍𑌨𑌚𑍇𑌤𑍍𑌤𑍍𑌵𑌮𑍍 ॥॥
𑌵𑌿𑌤𑌰𑍍𑌕𑌡𑍋𑌲𑌾𑌂 𑌵𑍍𑌯𑌵𑌧𑍂𑌯 𑌸𑌤𑍍𑌤𑍍𑌵𑍇
𑌬𑍃𑌹𑌸𑍍𑌪𑌤𑌿𑌂 𑌵𑌰𑍍𑌤𑌯𑌸𑍇 𑌯𑌤𑌸𑍍𑌤𑍍𑌵𑌂
𑌤𑍇𑌨𑍈𑌵 𑌦𑍇𑌵 𑌤𑍍𑌰𑌿𑌦𑍇𑌶𑍇𑌶𑍍𑌵𑌰𑌾𑌣𑌾
𑌅𑌸𑍍𑌪𑍃𑌷𑍍𑌟𑌡𑍋𑌲𑌾𑌯𑌿𑌤𑌮𑌾𑌧𑌿𑌰𑌾𑌜𑍍𑌯𑌮𑍍 ॥॥
𑌅𑌗𑍍𑌨𑍌 𑌸𑌮𑌿𑌦𑍍𑌧𑌾𑌰𑍍𑌚𑌿𑌷𑌿 𑌸𑌪𑍍𑌤𑌤𑌂𑌤𑍋𑌃
𑌆𑌤𑌸𑍍𑌥𑌿𑌵𑌾𑌨𑍍𑌮𑌂𑌤𑍍𑌰𑌮𑌯𑌂 𑌶𑌰𑍀𑌰𑌂
𑌅𑌖𑌂𑌡𑌸𑌾𑌰𑍈𑌰𑍍𑌹𑌵𑌿𑌷𑌾𑌂 𑌪𑍍𑌰𑌦𑌾𑌨𑍈𑌃
𑌆𑌪𑍍𑌯𑌾𑌯𑌨𑌂 𑌵𑍍𑌯𑍋𑌮𑌸𑌦𑌾𑌂 𑌵𑌿𑌧𑌤𑍍𑌸𑍇 ॥10॥
𑌯𑌨𑍍𑌮𑍂𑌲 𑌮𑍀𑌦𑍃𑌕𑍍𑌪𑍍𑌰𑌤𑌿𑌭𑌾𑌤𑌤𑍍𑌤𑍍𑌵𑌂
𑌯𑌾 𑌮𑍂𑌲𑌮𑌾𑌮𑍍𑌨𑌾𑌯𑌮𑌹𑌾𑌦𑍍𑌰𑍁𑌮𑌾𑌣𑌾𑌂
𑌤𑌤𑍍𑌤𑍍𑌵𑍇𑌨 𑌜𑌾𑌨𑌂𑌤𑌿 𑌵𑌿𑌶𑍁𑌦𑍍𑌧𑌸𑌤𑍍𑌤𑍍𑌵𑌾𑌃
𑌤𑍍𑌵𑌾𑌮𑌕𑍍𑌷𑌰𑌾𑌮𑌕𑍍𑌷𑌰𑌮𑌾𑌤𑍃𑌕𑌾𑌂 𑌤𑍍𑌵𑌾𑌮𑍍 ॥11॥
𑌅𑌵𑍍𑌯𑌾𑌕𑍃𑌤𑌾𑌦𑍍𑌵𑍍𑌯𑌾𑌕𑍃𑌤𑌵𑌾𑌨𑌸𑌿 𑌤𑍍𑌵𑌂
𑌨𑌾𑌮𑌾𑌨𑌿 𑌰𑍂𑌪𑌾𑌣𑌿 𑌚 𑌯𑌾𑌨𑌿 𑌪𑍂𑌰𑍍𑌵𑌂
𑌶𑌂𑌸𑌂𑌤𑌿 𑌤𑍇𑌷𑌾𑌂 𑌚𑌰𑌮𑌾𑌂 𑌪𑍍𑌰𑌤𑌿𑌷𑍍𑌠𑌾𑌂
𑌵𑌾𑌗𑍀𑌶𑍍𑌵𑌰 𑌤𑍍𑌵𑌾𑌂 𑌤𑍍𑌵𑌦𑍁𑌪𑌜𑍍𑌞𑌵𑌾𑌚𑌃 ॥12॥
𑌮𑍁𑌗𑍍𑌧𑍇𑌂𑌦𑍁𑌨𑌿𑌷𑍍𑌯𑌂𑌦𑌵𑌿𑌲𑍋𑌭𑌨𑍀𑌯𑌾𑌂
𑌮𑍂𑌰𑍍𑌤𑌿𑌂 𑌤𑌵𑌾𑌨𑌂𑌦𑌸𑍁𑌧𑌾𑌪𑍍𑌰𑌸𑍂𑌤𑌿𑌂
𑌵𑌿𑌪𑌶𑍍𑌚𑌿𑌤𑌶𑍍𑌚𑍇𑌤𑌸𑌿 𑌭𑌾𑌵𑌯𑌂𑌤𑍇
𑌵𑍇𑌲𑌾𑌮𑍁𑌦𑌾𑌰𑌾𑌮𑌿𑌵 𑌦𑍁𑌗𑍍𑌧 𑌸𑌿𑌂𑌧𑍋𑌃 ॥13॥
𑌮𑌨𑍋𑌗𑌤𑌂 𑌪𑌶𑍍𑌯𑌤𑌿 𑌯𑌸𑍍𑌸𑌦𑌾 𑌤𑍍𑌵𑌾𑌂
𑌮𑌨𑍀𑌷𑌿𑌣𑌾𑌂 𑌮𑌾𑌨𑌸𑌰𑌾𑌜𑌹𑌂𑌸𑌂
𑌸𑍍𑌵𑌯𑌂𑌪𑍁𑌰𑍋𑌭𑌾𑌵𑌵𑌿𑌵𑌾𑌦𑌭𑌾𑌜𑌃
𑌕𑌿𑌂𑌕𑍁𑌰𑍍𑌵𑌤𑍇 𑌤𑌸𑍍𑌯 𑌗𑌿𑌰𑍋 𑌯𑌥𑌾𑌰𑍍𑌹𑌮𑍍 ॥14॥
𑌅𑌪𑌿 𑌕𑍍𑌷𑌣𑌾𑌰𑍍𑌧𑌂 𑌕𑌲𑌯𑌂𑌤𑌿 𑌯𑍇 𑌤𑍍𑌵𑌾𑌂
𑌆𑌪𑍍𑌲𑌾𑌵𑌯𑌂𑌤𑌂 𑌵𑌿𑌶𑌦𑍈𑌰𑍍𑌮𑌯𑍂𑌖𑍈𑌃
𑌵𑌾𑌚𑌾𑌂 𑌪𑍍𑌰𑌵𑌾𑌹𑍈𑌰𑌨𑌿𑌵𑌾𑌰𑌿𑌤𑍈𑌸𑍍𑌤𑍇
𑌮𑌂𑌦𑌾𑌕𑌿𑌨𑍀𑌂 𑌮𑌂𑌦𑌯𑌿𑌤𑍁𑌂 𑌕𑍍𑌷𑌮𑌂𑌤𑍇 ॥15॥
𑌸𑍍𑌵𑌾𑌮𑌿𑌨𑍍𑌭𑌵𑌦𑍍𑌦𑍍𑌯𑌾𑌨𑌸𑍁𑌧𑌾𑌭𑌿𑌷𑍇𑌕𑌾𑌤𑍍
𑌵𑌹𑌂𑌤𑌿 𑌧𑌨𑍍𑌯𑌾𑌃 𑌪𑍁𑌲𑌕𑌾𑌨𑍁𑌬𑌂𑌦𑌂
𑌅𑌲𑌕𑍍𑌷𑌿𑌤𑍇 𑌕𑍍𑌵𑌾𑌪𑌿 𑌨𑌿𑌰𑍂𑌢 𑌮𑍂𑌲𑌂
𑌅𑌂𑌗𑍍𑌵𑍇𑌷𑍍𑌵𑌿 𑌵𑌾𑌨𑌂𑌦𑌥𑍁𑌮𑌂𑌕𑍁𑌰𑌂𑌤𑌮𑍍 ॥16॥
𑌸𑍍𑌵𑌾𑌮𑌿𑌨𑍍𑌪𑍍𑌰𑌤𑍀𑌚𑌾 𑌹𑍃𑌦𑌯𑍇𑌨 𑌧𑌨𑍍𑌯𑌾𑌃
𑌤𑍍𑌵𑌦𑍍𑌧𑍍𑌯𑌾𑌨𑌚𑌂𑌦𑍍𑌰𑍋𑌦𑌯𑌵𑌰𑍍𑌧𑌮𑌾𑌨𑌂
𑌅𑌮𑌾𑌂𑌤𑌮𑌾𑌨𑌂𑌦𑌪𑌯𑍋𑌧𑌿𑌮𑌂𑌤𑌃
𑌪𑌯𑍋𑌭𑌿 𑌰𑌕𑍍𑌷𑍍𑌣𑌾𑌂 𑌪𑌰𑌿𑌵𑌾𑌹𑌯𑌂𑌤𑌿 ॥1॥
𑌸𑍍𑌵𑍈𑌰𑌾𑌨𑍁𑌭𑌾𑌵𑌾𑌸𑍍 𑌤𑍍𑌵𑌦𑌧𑍀𑌨𑌭𑌾𑌵𑌾𑌃
𑌸𑌮𑍃𑌦𑍍𑌧𑌵𑍀𑌰𑍍𑌯𑌾𑌸𑍍𑌤𑍍𑌵𑌦𑌨𑍁𑌗𑍍𑌰𑌹𑍇𑌣
𑌵𑌿𑌪𑌶𑍍𑌚𑌿𑌤𑍋𑌨𑌾𑌥 𑌤𑌰𑌂𑌤𑌿 𑌮𑌾𑌯𑌾𑌂
𑌵𑍈𑌹𑌾𑌰𑌿𑌕𑍀𑌂 𑌮𑍋𑌹𑌨𑌪𑌿𑌂𑌛𑌿𑌕𑌾𑌂 𑌤𑍇 ॥1॥
𑌪𑍍𑌰𑌾𑌙𑍍𑌨𑌿𑌰𑍍𑌮𑌿𑌤𑌾𑌨𑌾𑌂 𑌤𑌪𑌸𑌾𑌂 𑌵𑌿𑌪𑌾𑌕𑌾𑌃
𑌪𑍍𑌰𑌤𑍍𑌯𑌗𑍍𑌰𑌨𑌿𑌶𑍍𑌶𑍍𑌰𑍇𑌯𑌸𑌸𑌂𑌪𑌦𑍋 𑌮𑍇
𑌸𑌮𑍇𑌧𑌿𑌷𑍀𑌰𑌂 𑌸𑍍𑌤𑌵 𑌪𑌾𑌦𑌪𑌦𑍍𑌮𑍇
𑌸𑌂𑌕𑌲𑍍𑌪𑌚𑌿𑌂𑌤𑌾𑌮𑌣𑌯𑌃 𑌪𑍍𑌰𑌣𑌾𑌮𑌾𑌃 ॥1॥
𑌵𑌿𑌲𑍁𑌪𑍍𑌤𑌮𑍂𑌰𑍍𑌧𑌨𑍍𑌯𑌲𑌿𑌪𑌿𑌕𑍍𑌰𑌮𑌾𑌣𑌾
𑌸𑍁𑌰𑍇𑌂𑌦𑍍𑌰𑌚𑍂𑌡𑌾𑌪𑌦𑌲𑌾𑌲𑌿𑌤𑌾𑌨𑌾𑌂
𑌤𑍍𑌵𑌦𑌂𑌘𑍍𑌰𑌿 𑌰𑌾𑌜𑍀𑌵𑌰𑌜𑌃𑌕𑌣𑌾𑌨𑌾𑌂
𑌭𑍂𑌯𑌾𑌨𑍍𑌪𑍍𑌰𑌸𑌾𑌦𑍋 𑌮𑌯𑌿 𑌨𑌾𑌥 𑌭𑍂𑌯𑌾𑌤𑍍 ॥20॥
𑌪𑌰𑌿𑌸𑍍𑌫𑍁𑌰𑌨𑍍𑌨𑍂𑌪𑍁𑌰𑌚𑌿𑌤𑍍𑌰𑌭𑌾𑌨𑍁 –
𑌪𑍍𑌰𑌕𑌾𑌶𑌨𑌿𑌰𑍍𑌧𑍂𑌤𑌤𑌮𑍋𑌨𑍁𑌷𑌂𑌗𑌾
𑌪𑌦𑌦𑍍𑌵𑌯𑍀𑌂 𑌤𑍇 𑌪𑌰𑌿𑌚𑌿𑌨𑍍𑌮𑌹𑍇𑌽𑌂𑌤𑌃
𑌪𑍍𑌰𑌬𑍋𑌧𑌰𑌾𑌜𑍀𑌵𑌵𑌿𑌭𑌾𑌤𑌸𑌂𑌧𑍍𑌯𑌾𑌮𑍍 ॥21॥
𑌤𑍍𑌵𑌤𑍍𑌕𑌿𑌂𑌕𑌰𑌾𑌲𑌂𑌕𑌰𑌣𑍋𑌚𑌿𑌤𑌾𑌨𑌾𑌂
𑌤𑍍𑌵𑌯𑍈𑌵 𑌕𑌲𑍍𑌪𑌾𑌂𑌤𑌰𑌪𑌾𑌲𑌿𑌤𑌾𑌨𑌾𑌂
𑌮𑌂𑌜𑍁𑌪𑍍𑌰𑌣𑌾𑌦𑌂 𑌮𑌣𑌿𑌨𑍂𑌪𑍁𑌰𑌂 𑌤𑍇
𑌮𑌂𑌜𑍂𑌷𑌿𑌕𑌾𑌂 𑌵𑍇𑌦𑌗𑌿𑌰𑌾𑌂 𑌪𑍍𑌰𑌤𑍀𑌮𑌃 ॥22॥
𑌸𑌂𑌚𑌿𑌂𑌤𑌯𑌾𑌮𑌿 𑌪𑍍𑌰𑌤𑌿𑌭𑌾𑌦𑌶𑌾𑌸𑍍𑌥𑌾𑌨𑍍
𑌸𑌂𑌧𑍁𑌕𑍍𑌷𑌯𑌂𑌤𑌂 𑌸𑌮𑌯𑌪𑍍𑌰𑌦𑍀𑌪𑌾𑌨𑍍
𑌵𑌿𑌜𑍍𑌞𑌾𑌨𑌕𑌲𑍍𑌪𑌦𑍍𑌰𑍁𑌮𑌪𑌲𑍍𑌲𑌵𑌾𑌭𑌂
𑌵𑍍𑌯𑌾𑌖𑍍𑌯𑌾𑌨𑌮𑍁𑌦𑍍𑌰𑌾𑌮𑌧𑍁𑌰𑌂 𑌕𑌰𑌂 𑌤𑍇 ॥23॥
𑌚𑌿𑌤𑍍𑌤𑍇 𑌕𑌰𑍋𑌮𑌿 𑌸𑍍𑌫𑍁𑌰𑌿𑌤𑌾𑌕𑍍𑌷𑌮𑌾𑌲𑌂
𑌸𑌵𑍍𑌯𑍇𑌤𑌰𑌂 𑌨𑌾𑌥 𑌕𑌰𑌂 𑌤𑍍𑌵𑌦𑍀𑌯𑌂
𑌜𑍍𑌞𑌾𑌨𑌾𑌮𑍃𑌤𑍋𑌦𑌂𑌚𑌨𑌲𑌂𑌪𑌟𑌾𑌨𑌾𑌂
𑌲𑍀𑌲𑌾𑌘𑌟𑍀𑌯𑌂𑌤𑍍𑌰𑌮𑌿𑌵𑌾𑌽𑌽𑌶𑍍𑌰𑌿𑌤𑌾𑌨𑌾𑌮𑍍 ॥24॥
𑌪𑍍𑌰𑌬𑍋𑌧𑌸𑌿𑌂𑌧𑍋𑌰𑌰𑍁𑌣𑍈𑌃 𑌪𑍍𑌰𑌕𑌾𑌶𑍈𑌃
𑌪𑍍𑌰𑌵𑌾𑌳𑌸𑌂𑌘𑌾𑌤𑌮𑌿𑌵𑍋𑌦𑍍𑌵𑌹𑌂𑌤𑌂
𑌵𑌿𑌭𑌾𑌵𑌯𑍇 𑌦𑍇𑌵 𑌸 𑌪𑍁𑌸𑍍𑌤𑌕𑌂 𑌤𑍇
𑌵𑌾𑌮𑌂 𑌕𑌰𑌂 𑌦𑌕𑍍𑌷𑌿𑌣𑌮𑌾𑌶𑍍𑌰𑌿𑌤𑌾𑌨𑌾𑌮𑍍 ॥25॥
𑌤𑌮𑌾𑌂 𑌸𑌿𑌭𑌿𑌤𑍍𑌤𑍍𑌵𑌾𑌵𑌿𑌶𑌦𑍈𑌰𑍍𑌮𑌯𑍂𑌖𑍈𑌃
𑌸𑌂𑌪𑍍𑌰𑍀𑌣𑌯𑌂𑌤𑌂 𑌵𑌿𑌦𑍁𑌷𑌶𑍍𑌚𑌕𑍋𑌰𑌾𑌨𑍍
𑌨𑌿𑌶𑌾𑌮𑌯𑍇 𑌤𑍍𑌵𑌾𑌂 𑌨𑌵𑌪𑍁𑌂𑌡𑌰𑍀𑌕𑍇
𑌶𑌰𑌦𑍍𑌘𑌨𑍇𑌚𑌂𑌦𑍍𑌰𑌮𑌿𑌵 𑌸𑍍𑌫𑍁𑌰𑌂𑌤𑌮𑍍 ॥26॥
𑌦𑌿𑌶𑌂𑌤𑍁 𑌮𑍇 𑌦𑍇𑌵 𑌸𑌦𑌾 𑌤𑍍𑌵𑌦𑍀𑌯𑌾𑌃
𑌦𑌯𑌾𑌤𑌰𑌂𑌗𑌾𑌨𑍁𑌚𑌰𑌾𑌃 𑌕𑌟𑌾𑌕𑍍𑌷𑌾𑌃
𑌶𑍍𑌰𑍋𑌤𑍍𑌰𑍇𑌷𑍁 𑌪𑍁𑌂𑌸𑌾𑌮𑌮𑍃𑌤𑌂𑌕𑍍𑌷𑌰𑌂𑌤𑍀𑌂
𑌸𑌰𑌸𑍍𑌵𑌤𑍀𑌂 𑌸𑌂𑌶𑍍𑌰𑌿𑌤𑌕𑌾𑌮𑌧𑍇𑌨𑍁𑌮𑍍 ॥2॥
𑌵𑌿𑌶𑍇𑌷𑌵𑌿𑌤𑍍𑌪𑌾𑌰𑌿𑌷𑌦𑍇𑌷𑍁 𑌨𑌾𑌥
𑌵𑌿𑌦𑌗𑍍𑌧𑌗𑍋𑌷𑍍𑌠𑍀 𑌸𑌮𑌰𑌾𑌂𑌗𑌣𑍇𑌷𑍁
𑌜𑌿𑌗𑍀𑌷𑌤𑍋 𑌮𑍇 𑌕𑌵𑌿𑌤𑌾𑌰𑍍𑌕𑌿𑌕𑍇𑌂𑌦𑍍𑌰𑌾𑌨𑍍
𑌜𑌿𑌹𑍍𑌵𑌾𑌗𑍍𑌰𑌸𑌿𑌂𑌹𑌾𑌸𑌨𑌮𑌭𑍍𑌯𑍁𑌪𑍇𑌯𑌾𑌃 ॥2॥
𑌤𑍍𑌵𑌾𑌂 𑌚𑌿𑌂𑌤𑌯𑌨𑍍 𑌤𑍍𑌵𑌨𑍍𑌮𑌯𑌤𑌾𑌂 𑌪𑍍𑌰𑌪𑌨𑍍𑌨𑌃
𑌤𑍍𑌵𑌾𑌮𑍁𑌦𑍍𑌗𑍃𑌣𑌨𑍍 𑌶𑌬𑍍𑌦𑌮𑌯𑍇𑌨 𑌧𑌾𑌮𑍍𑌨𑌾
𑌸𑍍𑌵𑌾𑌮𑌿𑌨𑍍𑌸𑌮𑌾𑌜𑍇𑌷𑍁 𑌸𑌮𑍇𑌧𑌿𑌷𑍀𑌯
𑌸𑍍𑌵𑌚𑍍𑌛𑌂𑌦𑌵𑌾𑌦𑌾𑌹𑌵𑌬𑌦𑍍𑌧𑌶𑍂𑌰𑌃 ॥2॥
𑌨𑌾𑌨𑌾𑌵𑌿𑌧𑌾𑌨𑌾𑌮𑌗𑌤𑌿𑌃 𑌕𑌲𑌾𑌨𑌾𑌂
𑌨 𑌚𑌾𑌪𑌿 𑌤𑍀𑌰𑍍𑌥𑍇𑌷𑍁 𑌕𑍃𑌤𑌾𑌵𑌤𑌾𑌰𑌃
𑌧𑍍𑌰𑍁𑌵𑌂 𑌤𑌵𑌾𑌽𑌨𑌾𑌧 𑌪𑌰𑌿𑌗𑍍𑌰𑌹𑌾𑌯𑌾𑌃
𑌨𑌵 𑌨𑌵𑌂 𑌪𑌾𑌤𑍍𑌰𑌮𑌹𑌂 𑌦𑌯𑌾𑌯𑌾𑌃 ॥30॥
𑌅𑌕𑌂𑌪𑌨𑍀𑌯𑌾𑌨𑍍𑌯𑌪𑌨𑍀𑌤𑌿𑌭𑍇𑌦𑍈𑌃
𑌅𑌲𑌂𑌕𑍃𑌷𑍀𑌰𑌨𑍍 𑌹𑍃𑌦𑌯𑌂 𑌮𑌦𑍀𑌯𑌮𑍍
𑌶𑌂𑌕𑌾 𑌕𑌳𑌂𑌕𑌾 𑌪𑌗𑌮𑍋𑌜𑍍𑌜𑍍𑌵𑌲𑌾𑌨𑌿
𑌤𑌤𑍍𑌤𑍍𑌵𑌾𑌨𑌿 𑌸𑌮𑍍𑌯𑌂𑌚𑌿 𑌤𑌵 𑌪𑍍𑌰𑌸𑌾𑌦𑌾𑌤𑍍 ॥31॥
𑌵𑍍𑌯𑌾𑌖𑍍𑌯𑌾𑌮𑍁𑌦𑍍𑌰𑌾𑌂 𑌕𑌰𑌸𑌰𑌸𑌿𑌜𑍈𑌃 𑌪𑍁𑌸𑍍𑌤𑌕𑌂 𑌶𑌂𑌖𑌚𑌕𑍍𑌰𑍇
𑌭𑌿𑌭𑍍𑌰𑌦𑍍𑌭𑌿𑌨𑍍𑌨 𑌸𑍍𑌫𑌟𑌿𑌕𑌰𑍁𑌚𑌿𑌰𑍇 𑌪𑍁𑌂𑌡𑌰𑍀𑌕𑍇 𑌨𑌿𑌷𑌣𑍍𑌣𑌃 ।
𑌅𑌮𑍍𑌲𑌾𑌨𑌶𑍍𑌰𑍀𑌰𑌮𑍃𑌤𑌵𑌿𑌶𑌦𑍈𑌰𑌂𑌶𑍁𑌭𑌿𑌃 𑌪𑍍𑌲𑌾𑌵𑌯𑌨𑍍𑌮𑌾𑌂
𑌆𑌵𑌿𑌰𑍍𑌭𑍂𑌯𑌾𑌦𑌨𑌘𑌮𑌹𑌿𑌮𑌾𑌮𑌾𑌨𑌸𑍇 𑌵𑌾𑌗𑌧𑍀𑌶𑌃 ॥32॥
𑌵𑌾𑌗𑌰𑍍𑌥𑌸𑌿𑌦𑍍𑌧𑌿𑌹𑍇𑌤𑍋𑌃𑌪𑌠𑌤 𑌹𑌯𑌗𑍍𑌰𑍀𑌵𑌸𑌂𑌸𑍍𑌤𑍁𑌤𑌿𑌂 𑌭𑌕𑍍𑌤𑍍𑌯𑌾
𑌕𑌵𑌿𑌤𑌾𑌰𑍍𑌕𑌿𑌕𑌕𑍇𑌸𑌰𑌿𑌣𑌾 𑌵𑍇𑌂𑌕𑌟𑌨𑌾𑌥𑍇𑌨 𑌵𑌿𑌰𑌚𑌿𑌤𑌾𑌮𑍇𑌤𑌾𑌮𑍍 ॥33॥
Sponsored by: Srinivas Vadarevu - Principal Applied Scientist Lead, Microsoft Bing, Sunnyvale, CA - USA.